समाचारं

सवारानाम् समुदाये प्रवेशस्य प्रक्रियां अनुकूलितं कुर्वन्तु तथा च "द्वारे प्रवेशे कठिनता" इति वेदनाबिन्दुं समाधानं कुर्वन्तु... चीनसामग्रीसङ्घः मेइतुआन् च संयुक्तरूपेण "सुचारुवितरणं अन्तिमशतशतमीटरपरिकल्पना" विमोचितवन्तौ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

xinmin evening news (reporter yang shuo) अद्यैव चीनस्य सम्पत्तिप्रबन्धनसङ्घः मेइटुआन् च संयुक्तरूपेण "वितरणसेवानां "अन्तिमशतमीटर्" इत्यस्य संयुक्तरूपेण सुचारुकरणस्य पहलम्" जारीकृत्य सम्पत्तिसेवाकम्पनीभ्यः खाद्यवितरणमञ्चैः सवारैः च सह मिलित्वा कार्यं कर्तुं आह्वानं कृतवन्तौ। , सुचारु वितरण सेवा "अन्तिम शत मीटर"।
"उपक्रमः" समुदायस्य, स्वामिनः, सम्पत्तिसेवानां, टेकअवे सवारानाम् अन्यपक्षेषु च नियमितसञ्चारस्य समन्वयतन्त्रस्य स्थापनायाः आह्वानं करोति यत् संयुक्तरूपेण एकां व्यापकप्रबन्धनयोजनां अन्वेष्टुम् अर्हति यत् समुदायस्य क्रमं, स्वामिनः अनुभवं, सवारस्य सुविधां च गृह्णाति, and guide property service company employees and riders to actively participate in community grassroots governance , संयुक्तरूपेण निर्माणं, संयुक्तरूपेण शासनं च समुदाये उत्तमव्यवस्थां साझां कर्तुं च।
"उपक्रमः" खाद्यवितरणमञ्चान् सम्पत्तिसेवाकम्पनीन् च संयुक्तरूपेण तकनीकीसाधनानाम् नवीनतां कर्तुं प्रोत्साहयति तथा च समुदाये प्रवेशस्य ऑनलाइनवितरणकर्मचारिणां प्रक्रियां अनुकूलितुं उचितपरिहारं कर्तुं, यथा "प्रवेशसङ्केतः" "लघुभ्रातासङ्केतः" इत्यादीनां लघुकार्यक्रमोत्पादानाम् उपयोगः " सक्रियरूपेण सम्पत्तिसेवाकार्यालयं प्रति प्रतिवेदनं कर्तुं। सज्जीकृतानां ऑनलाइनवितरणकर्मचारिणां प्रवेशाधिकारं प्रदातुं; येषां कृते स्पष्टतया स्वामिनः सामूहिकसंकल्पद्वारा वितरणकर्मचारिणां समुदायप्रवेशं प्रतिषिद्धं करणीयम्, तेषां कृते सम्पत्तिसेवाकम्पनी अवश्यमेव टर्मिनलवितरणनियमान् स्पष्टीकरोतु।
तदतिरिक्तं योग्यसमुदायाः टर्मिनलवितरणार्थं सुविधाजनकपरिस्थितयः प्रदातुं प्रोत्साहिताः भवन्ति । सम्पत्तिसेवाकम्पनयः सुनिश्चितं कुर्वन्ति यत् समुदाये गृहचिह्नानि वा मार्गदर्शनसूचनाः स्पष्टानि पूर्णानि च सन्ति, तेषां सक्रियरूपेण सहायतां कुर्वन्ति यत् ते अनन्यपार्किङ्गक्षेत्राणि स्थापयितुं शक्नुवन्ति, पृथक्करणबाधाः, मार्गदर्शनचिह्नानि अन्यसुविधाः च स्थापयन्ति येन वाहनानां व्यवस्थितपार्किङ्गं सुनिश्चितं भवति, संयुक्तरूपेण च सामुदायिकविश्रामं भवति स्टेशनाः अन्ये च सार्वजनिकसुविधाः सद्भावं निर्मातुं मैत्रीपूर्णसमुदायस्य वातावरणं प्रोत्साहयन्ति यत् ते सम्पत्तिसेवानुबन्धस्य अथवा स्वामिनः सम्झौतेः अनुसारं पूर्णतया श्रवणस्य आधारेण टेकआउट्-मन्त्रिमण्डलानां, वितरण-रोबोट्-इत्यादीनां उपकरणानां माध्यमेन लाइन-अन्त-वितरणं सम्पन्नं कुर्वन्ति स्वामिनां मतानाम् आदरं कुर्वन्।
चीनसंपत्तिप्रबन्धनसङ्घस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् यद्यपि सम्पत्तिव्यवहारकारिणां वितरणकर्मचारिणां च भिन्नानि दायित्वं भवति तथापि ते द्वौ अपि समुदायनिवासिनः सेवां कुर्वन्ति तथा च सामुदायिकपारिस्थितिकीशास्त्रे केवलं परस्परसम्मानं अवगमनं च सामञ्जस्यपूर्णं सम्बन्धं निर्मातुं शक्नुवन्ति समुदायनिवासिनः अपेक्षां कुर्वन्ति यत् ते प्रसवबालकानाम् सम्पत्तिसेवाकर्मचारिणां च कृते अधिकं मैत्रीपूर्णं कार्यवातावरणं निर्मातुं, एकत्र सुन्दरं गृहं निर्मातुं च तस्मिन् सक्रियरूपेण भागं गृह्णन्ति।
मेइटुआन् इत्यस्य प्रासंगिकव्यापारस्य प्रभारी व्यक्तिः अवदत् यत् मेइटुआन् इत्यस्य महत्त्वपूर्णाः भागीदाराः सवाराः सन्ति येन संसाधनसुरक्षा सुनिश्चित्य, सवारानाम् अनुकूलसामुदायिकपरियोजनानां निरन्तरकार्यन्वयनस्य समर्थनं कर्तुं, सवारानाम् समस्यानां समाधानं कर्तुं, सवारानाम् प्रोत्साहनार्थं च विभिन्नव्यापारविभागैः सह कार्यं करिष्यति समुदायशासनसंरचने सक्रियरूपेण एकीकृत्य समुदायस्य उत्तमसेवा। भविष्ये वयं सम्पत्तिसेवाकम्पनीभिः सह समाजस्य सर्वैः क्षेत्रैः सह मिलित्वा नवीनसमाधानानाम् अन्वेषणार्थं समावेशी सामञ्जस्यपूर्णसमुदायस्य निर्माणं च निरन्तरं कर्तुं उत्सुकाः स्मः।
सवारानाम् "प्रवेशस्य कठिनतायाः" समस्यायाः समाधानार्थं मेइटुआन् अगस्तमासात् आरभ्य "सवार-अनुकूलं सामुदायिक-प्रवेश-समाधानं" आरभ्य बृहत्-सम्पत्त्याः सेवा-कम्पनीभिः सह सहकार्यं कृतवान् अस्ति एकेन क्लिक् कृत्वा तेषां परिचयं तत्क्षणमेव सत्यापयन्तु सम्पूर्णप्रक्रियायाः कृते केवलं प्रायः ५ सेकेण्ड् यावत् समयः आवश्यकः भवति । अस्मिन् कार्यक्रमे सम्प्रति कुलम् ८ लक्षं सवारानाम् सेवा कृता अस्ति ।
प्रतिवेदन/प्रतिक्रिया