समाचारं

विदेशीयमाध्यमाः : श्कोल्ज् इत्यनेन पुनः उक्तं यत् जर्मनीदेशः युक्रेनदेशाय "टॉरस" क्रूज्-क्षेपणास्त्रं न प्रदास्यति, "उत्कर्षस्य जोखिमम्" इति उद्धृत्य ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट प्रशिक्षु संवाददाता लियू बोयाङ्ग] deutsche presse-agentur, युक्रेन "rbc.ua" समाचार संजालस्य अन्येषां मीडिया रिपोर्टानां च अनुसारं जर्मन चान्सलर scholz 14 तमे दिनाङ्के जर्मनीदेशस्य ब्राण्डेन्बर्ग् राज्ये एकस्मिन् कार्यक्रमे उपस्थितः सन् पुनः अवदत् यत् जर्मनीदेशः युक्रेनदेशः वृषभक्रूजक्षेपणानां आपूर्तिं न करिष्यति स्म।

जर्मन चान्सलर श्कोल्ज्, सञ्चिकाचित्रम्, स्रोतः: जर्मनमाध्यमाः

युक्रेनस्य "rbc.ua" इति समाचारजालेन उक्तं यत् युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन मित्रराष्ट्रेभ्यः एकवारादधिकं दीर्घदूरपर्यन्तं शस्त्राणि प्रदातुं आह्वानं कृतम् येन युक्रेनदेशस्य सेना रूसदेशस्य केषुचित् सैन्यविमानस्थानकेषु अन्यसुविधासु च आक्रमणं कर्तुं शक्नोति। समाचारानुसारं श्कोल्ज् इत्यनेन भविष्ये १४ दिनाङ्के युक्रेनदेशाय दीर्घदूरपर्यन्तं शस्त्राणि प्रदातुं शक्यते इति निराकृतम् ।

प्रतिवेदनानुसारं युक्रेनदेशाय "टॉरस" क्रूज्-क्षेपणास्त्र-प्रदानस्य विषये कथयन् तस्मिन् दिने आयोजने श्कोल्ज् इत्यनेन उक्तं यत् एतेन "स्थितिः वर्धयितुं महत् जोखिमम्" आगमिष्यति इति प्रतिवेदनानुसारं सः इदमपि अवदत् यत् नाटो-सङ्घस्य मित्रराष्ट्राणि भिन्नानि निर्णयानि कुर्वन्ति चेदपि जर्मनीदेशः युक्रेनदेशाय "टॉरस" क्रूज्-क्षेपणानि न प्रदास्यति इति।

"वृषभ" क्रूज मिसाइल, डेटा मानचित्र, स्रोत: जर्मन मीडिया

सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वसमाचारानाम् अनुसारं अस्मिन् वर्षे मार्चमासे संघीयसंसदे नियमितजाँचस्य समये श्कोल्ज् इत्यनेन अपि उक्तं यत् सः युक्रेनदेशाय "टॉरस" क्रूज्-क्षेपणानि न प्रदास्यति इति। तस्मिन् समये श्कोल्ज् इत्यनेन उक्तं यत् उन्नतशस्त्राणि प्रदातुं जर्मनीदेशः अधिकप्रत्यक्षतया रूसदेशेन सह संघर्षे आनेतुं शक्नोति इति चिन्ता अस्ति, संघीयसर्वकारेण निर्णयस्य तौलनं कर्तव्यं भविष्यति इति

अधुना युक्रेन-सेनायाः रूस-देशं प्रविश्य कार्याणि कर्तुं सन्दर्भे अमेरिका-ब्रिटेन-देशाः अन्ये च पाश्चात्य-देशाः युक्रेन-सेनाद्वारा प्रदत्तानां शस्त्राणां उपयोगे प्रतिबन्धान् शिथिलं करिष्यन्ति वा इति ध्यानं आकर्षितवान् बीबीसी इत्यादिमाध्यमानां समाचारानुसारं अमेरिकीराष्ट्रपतिः बाइडेन् १३ दिनाङ्के व्हाइट हाउस् इत्यत्र आगन्तुकेन ब्रिटिशप्रधानमन्त्री स्टारमर इत्यनेन सह मिलितवान् युक्रेन-सेनायाः साहाय्यार्थं दीर्घदूरपर्यन्तं शस्त्राणि उपयोक्तुं अनुमतिः दातव्या वा इति विषये रूसस्य हृदये आक्रमणं कर्तुं निर्णयः कृतः ।

आरआईए नोवोस्टी इत्यादिमाध्यमानां समाचारानुसारं रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् १२ तमे दिनाङ्के अवदत् यत् रूस-युक्रेन-सङ्घर्षे नाटो-सङ्घस्य, अमेरिका-देशस्य, यूरोपीय-देशानां च प्रत्यक्ष-हस्तक्षेपेण द्वन्द्वस्य स्वरूपं पूर्णतया परिवर्तयिष्यते, यस्य "अर्थः भविष्यति" इति ते रूसदेशेन सह युद्धं गमिष्यन्ति।" रूस तदनुसारं कार्यं करिष्यति। "उचितनिर्णयान् कुरुत" सम्मुखीभूतानां धमकीनां विषये। रायटर्-पत्रिकायाः ​​कथनमस्ति यत्, युक्रेन-देशस्य विदेशीय-सहायता-दीर्घदूर-शस्त्र-प्रयोगे नाटो-संस्थायाः प्रतिबन्धान् उत्थापयितुं अद्यावधि एतत् पुटिन्-महोदयस्य “सशक्ततमं वचनम्” अस्ति रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः १३ दिनाङ्के अवदत् यत्, "राष्ट्रपतिपुटिन् इत्यस्य वक्तव्यं प्राप्तकर्त्रे प्रसारितम् इति अस्माकं कोऽपि संदेहः नास्ति" इति । पेस्कोवः अपि अवदत् यत्, "राष्ट्रपतिपुटिन् इत्यनेन निर्गतं वक्तव्यं अतीव महत्त्वपूर्णं, अतीव स्पष्टं, निर्विवादं च अस्ति, तस्य द्विविधव्याख्या न भवितुमर्हति" इति ।