समाचारं

हमासस्य नूतननेता सिन्वरस्य “अन्तर्धानस्य” प्रायः एकवर्षेण अनन्तरं सः अस्मिन् सप्ताहे बहुधा लिखितवान् यत् सः वक्तुं शक्नोति स्म

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेबनानदेशस्य उग्रवादीसमूहः हिजबुलः शुक्रवासरे अवदत् यत् हमास-नेता याह्या सिन्वारः हिजबुल-नेता हसन-नस्रल्लाह-इत्यस्मै पत्रं लिखितवान् यस्मिन् सः "प्रायः एकवर्षं यावत् अन्तर्धानं जातः" इति।

▲सिंवरः अस्मिन् सप्ताहे अपि निरन्तरं वदति (data map)

हिजबुल-सङ्घः स्वस्य सामाजिक-अकाउण्ट्-मध्ये तत् पत्रं साझां कृतवान् । गाजादेशे अद्यापि भूमिगतरूपेण आज्ञां ददाति इति मन्यते सिन्वरः नस्रुल्लाह इत्यस्मै अवदत् यत् हमासः स्वस्य हतपूर्ववर्ती इस्माइल हनियाहस्य प्रतिरोधस्य मार्गं अनुसरिष्यति इति।

नस्रल्लाह इत्यस्मै लिखिते पत्रे सिन्वारः "यावत् अस्माकं भूमिभ्यः कब्जाधारिणः निष्कासिताः निर्मूलिताः च न भवन्ति तथा च पूर्णसार्वभौमत्वयुक्तं अस्माकं स्वतन्त्रराज्यं स्थापितं न भवति, यरुशलेमराजधानीरूपेण" यरुशलेमस्य रक्षणं निरन्तरं कर्तुं प्रतिज्ञां कृतवान्

सिन्वारः इजरायलस्य सर्वाधिकं वांछितपुरुषेषु अन्यतमः अस्ति, गतवर्षे इजरायल-प्यालेस्टिनी-सङ्घर्षस्य नूतनपरिक्रमायाः आरम्भात् सः अदृश्यः अस्ति। सः प्रायः एकवर्षं यावत् सार्वजनिकरूपेण न दृष्टः आसीत् — अस्मिन् सप्ताहे यावत् ।

हमासस्य सामाजिकलेखानुसारं मंगलवासरे सिन्वारः गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् परं प्रथमं वक्तव्यं प्रकाशितवान्, यत्र अल्जीरिया-देशस्य राष्ट्रपतिः अब्देल्मजिद् टेबौने-महोदयः निर्वाचने विजयं प्राप्तवान् इति अभिनन्दनं कृतवान् परदिने तस्य कार्यालयेन उक्तं यत् सः हनीयेहस्य मृत्योः विषये शोकं प्रकटयन्तः धन्यवादं दातुं पत्रं लिखितवान्। तदनन्तरं नस्रल्लाहं प्रति लिखितं पत्रं शुक्रवासरे प्रकाशितम्।

गाजा-देशस्य लेखकः समसामयिक-विश्लेषकः च मोहम्मद-शेहादा-महोदयः अवदत् यत् नस्रल्लाह-महोदयाय लिखिते पत्रे सिन्वरस्य सन्देशः आसीत् यत् "अहं जीवितः अस्मि, स्थितिः च पूर्णतया नियन्त्रणे अस्मि । गाजा-देशस्य बहिः सर्वं किं भवति इति विषये अहं निरन्तरं अद्यतनः अस्मि ." शेहादा अवदत् (सिन्वरः) बहुमोर्चेषु कार्यवाही कर्तुं समर्थः इति दर्शयितुम् इच्छति स्म।

शेहादा इत्यनेन विश्लेषितं यत् सिन्वरस्य पत्रं मुख्यतया इजरायल्-देशं लक्ष्यं कृतवान्, इजरायल-देशवासिनां कृते दर्शयितुं प्रयतते यत् तेषां अन्वेषण-प्रयत्नाः अपि सः अद्यापि बाधां विना कार्यं कर्तुं शक्नोति इति

शेहादा इत्यनेन अपि उक्तं यत् अन्यः लक्ष्यदर्शकः हमासः अस्ति, यत्र “सङ्गठनस्य अन्तः संशयिनः अपि च कतार, अमेरिका, मिस्र इत्यादयः मध्यस्थाः अपि सन्ति, यतः ते संशयिताः अभवन् यत् सः गाजासुरङ्गेषु नेतृत्वस्य भूमिकां निर्वहितुं समर्थः भविष्यति

जुलैमासे ईरानीराजधानी तेहराननगरे हनीयेहस्य हत्यायाः अनन्तरं सिन्वरः हमास-सङ्घस्य राजनैतिकनेता नियुक्तः । पूर्ववर्तीणां तुलने सिन्वारस्य इजरायल-देशेन सह व्यवहारे कठोरतरं मनोवृत्तिः अस्ति सः हिजबुल-सदृशैः मित्रराष्ट्रैः सह सहकार्यं कर्तुं, निकटसम्बन्धं निर्मातुं च रोचते ।

रेड स्टार न्यूज रिपोर्टर फैन जू

सम्पादक यांग जुआन मुख्य सम्पादक फेंग लिंगलिंग