समाचारं

चीनदेशः ताइवानजलसन्धिषु अधुना एव रक्तरेखां कृतवान्, जर्मनीदेशः च स्वस्य स्वरं परिवर्त्य अमेरिकादेशं पूर्णतया विच्छिन्नवान् ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मन-नौकाद्वयं ताइवान-जलसन्धिं भग्नं कर्तुं गच्छति? चीनदेशः रक्तरेखां कृतवान् ततः परं जनमुक्तिसेना अपि सूचयति स्म यत् अस्मिन् समये जर्मनीदेशः स्वस्य स्वरं परिवर्तयति स्म कथयतु, संयुक्तराज्यसंस्थां च सम्पूर्णतया उजागरितवान्।

(जर्मन युद्धपोत) २.

गतमासस्य मध्यभागे एव जर्मनीदेशेन पूर्वमेव सूचना दत्ता यत् जर्मनीदेशस्य युद्धपोतद्वयं ताइवानजलसन्धिमार्गेण गन्तुं योजना अस्ति इति चीनदेशः तत्क्षणमेव प्रतिक्रियाम् अददात् यत् चीनस्य प्रादेशिकसार्वभौमत्वस्य कृते खतरान् जनयितुं "नौकायानस्य स्वतन्त्रतायाः" किमपि प्रयोगस्य विरोधं करोति इति सुरक्षा।

यद्यपि चीनस्य प्रतिक्रिया संक्षिप्तः आसीत् तथापि अर्थः अतीव स्पष्टः आसीत् अर्थात् जर्मनीदेशं खतरनाकं कदमः न कर्तव्यः इति चेतवति स्म किन्तु अधुना जर्मनीदेशः चीनस्य चेतावनीम् अशृणोत् इति दृश्यते तस्य स्थाने पुनः जर्मनीदेशस्य युद्धपोताः पूर्वमेव प्रदर्शनं कुर्वन्ति इति प्रशान्तसागरे मिशनं कृत्वा शीघ्रमेव नियोजितं भविष्यति इति अपेक्षा अस्ति।

जर्मन-माध्यमेन प्रकाशित-सूचनानुसारं जर्मनी-देशस्य जहाजः दक्षिणकोरिया-देशात् फिलिपिन्स्-देशं प्रति गच्छन् ताइवान-जलसन्धिमार्गेण गमिष्यति, अयं व्यवहारः सामान्यः इति बोधयितुं चीनदेशाय आधिकारिकतया एतां वार्तां न ज्ञापयिष्यति