समाचारं

स्पर्धा, कार्यक्षमता, बुद्धिः, महत् मॉडलं यस्य रोबिन् ली चिन्तयति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"बृहत् मॉडलानां छतम् अतीव उच्चम् अस्ति, अद्यापि आदर्शस्थित्याः दूरम् अस्ति।" सः स्पष्टतया अवदत् यत् बहिः जगति बृहत् आदर्शानां विषये त्रीणि दुर्बोधाः सन्ति "विभिन्नमाडलयोः मध्ये अन्तरं लघुतरं न भवति, अपितु बृहत्तरं बृहत्तरं च भविष्यति मॉडल् ।

बृहत् मॉडल् विषये प्रायः चर्चा भवति मुक्तस्रोतस्य बन्दस्रोतस्य च मध्ये वादविवादः, सूचीयाः मूल्यम् इत्यादीनि सर्वाणि उत्पत्तिः रोबिन् ली, यः प्रारम्भिकपदे बृहत् मॉडल् पटलस्य पहिचानं कृतवान् अस्ति तस्य मतं साझां कुर्वन्तु।

"प्रत्येकवारं नूतनं मॉडलं मुक्तं भवति तदा अहं निश्चितरूपेण वक्तुम् इच्छामि यत् एतत् कियत् उत्तमम् अस्ति। प्रत्येकं समये अहं तस्य तुलनां gpt-4o इत्यनेन करोमि, परीक्षणसमूहं गृहीत्वा वा काश्चन सूचीः करोमि, अपि च वदामि यत् मम स्कोरः प्रायः तस्य समानः एव अस्ति, तथा च केचन व्यक्तिगतवस्तूनाम् स्कोरः तम् अतिक्रान्तवान्, परन्तु एतेन न सिद्धं भवति यत् एते नवनिर्गताः मॉडलाः openal इत्यस्य उन्नततममाडलात् एतावत् दूरं पृष्ठतः न सन्ति।" रोबिन् ली इत्यस्य मतं यत् बहिः जगति बृहत् मॉडल् विषये दुर्बोधाः सन्ति।

तस्य दृष्ट्या अन्तरं क्षमतायां व्ययेषु च प्रतिबिम्बितम् अस्ति "सूचिकातः अथवा परीक्षणसमूहात् भवन्तः अनुभवन्ति यत् क्षमताः अतीव समीपस्थाः सन्ति, परन्तु वास्तविकप्रयोगेषु अद्यापि स्पष्टः अन्तरः अस्ति। अहं अस्माकं तकनीकीकर्मचारिणः कदा इति न अनुमन्यते।" it comes to rankings, what truly measures the capabilities of the wenxin model is what you can be meet the users needs in विशिष्ट अनुप्रयोगपरिदृश्येषु तथा च किं भवान् मूल्यलाभं जनयितुं शक्नोति वा।

मूल्यानि परिदृश्यानि च प्रायः सहपाठिभिः अपि उल्लिखितानि भवन्ति । "उद्यम-उद्योगस्य एआइ-आलिंगनं शीतल-प्रौद्योगिक्याः अनुसरणं न भवति, न च 'मुद्गरेन नखान् अन्वेष्टुं'। मूलं व्यावसायिक-वेदना-बिन्दून्-समाधानम् अस्ति । गतवर्षात् (२०२३) आरभ्य सर्वे बृहत्-माडल-विषये अतिशयेन आशावादीः सन्ति , ते शीघ्रमेव जगत् परिवर्तयन्ति इति चिन्तयित्वा, किञ्चित् निराशावादः अभवत्, यत् बृहत् प्रतिमानाः उत्तमरूपेण भवन्ति परन्तु वस्तुतः 'अल्पकालीनस्य प्रगतिः अधिकानुमानं कर्तुं न सल्लाह्यते। दीर्घकालं यावत् प्रभावं न्यूनीकर्तुं शक्नुवन्ति।'" टेनसेण्ट् समूहस्य वरिष्ठकार्यकारी उपाध्यक्षः तथा क्लाउड् एण्ड इंटेलिजेंस उद्योगसमूहस्य मुख्यकार्यकारी च ताङ्ग दाओशेङ्गः। ग्राहकस्य दृष्ट्या परिदृश्यानि एआइ अनलॉक् कर्तुं कुञ्जी सन्ति। उद्यमानाम् कृते सर्वोत्तमम् अस्ति यत् ते अद्वितीयव्यावसायिकदत्तांशस्य संयोजनं कृत्वा विद्यमानकार्यप्रवाहेषु व्यावसायिकपरिदृश्येषु च व्ययस्य न्यूनीकरणाय कार्यक्षमतां वर्धयितुं च अवसरान् अन्वेष्टुम्, ततः दीर्घकालीनरूपेण सुधारं निवेशं च निरन्तरं कुर्वन्ति।

मुक्तस्रोतः बन्दस्रोतः च एकः विषयः अस्ति यस्य विषये बन्दस्रोतस्य प्रतिनिधित्वेन रोबिन् ली पुनः एकवारं तुलनां कृतवान्, "क्षमतायाः अथवा प्रभावस्य अतिरिक्तं प्रतिरूपं कार्यक्षमतायाः उपरि अपि निर्भरं भवति । दृष्ट्या ।" कार्यक्षमतायाः, मुक्तस्रोतप्रतिमानाः उत्तमाः न सन्ति” इति ।

"बन्द-स्रोत-प्रतिरूपं समीचीनतया व्यापार-प्रतिरूपम् इति उच्यते। वाणिज्यिक-प्रतिरूपं अस्ति यत् असंख्य-उपयोक्तारः ग्राहकाः वा समान-संसाधनं साझां कुर्वन्ति, अनुसन्धान-विकास-व्ययस्य साझेदारी कुर्वन्ति, तर्कार्थं प्रयुक्तानि यन्त्र-संसाधनं gpu (ग्राफिक्स्-प्रक्रियाकरण-एककं) च साझां कुर्वन्ति , while the open source model the model requires you to deploy a set of things yourself.”सः अग्रे अवदत्, “बृहत् मॉडलयुगस्य पूर्वं सर्वे मुक्तस्रोतस्य अर्थस्य अभ्यस्ताः आसन्, परन्तु एतानि वस्तूनि सत्यानि न सन्ति बृहत् मॉडलयुगे, तथा च सर्वे प्रायः तस्य उपयोगं कुर्वन्ति gpus कियत् महत् भवति इति विषये अस्ति यत् बृहत् मॉडलस्य सफलतां वा असफलतां वा निर्धारयितुं एकं प्रमुखं कारकम् अस्ति न भवन्तं कम्प्यूटिंगशक्तिं ददाति, कथं मुक्तस्रोतप्रतिरूपस्य कुशलतापूर्वकं उपयोगः कर्तुं शक्यते इति समस्यायाः समाधानं कर्तुं न शक्यते” इति ।

मासद्वयं पूर्वं २०२४ तमे वर्षे विश्वकृत्रिमबुद्धिसम्मेलने रोबिन् ली इत्यनेन उक्तं यत् सः बुद्धिमान् एजेण्ट्-विषये सर्वाधिकं आशावादी अस्ति । सितम्बरमासस्य आरम्भे २०२४·समावेशबण्ड् सम्मेलने बहवः उद्यमिनः विशेषज्ञाः च विश्वासं कृतवन्तः यत् स्मार्ट-बॉडीः नूतनं टर्मिनल्-रूपं भवति, सुपर-मञ्चानां नूतन-पीढीं जनयिष्यति च

अस्य अधिकाधिकं तापितस्य विषयस्य विषये रोबिन् ली पुनः उक्तवान् यत् "वयं एजेण्ट्-विषये किमर्थम् एतावत् बलं दद्मः? यतः एजेण्ट्-जनानाम् सीमा खलु अतीव न्यूना अस्ति । एजेण्ट्-जनाः बुद्धि-निर्माणस्य अतीव प्रत्यक्षं, अतीव कुशलं, अतीव सरलं च मार्गं प्रददति top of the model.शरीरं तु अत्यन्तं सुविधाजनकम् अस्ति" इति सः पृष्ट्वा स्वयमेव उत्तरितवान्।

सः मन्यते यत् "'एजेण्ट् बृहत्तमानां आदर्शानां महत्त्वपूर्णा विकासदिशा' इति निर्णयः वस्तुतः असहमतिः एव । एतावता बुद्धिः सहमतिः नास्ति । उदाहरणार्थं बैडुः बुद्धिः महत्त्वपूर्णा रणनीतिः सर्वाधिकः च इति मन्यते बृहत् आदर्शानां महत्त्वपूर्णः पक्षः अस्मिन् दिशि विकसिताः बहवः कम्पनयः नास्ति” इति ।

बीजिंग बिजनेस डेली रिपोर्टर वेई वेई

प्रतिवेदन/प्रतिक्रिया