समाचारं

चीन-यूरोपीयसङ्घस्य विद्युत्वाहनवार्तालापेषु व्यापारोपचारस्य जटिलतां प्रतिबिम्बितम् अस्ति विशेषज्ञाः : चीनदेशः मूलहितानाम् वैधअधिकारहितानाञ्च रक्षणाय कदापि न त्यजति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्-ग्लोबल नेटवर्क

[ग्लोबल टाइम्स्-ग्लोबल नेटवर्क् रिपोर्टरः नी हाओ] अद्यापि एकमासाधिकं समयः अस्ति यत् यूरोपीय-आयोगः चीनस्य विद्युत्-वाहनस्य प्रतिकार-अनुसन्धानस्य विषये अन्तिम-निर्णयं न ददाति, एकदर्जनाधिक-परामर्शस्य अनन्तरं १२ सितम्बर-दिनाङ्के यूरोपीय-आयोगस्य योजना अस्ति reject चीनस्य मूल्यप्रतिबद्धतासमाधानस्य जटिलता वर्धिता अस्ति, येन चीनस्य यूरोपीयसङ्घस्य च कृते सम्झौतां प्राप्तुं अधिकाधिकं चुनौतीपूर्णं जातम्।

नवीनतमवार्ता दर्शयति यत् वाणिज्यमन्त्री वाङ्ग वेण्टाओ १९ सितम्बर् दिनाङ्के यूरोपदेशं गत्वा यूरोपीयसङ्घेन सह पुनः परामर्शं आरभेत। उद्योगस्य मतं यत् संवादस्य परामर्शस्य च माध्यमेन परस्परं स्वीकार्यं समाधानं अन्वेष्टुं अतिरिक्तं, यूरोपीय-अनुसन्धानस्य अनुवर्तन-प्रगतेः आधारेण, तथा च दृढतया रक्षणार्थं सर्वाणि आवश्यकानि उपायानि कृत्वा चीनदेशः कदापि न डुलति इति सिद्धान्तः अपि अस्ति चीनीयकम्पनीनां वैधाधिकाराः हिताः च।

ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददातृणा साक्षात्कारं कृतवन्तः विशेषज्ञाः मन्यन्ते यत् चीनदेशः सर्वदा अत्यन्तं निष्कपटतया कार्यं कृतवान् अस्ति तथा च यूरोपीयसङ्घेन सह वार्ता-परामर्शद्वारा व्यापारविवादानाम् सम्यक् निबन्धनं कर्तुं, चीनीयकम्पनीनां महत्त्वपूर्णहितानाम् रक्षणाय, मध्ये समग्र-आर्थिक-व्यापार-सहकार्यस्य रक्षणाय च प्रतिबद्धः अस्ति चीनदेशः यूरोपीयसङ्घः च। अर्धशताब्दमधिकं यावत् विश्वव्यापार-उपायानां विकास-इतिहासं दृष्ट्वा यद्यपि चीन-यूरोपीयसङ्घयोः मध्ये विद्युत्-वाहनानां परितः व्यापार-घर्षणं देशे विदेशे च महत् ध्यानं आकर्षितवान् तथापि व्यापार-उपाय-प्रकरणरूपेण एतत् अद्वितीयं सार्वत्रिकं च अस्ति विशेषज्ञाः मन्यन्ते यत् एषः प्रकरणः न केवलं चीन-यूरोपीयसङ्घयोः मध्ये उदयमान-रणनीतिक-उद्योगानाम् परितः व्यापार-क्रीडारूपेण द्रष्टव्यः, अपितु प्रतिवर्षं विश्वे शतशः व्यापार-उपचार-प्रकरणेषु अन्यतमः इति अपि द्रष्टव्यम् |.

विशेषज्ञाः स्मारयन्ति यत् चीनस्य विद्युत्वाहनानां विरुद्धं व्यापारसंरक्षणवादस्य कार्यान्वयनस्य यूरोपीयआयोगस्य आग्रहस्य सम्मुखे अस्माभिः अवगन्तुं आवश्यकं यत् चीनस्य विद्युत्वाहनानां विकासप्रक्रियायां एषः परीक्षणः सम्मुखीभवति, विश्वव्यापारसंस्थायाः नियमानाम् अन्तर्गतं सर्वाणि आवश्यकानि उपायानि करणीयाः, तथा च दृढतया रक्षणं करणीयम् घरेलु-उद्योगस्य हिताय एषा मूलभूत-स्थितिः भविष्यति यस्याः पालनम् चीन-देशः सर्वदा अकरोत् परन्तु "एकं नगरं, एकः कुण्डः" इति समग्र-स्थितिः न भवति चीनस्य विद्युत्वाहन-उद्योगस्य "तारक-समुद्रः" अस्ति ।