समाचारं

२१ सितम्बर् दिनाङ्के ग्वाङ्गझौ-नगरे नगरव्यापीं वायुरक्षासायरनपरीक्षणं वायुरक्षा-अभ्यासं च भविष्यति ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/यांगचेङ्ग इवनिंग न्यूज सर्वमीडिया रिपोर्टर ली हुअन्कुन्
१४ सितम्बर् दिनाङ्के "नगरव्यापी वायुरक्षासायरनपरीक्षणस्य विषये गुआङ्गझौ नगरपालिकाजनसर्वकारस्य सूचना तथा "यांग्चेङ्ग तिआण्डुन-२०२४" नगरीयनागरिकवायुरक्षाव्यायामस्य विषये" (अतः परं "सूचना" इति उच्यते) गुआंगझौ नगरपालिकाजनसर्वकारस्य आधिकारिकजालस्थलम् ।
"सूचना" इत्यस्य अनुसारं २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २१ दिनाङ्के १०:४०-११:०३ वादनपर्यन्तं नगरव्यापीरूपेण परीक्षणवायुरक्षासायरनस्य संचालनं भविष्यति । १०:४०-१०:४३: अलार्मपूर्वपरीक्षा १०:५०-१०:५३: वायु-आक्रमण-सायरनः ११:००-११:०३: निरस्त्रीकरणपरीक्षा;
अग्रिम-अलार्मः ३६ सेकेण्ड् यावत् ध्वनितुं शक्नोति, २४ सेकेण्ड् यावत् विरामं करोति, तथा च ३ वारं पुनरावृत्तिः भवति, ६ सेकेण्ड् यावत् ध्वन्यते, ६ सेकेण्ड् यावत् विरामं करोति, तथा च १५ वारं पुनरावृत्तिः भवति, ३ निमेषान् यावत् पुनरावृत्तिः भवति ३ निमेषपर्यन्तं ।
नगरस्य स्थिरसायरनानि, चलवायुरक्षाचेतावनीवाहनानि तथा च केचन बहुमाध्यमबहुकार्यात्मकवायुरक्षा-आपदानिवारणपूर्वचेतावनीप्रणाल्याः अपि वायुरक्षाचेतावनीसंकेताः निर्गच्छन्ति गुआंगझौरेडियो-दूरदर्शनस्थानकं व्यापकचैनल-समाचारसूचना-प्रसारणं (fm96.2mhz), स्वर्णसङ्गीतप्रसारणं (fm102. 7mhz), आर्थिकपरिवहनप्रसारणं (fm106.1mhz) चैनलं, ग्वाङ्गझौ मेट्रोटीवी च एकत्रैव वायुरक्षाचेतावनीसंकेतान् निर्गच्छन्ति; information release system , guangzhou's vhf intelligent disaster prevention emergency warning system समये एव वायुरक्षा अलार्मपरीक्षणसूचना मोबाईलफोनपाठसन्देशानां, wechat, weibo इत्यादीनां माध्यमेन विमोचयिष्यति।
वायुरक्षासायरनपरीक्षायाः समये केषुचित् उद्यमेषु, समुदायेषु, विद्यालयेषु च वायुप्रहारानाम् इत्यादीनां परिणामानां निराकरणस्य, निष्कासनस्य आश्रयस्य च व्यावहारिकअभ्यासस्य अतिरिक्तं नगरस्य उत्पादनं, जीवनव्यवस्था, सामाजिकक्रियाकलापाः च यथासाधारणं निरन्तरं भवन्ति स्म
प्रतिवेदन/प्रतिक्रिया