समाचारं

वेनेजुएलादेशे एकः अमेरिकीसैन्यसदस्यः "मदुरो-हत्या" इति शङ्केन गृहीतः ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १५ सितम्बर् दिनाङ्के वृत्तान्तः रायटर्-पत्रिकायाः ​​१४ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं वेनेजुएला-देशस्य अधिकारिणः षट् विदेशीय-नागरिकान् गृहीतवन्तः, तेषु एकः अमेरिकी-सैन्यस्य सदस्यः आसीत्

समाचारानुसारं वेनेजुएलादेशस्य आन्तरिकमन्त्री डियोस्डाडो काबेलो इत्यनेन १४ दिनाङ्के उक्तं यत् वेनेजुएलादेशस्य मेयरस्य "हत्यायाः साजिशं" कृत्वा स्पेनदेशस्य गुप्तसेवायाः सह सम्बन्धः इति शङ्कितौ स्पेनदेशीयौ द्वौ गृहीतवन्तौ। परन्तु स्पेनदेशस्य मीडिया-माध्यमेन स्पेन-सर्वकारेण एतत् दावं अङ्गीकृतम् इति ज्ञापितम् ।

काबेलो इत्यनेन त्रयः अमेरिकीनागरिकाः चेकदेशीयः च "आतङ्कवादीकार्येषु भागग्रहणम्" इति आरोपः अपि कृतः, यत्र राष्ट्रपतिमदुरो इत्यस्य हत्या अपि च अधिकारिणः अमेरिकादेशात् प्रायः ४०० राइफलाः अपि जप्तवन्तः

देशस्य अस्थिरीकरणस्य यत्किमपि प्रयासं भवति तस्य विरुद्धं वयं दृढतया युद्धं करिष्यामः इति काबेलो अवदत्।

स्पेनदेशस्य विदेशमन्त्रालयस्य सूत्रेण पत्रकारैः उक्तं यत् मैड्रिड् वेनेजुएलादेशः अधिकाधिकं सूचनां दातुं याचते इति अपि प्रतिवेदने उक्तम्। “स्पेनिश-दूतावासेन वेनेजुएला-सर्वकाराय मौखिकं टिप्पणं जारीकृतं यत् निरोधितनागरिकाणां परिचयं राष्ट्रियतां च सत्यापयितुं, येषां विशिष्टानां अपराधानां विरुद्धं तेषां विरुद्धं आरोपः कृतः इति ज्ञातुं च तेषां भ्रमणं कर्तुं अनुरोधः कृतः अस्ति।”.

अमेरिकीविदेशविभागस्य प्रवक्ता पश्चात् १४ दिनाङ्के पुष्टिं कृतवान् यत् निरुद्धानां अमेरिकनजनानाम् एकः अमेरिकीसैन्यस्य सदस्यः इति प्रतिवेदने उल्लेखितम् वाशिङ्गटनेन उक्तं यत् वेनेजुएला-देशस्य अधिकारिणां आरोपाः यत् अमेरिका-देशः "सर्वकारस्य विध्वंसने" मदुरो-नगरस्य उपरि आक्रमणेषु च संलग्नः अस्ति इति "पूर्णतया निराधारः" इति ।