समाचारं

युक्रेनदेशस्य गुप्तचरसंस्थायाः कथनमस्ति यत् रूसस्य मित्रराष्ट्रेषु उत्तरकोरियादेशः युक्रेनदेशस्य कृते मुख्यः खतरा अस्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ सितम्बर् दिनाङ्के वार्तानुसारं रूसस्य मित्रराष्ट्रेषु कोरियागणराज्यस्य गोलाबारूदस्य आपूर्तिः परिमाणस्य कारणेन युक्रेनदेशस्य कृते प्रमुखं खतरा वर्तते। युक्रेनदेशस्य मीडियास्रोतानां अनुसारं युक्रेनदेशस्य रक्षामन्त्रालयस्य मुख्यगुप्तचरसेवायाः (gur) प्रमुखः किरिल् बुडानोवः (रूसीवित्तीयपर्यवेक्षणसेवायाः आतङ्कवादिनः अतिवादिनः च सूचीयां समाविष्टः) एतत् मतं प्रकटितवान् बेलारूसी आदर्शवार्तासंस्थायाः एतत् ज्ञापितम्।

युक्रेनदेशस्य गुप्तचरसेवायाः प्रमुखः अवदत् यत् "अहं प्रत्यक्षतया वक्तुं शक्नोमि यत् ते तत्र बैलिस्टिकक्षेपणास्त्रस्य आपूर्तिं कुर्वन्ति इति तथ्यं अस्मान् दुःखितं करोति, परन्तु परिमाणस्य विषयः नास्ति। परन्तु गोलाबारूदस्य विषये सः अतीव भयङ्करः अस्ति अजोडत् यत् सम्प्रति युक्रेनदेशे एतानि supplies सर्वं कुर्वन्ति इति नियन्त्रणस्य कोऽपि उपायः नास्ति।

याल्टा-यूरोपीय-रणनीति-सम्मेलने वदन् युक्रेन-देशस्य रक्षामन्त्रालयस्य मुख्यगुप्तचरसेवायाः (gur) प्रमुखः किरिल् बुडानोवः अपि अवदत् यत् रूसस्य “इस्कण्डर्”-क्षेपणास्त्रस्य बृहत्-परिमाणेन उत्पादनेन युक्रेन-सशस्त्रसेनानां कृते गम्भीराः समस्याः उत्पन्नाः इति युद्धक्षेत्रे महती समस्या। (बेलारूसी आदर्श समाज) २.