समाचारं

चीनीशैल्या आधुनिकीकरणस्य सेवायां राज्यस्वामित्वयुक्तानां उद्यमानाम् सम्मुखीभूता स्थितिः, आव्हानानि च

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राज्यस्वामित्वयुक्ताः उद्यमाः चीनीयलक्षणैः सह समाजवादस्य महत्त्वपूर्णं भौतिकं राजनैतिकं च आधारं भवन्ति, देशस्य शासनं कायाकल्पं च कर्तुं दलस्य कृते महत्त्वपूर्णः स्तम्भः, शक्तिस्य स्रोतः च सन्ति, चीनीयशैल्याः प्रक्रियायाः व्यापकरूपेण उन्नयनार्थं अपूरणीयाः महत्त्वपूर्णा च भूमिकां निर्वहन्ति आधुनिकीकरणम्।

01

वर्तमान स्थितिः आधारः च

नवीनयुगात् आरभ्य मम देशस्य राज्यस्वामित्वयुक्ताः उद्यमाः परिमाणं, गुणवत्ता, दक्षता, नवीनता, विन्यासः, सुधारः इत्यादिषु पक्षेषु सकारात्मकं प्रगतिम् अकरोत् उच्चगुणवत्तायुक्तविकासस्य गतिः निरन्तरं त्वरयति -स्वामित्वयुक्ता अर्थव्यवस्था राष्ट्रिय अर्थव्यवस्थायां पूर्णतया प्रदर्शिता अस्ति, मुख्यतया एतत् प्रतिबिम्बितम् अस्ति: राज्यस्वामित्वयुक्ताः उद्यमाः उद्यमाः परिमाणस्य, गुणवत्तायाः, दक्षतायाः इत्यादीनां दृष्ट्या महत्त्वपूर्णं परिणामं प्राप्तवन्तः, उद्यमानाम् उच्चगुणवत्तायुक्तविकासस्य आधारः च अधिकः अभवत् ठोस; उद्यमाः व्यापकाः सन्ति; -उद्यमानां गुणवत्ताविकासः अस्ति परिणामाः अधिकसमावेशीः इत्यादयः।

02

विकासस्य स्थितिः

प्रथमं, वैश्विकं आर्थिकवातावरणं जटिलं नित्यं परिवर्तनशीलं च अस्ति, अन्तर्राष्ट्रीयव्यापारसंरक्षणवादः वर्धमानः अस्ति, बहुपक्षीयव्यापारव्यवस्था च एकपक्षीयतायाः प्रभावः अभवत्, येन अन्तर्राष्ट्रीयव्यापारे विदेशनिवेशे च विभिन्नदेशानां उद्यमानाम् अनिश्चितता, जोखिमाः च आगताः मम देशस्य राज्यस्वामित्वयुक्तानां उद्यमानाम् आर्थिकव्यापारसहकार्यस्य प्रतिमाने अन्तर्राष्ट्रीयपरिवर्तनस्य सक्रियरूपेण अनुकूलनं करणीयम्।

वैश्विकदृष्ट्या २००८ तमे वर्षे अन्तर्राष्ट्रीयवित्तीयसंकटात् आरभ्य विशेषतः कोविड-१९ महामारीयाः प्रभावेण संरक्षणवादः, एकपक्षीयता, वर्चस्ववादः च प्रबलप्रतिधाराणां सम्मुखीभवति द्वितीयविश्वयुद्धात् परं निर्मितः वैश्विकः स्थूल-आर्थिक-शासन-रूपरेखा अस्ति आव्हानानां सामना कुर्वन् विशालः आव्हानः। बहुध्रुवीयतायाः प्रवृत्तिः निरन्तरं गभीरा भवति, अन्तर्राष्ट्रीय-अराजकतायाः अव्यवस्थायाः च कारकाः महतीं वृद्धिं प्राप्नुवन्ति, अनिश्चितता, जोखिमाः च निरन्तरं वर्धन्ते, प्रमुखदेशेषु सहकार्यस्य महती न्यूनता अभवत्, प्रतिस्पर्धा च महती वर्धिता अस्ति एकशताब्द्यां अदृष्टानां विश्वस्य महत्तमपरिवर्तनानां सम्मुखे चीनस्य उदयमानशक्तिरूपेण शान्तिपूर्वकं उदयः मम देशस्य राज्यस्वामित्वयुक्तानां उद्यमानाम् अन्तर्राष्ट्रीयव्यापारे विदेशनिवेशे च महतीं अनिश्चिततां जोखिमं च सम्मुखीभवति , तथा च अन्तर्राष्ट्रीय-आर्थिक-व्यापार-वातावरणे नूतन-परिवर्तनानां कृते अन्तर्राष्ट्रीय-बाजारेण सह एकीकरणस्य, अन्तरक्रियायाः च सुदृढीकरणस्य, जोखिम-प्रबन्धनस्य सुदृढीकरणस्य, आपत्कालीन-प्रतिक्रियायाः क्षमतायां सुधारस्य च आवश्यकता वर्तते

द्वितीयं, प्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनः दौरः वैश्विक-आर्थिक-संरचनायाः औद्योगिक-परिदृश्यस्य च पुनर्निर्माणं कुर्वन् अस्ति, नूतनाः उद्योगाः, नूतनाः व्यापार-स्वरूपाः, नवीन-प्रतिमानाः च निरन्तरं जन्म प्राप्नुवन्ति, येन मम देशस्य राज्यस्वामित्वस्य विकासाय नूतनाः अवसराः, चुनौतीः च प्राप्यन्ते | उद्यमाः ।

२० शताब्द्याः उत्तरार्धात् आरभ्य सूचनाकरणस्य औद्योगीकरणस्य च एकीकरणेन सह वैज्ञानिक-प्रौद्योगिकी-क्रान्तिः औद्योगिक-परिवर्तनस्य च नूतनः दौरः गर्भधारणं कुर्वन् अस्ति, अन्तर्राष्ट्रीयवित्तीयसंकटस्य अनन्तरं "क्रान्तिः" प्रक्रिया आरब्धा त्वरितम्, तथा च कोविड-19-महामारी-प्रभावेण अनुप्रयोग-परिदृश्यानां विस्तारः विस्तारः च निरन्तरं भवति स्म, तीव्रीकरणेन बहुसंख्याकाः नवीन-उद्योगाः, नवीन-व्यापार-स्वरूपाः, नवीन-व्यापार-प्रतिमानाः च उत्पन्नाः सन्ति । प्रौद्योगिकी-आर्थिकप्रतिमानस्य दृष्ट्या विश्लेषितं, वैज्ञानिक-प्रौद्योगिकी-क्रान्तिः औद्योगिक-परिवर्तनस्य च एषः दौरः निम्नलिखित-लक्षणं दर्शयति: डिजिटल-प्रौद्योगिक्याः बुद्धिमान्-प्रौद्योगिक्याः च सफलतापूर्वक-अनुप्रयोगः सामाजिक-उत्पादकता-सूचनायाः (आँकडा) प्रमुखः चालकः भवति सामाजिक-आर्थिक-सञ्चालनस्य दक्षतां सुधारयितुम् मूल-निवेश-कारकरूपेण आधुनिक-औद्योगिक-व्यवस्थायाः पुनर्गठनं औद्योगिक-बुद्धि-समायोजनस्य, हरितीकरणस्य च प्रवृत्त्या सह क्रियते अस्माकं देशस्य आर्थिक-आधुनिकीकरण-प्रक्रिया "कोणस्य परितः ओवरटेकिंग्" इत्यस्य प्रमुख-अवकाशानां सम्मुखीभवति ये प्रौद्योगिकी-क्रान्तिः औद्योगिक-नवाचारः च आनयितुं शक्नुवन्ति यदि सः स्वस्य औद्योगीकरण-प्रक्रियायाः सह एकीकरणं कर्तुं न शक्नोति तर्हि आधुनिकीकरण-प्रक्रियायां तुल्यकालिक- "ओवरटेकिंग्"-अवकाशानां सामना अपि करिष्यति | सूचनाक्रान्तिः सम्यक् "प्रतिगमनस्य" गम्भीरः खतरा। अस्मिन् सन्दर्भे राज्यस्वामित्वयुक्तानां उद्यमानाम् नूतनानां प्रौद्योगिकीनां सक्रियरूपेण आलिंगनं औद्योगिकनवीनीकरणं उन्नयनं च प्रवर्तयितुं आवश्यकता वर्तते।

तृतीयम्, मम देशस्य आर्थिकविकासः नूतनसामान्यपदे प्रविष्टः अस्ति अर्थव्यवस्था उच्चगतिवृद्ध्या उच्चगुणवत्तायुक्तविकासाय गतः उद्यमानाम् एतेषु परिवर्तनेषु सक्रियरूपेण अनुकूलतां प्राप्तुं, परिवर्तनं उन्नयनं च त्वरितुं, विकासस्य गुणवत्तां कार्यक्षमतां च सुधारयितुम् आवश्यकम् अस्ति।

नवीनसामान्यस्य अन्तर्गतं मम देशस्य अर्थव्यवस्था उच्चगतिवृद्धिपदार्थात् उच्चगुणवत्तायुक्तविकासपदे स्थानान्तरिता अस्ति, आर्थिकवृद्धिप्रतिरूपे च गहनपरिवर्तनं जातम्: विपण्यप्रतिस्पर्धायाः परिदृश्यं अधिकं जटिलं परिवर्तनशीलं च जातम्, विपण्यवातावरणं च परिचालनजोखिमाः अधिकाधिकं जटिलाः अभवन् औद्योगिकसंरचनायाः निरन्तरं अनुकूलनं उन्नयनं च कृतम् अस्ति, तथा च उदयमानाः उद्योगाः परिवर्तनस्य दबावस्य सामनां कुर्वन्ति तथा च नवीनता-प्रेरितः विकासः आर्थिकविकासस्य महत्त्वपूर्णं विशेषता अभवत् विकासः महत्त्वपूर्णा प्रवृत्तिः अभवत् ।

राष्ट्रीय अर्थव्यवस्थायाः मेरुदण्डरूपेण राज्यस्वामित्वयुक्तानां उद्यमानाम् अस्मिन् परिवर्तने सक्रियरूपेण अनुकूलतां प्राप्तुं, पूर्वं स्केलविस्तारात् गुणवत्तासुधारं प्रति स्थानान्तरणं कर्तुं, आर्थिकदक्षतां नवीनताक्षमतायां च सुधारं कर्तुं केन्द्रीक्रियितुं च आवश्यकता वर्तते: विपण्यजागरूकतां स्थापयितुं, विपण्यप्रतिस्पर्धायां सक्रियरूपेण भागं ग्रहीतुं च , उत्पादस्य सेवायाश्च गुणवत्तायां निरन्तरं सुधारं कर्तुं, तथा च ब्राण्डं सुदृढं कर्तुं निगमस्य प्रतिबिम्बं ब्राण्डमूल्यं च निर्मातुं वर्धयितुं च, बाजारप्रभावं प्रतिस्पर्धां च वर्धयितुं जोखिमनिवारणनियन्त्रणप्रणालीं स्थापयितुं सुधारं च, जोखिमपरिचयं मूल्याङ्कनं च सुदृढं कर्तुं, जोखिमनिवारणप्रतिक्रियाक्षमतासु सुधारं कर्तुं, सख्तीपूर्वकं पालनम् राष्ट्रियकायदानैः, विनियमैः, नियामक-आवश्यकताभिः च, तथा च अनुपालन-सञ्चालनं सुनिश्चितं करोति . औद्योगिकसंरचनायाः सक्रियरूपेण समायोजनं, उदयमान-उद्योगेषु निवेशं वर्धयितुं, तथा च पारम्परिक-उद्योगानाम् प्रौद्योगिकी-परिवर्तनं उन्नयनं च प्रवर्तयितुं, एकं ध्वनि-नवाचार-प्रणालीं स्थापयितुं, प्रौद्योगिकी-नवाचारं प्रोत्साहयितुं, नवीनतायाः आदर्शं च, उत्पाद-वर्धित-मूल्यं निरन्तरं सुधारयितुम्, वर्धयितुं च; विपण्यप्रतिस्पर्धा . राष्ट्रियपारिस्थितिकीसभ्यतानिर्माणआह्वानस्य प्रतिक्रियारूपेण वयं हरितउत्पादनपद्धतीनां हरितजीवनशैल्याः च परिवर्तनं प्रवर्धयिष्यामः, प्रौद्योगिकीपरिवर्तनस्य ऊर्जासंरक्षणस्य उत्सर्जनस्य न्यूनीकरणस्य च उपायानां माध्यमेन ऊर्जा-उपभोगं प्रदूषण-उत्सर्जनं च न्यूनीकरिष्यामः, आर्थिकस्य च विजय-विजय-स्थितिं प्राप्नुमः | पर्यावरणीयलाभान्।

चतुर्थं, २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रे चीनीशैल्या आधुनिकीकरणस्य प्रवर्धनार्थं मम देशस्य राज्यस्वामित्वयुक्तानां उद्यमानाम् समग्रलक्ष्याणि, मौलिकाः आवश्यकताः, प्रमुखकार्यं च अधिकं स्पष्टीकृतम्।

चीनस्य साम्यवादीपक्षस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण समीक्षितस्य अनुमोदितस्य च "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणस्य चीनीयशैल्या आधुनिकीकरणस्य प्रवर्धनस्य च निर्णयः" इति चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण समीक्षितः अनुमोदितः च राज्यस्य सुधारस्य गहनीकरणं समावेशितम् आसीत् -स्वामित्वयुक्तानि सम्पत्तिः तथा राज्यस्वामित्वयुक्तानि उद्यमाः व्यापकरूपेण सुधारस्य गभीरीकरणस्य रणनीत्यां प्रति, तथा च केन्द्रीकृतव्यवस्थाः कर्तुं विशेषं स्थानं समर्पितवन्तः, यत्र राज्यस्वामित्वयुक्ता अर्थव्यवस्था , राज्यस्वामित्वयुक्ताः पूंजी, राज्यस्वामित्वयुक्ताः उद्यमाः, राज्यस्वामित्वयुक्ताः सम्पत्तिः च अन्यविभिन्नस्तराः, येषु नियामकसमन्वयः, लेआउट् अनुकूलनं, नवीनताप्रोत्साहनं, मूल्याङ्कनं मूल्याङ्कनं च इत्यादयः भिन्नाः पक्षाः सम्मिलिताः सन्ति, एतत् महासचिवस्य शी जिनपिङ्गस्य राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारस्य विकासस्य च महत्त्वपूर्णप्रदर्शनस्य तथा च दलनिर्माणस्य विषये, तथा च is clearly defined अस्मिन् नूतनयात्रायां सुधारस्य गभीरीकरणे राज्यस्वामित्वयुक्तानां सम्पत्तिनां राज्यस्वामित्वयुक्तानां उद्यमानाञ्च कार्यस्य दिशां, प्रगतेः गतिं च केन्द्रीकरणं च स्पष्टीकृतम्, राज्यस्वामित्वयुक्तानां पूंजी तथा राज्यस्वामित्वयुक्तानां उद्यमानाम् प्रवर्धनस्य समग्रलक्ष्ये अधिकं बलं दत्तम् सशक्ताः, उत्तमाः, बृहत्तराः च भवन्ति, तथा च मूलकार्यं वर्धयितुं मूलप्रतिस्पर्धां वर्धयितुं च अधिकं प्रस्ताविताः भवन्ति, बलस्य मौलिकाः आवश्यकताः राज्यस्वामित्वयुक्तानां सम्पत्तिनां तथा राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारस्य गभीरीकरणस्य प्रमुखकार्यं अधिकं स्पष्टीकृतवन्तः, यत्र सन्ति: राज्यस्य अग्रे उन्नतिः -स्वामित्वयुक्ताः सम्पत्तिः तथा राज्यस्वामित्वयुक्ताः उद्यमाः सुधारस्य अधिकं गभीरं करणं अधिकप्रमुखस्थाने स्थापयिष्यन्ति, राज्यस्वामित्वयुक्तानि पूंजी तथा राज्यस्वामित्वयुक्तानि उद्यमाः सशक्तं, उत्तमं, बृहत्तरं च निरन्तरं करिष्यन्ति, उद्यमानाम् मूलकार्यं च वर्धयिष्यन्ति , मूलप्रतिस्पर्धां वर्धयिष्यन्ति , तथा च राज्यस्वामित्वयुक्तैः सम्पत्तिभिः, राज्यस्वामित्वयुक्तैः उद्यमैः च सशक्तस्य देशस्य निर्माणस्य, राष्ट्रियकायाकल्पस्य च महान् कार्ये नूतनं अधिकं च योगदानं ददति।

03

आव्हानानां सामनां कुर्वन्ति

राज्यस्वामित्वयुक्तानां उद्यमानाम् समग्रस्तरः

प्रथमं, राज्यस्वामित्वयुक्तानां सम्पत्तिनां तथा राज्यस्वामित्वयुक्तानां उद्यमानाम् प्रबन्धन-पर्यवेक्षण-व्यवस्था अद्यापि पूर्णा नास्ति .अफसाइड, अनुपस्थितिः, विस्थापनं च सह-अस्तित्वम् अस्ति, यत् राज्यस्वामित्वयुक्तानां उद्यमानाम् प्रबन्धनं प्रभावितं करोति ।

सरकारीविभागेषु राज्यस्वामित्वयुक्तोद्यमप्रबन्धनस्य रणनीतिकनियोजने लक्ष्यनिर्धारणे च एकतायाः समन्वयस्य च अभावः भवति, यस्य परिणामेण राज्यस्वामित्वयुक्तानां उद्यमानाम् नीतिकार्यन्वयनप्रक्रियायां व्यभिचाराः, द्वन्द्वाः च भवन्ति, येन राज्यस्वामित्वयुक्तानां उद्यमानाम् प्रतिक्रियायाः गतिः क्षमता च प्रभाविता भवितुम् अर्हति विपण्यपरिवर्तनानां प्रति तेषां क्षमतां न्यूनीकर्तुं विपण्यप्रतिस्पर्धां प्रति। सरकारीविभागेषु कदाचित् राज्यस्वामित्वयुक्तोद्यमसम्बद्धनीतयः निर्मातुं कार्यान्वितुं च पर्याप्तसञ्चारस्य समन्वयस्य च अभावः भवति, यस्य परिणामेण नीतीनां मध्ये अतिव्याप्तिः, विरोधाभासः वा अन्तरालः वा भवति, येन राज्यस्वामित्वयुक्तानां उद्यमानाम् परिचालनव्ययः वर्धयितुं नीतिकार्यन्वयनस्य प्रभावशीलतां न्यूनीकर्तुं शक्यते सरकारीविभागानाम्, राज्यस्वामित्वयुक्तानां उद्यमानाञ्च मध्ये सूचनासाझेदारीतन्त्रम् अपूर्णम् अस्ति, सूचनासञ्चारः सुचारुः नास्ति, सूचनाविषमता सूचनाद्वीपाः च गम्भीराः सन्ति, येन राज्यस्वामित्वयुक्तानां उद्यमानाम् निर्णयनिर्माणस्य वैज्ञानिकतां सटीकता च प्रभाविता भवति तदतिरिक्तं, राज्यस्वामित्वयुक्तानां उद्यमानाम् सर्वकारस्य प्रबन्धने, पर्यवेक्षणे च अद्यापि अफसाइड, अनुपस्थितिः, विसंगतिः च घटनाः सन्ति, ये सरकारीविभागेषु राज्यस्वामित्वयुक्तानां उद्यमानाम् दैनन्दिनसञ्चालनक्रियाकलापयोः अत्यधिकं हस्तक्षेपं कुर्वन्तः प्रकटिताः भवन्ति, येन तेषां स्वतन्त्रप्रबन्धनाधिकारस्य प्रयोगः प्रभावितः भवति ;

द्वितीयं, राज्यस्वामित्वयुक्ताः उद्यमाः अधिकाधिकं तीव्रसंसाधनस्य पर्यावरणस्य च बाधानां सामनां कुर्वन्ति, पारम्परिकं उत्पादकतास्थितौ आधारितं मूलव्यापकविकासप्रतिरूपं च अधिकाधिकं अस्थायित्वं प्राप्नोति

वैश्विक अर्थव्यवस्थायाः निरन्तरवृद्ध्या, वर्धमानजनसंख्यायाः च कारणेन प्राकृतिकसंसाधनानाम् आग्रहे तीव्रवृद्धिः अभवत्, येन बहवः संसाधनाः अधिकाधिकं दुर्लभाः अभवन् संसाधनानाम् उपयोगे महत्त्वपूर्णसत्तारूपेण राज्यस्वामित्वयुक्ताः उद्यमाः संसाधनप्राप्त्यर्थं अधिकं दबावं प्राप्नुवन्ति । तस्मिन् एव काले जनानां पर्यावरणजागरूकतायाः उन्नयनेन पर्यावरणनीतिविनियमानाञ्च सुधारेण समाजस्य सर्वेषु क्षेत्रेषु पर्यावरणसंरक्षणस्य आवश्यकताः अधिकाधिकाः भवन्ति आर्थिकविकासे महत्त्वपूर्णशक्तिरूपेण राज्यस्वामित्वयुक्ताः उद्यमाः पर्यावरणस्य उपरि स्वस्य उत्पादनस्य परिचालनक्रियाकलापस्य च प्रभावस्य विषये बहु ध्यानं आकर्षितवन्तः तेषां अधिकानि पर्यावरणीयदायित्वं ग्रहीतुं, पर्यावरणसंरक्षणे निवेशं वर्धयितुं, प्रदूषक उत्सर्जनस्य न्यूनीकरणस्य च आवश्यकता वर्तते, यत् वर्धते तेषां परिचालनव्ययः किञ्चित्पर्यन्तं भवति।

राज्यस्वामित्वयुक्तानां उद्यमानाम् पारम्परिकविकासप्रतिरूपं मुख्यतया संसाधननिवेशस्य ऊर्जायाः च उपभोगस्य बृहत्मात्रायां निर्भरं भवति, यस्य सह गम्भीरपर्यावरणप्रदूषणं भवति एतत् व्यापकविकासप्रतिरूपं तीव्रसंसाधनस्य पर्यावरणीयबाधायाः च वर्तमानस्थितौ अनुकूलतां प्राप्तुं असमर्थम् अस्ति राज्यस्वामित्वयुक्तानां उद्यमानाम् सक्रियरूपेण हरित-कम-कार्बन-विकासस्य प्रचारः करणीयः, ऊर्जा-संरक्षणं, उत्सर्जन-कमीकरणं, स्वच्छ-ऊर्जा-उपयोगः इत्यादिषु निवेशं वर्धयितुं, संसाधन-पुनःप्रयोगस्य नूतन-प्रतिमानानाम्, नवीन-मार्गाणां च सक्रियरूपेण अन्वेषणं करणीयम्, तथा च परिपत्र अर्थव्यवस्थायाः विकासः पुनःप्रयोगस्य प्रवर्धनं च संसाधनानाम् अधिकतमं उपयोगं कर्तुं अपशिष्टं उत्सर्जनं न्यूनीकर्तुं च औद्योगिकसंरचनायाः अनुकूलनार्थं, उदयमान-उद्योगेषु उच्च-प्रौद्योगिकी-उद्योगेषु च निवेशं वर्धयितुं, पारम्परिक-औद्योगिक-परियोजनानां क्रमेण समाप्तुं च करणीयम् उच्च ऊर्जा-उपभोगेन सह उच्च-प्रदूषणेन च पर्यावरण-संरक्षण-व्यवस्था-व्यवस्थां स्थापयति, सुधारयति च, पर्यावरण-संरक्षण-दायित्वं दायित्वं च स्पष्टीकरोति, पर्यावरण-सूचना-प्रकटीकरण-व्यवस्थां कार्यान्वयति, सामाजिक-पर्यवेक्षणं जनमत-पर्यवेक्षणं च स्वीकुर्वति

तृतीयम्, केषुचित् प्रमुखेषु मूलप्रौद्योगिकीक्षेत्रेषु, लिङ्केषु च राज्यस्वामित्वयुक्तानां उद्यमानाम् अन्यैः नियन्त्रितत्वस्य स्थितिः मौलिकरूपेण विपर्यस्तं न अभवत्, तथा च केषाञ्चन भविष्यत्प्रौद्योगिकीनां भविष्यस्य उद्योगानां च अग्रे-दृष्टि-विन्यासः यस्य विघटनकारी प्रभावः भवितुम् अर्हति, तुल्यकालिकरूपेण पश्चात्तापः अस्ति .

सम्प्रति कतिपयेषु उच्चप्रौद्योगिकीक्षेत्रेषु, यथा चिपनिर्माणं, उच्चस्तरीयसाधनं, सटीकयन्त्राणि इत्यादयः, राज्यस्वामित्वयुक्ताः उद्यमाः अद्यापि आयातितप्रौद्योगिकीषु अथवा उत्पादेषु अत्यन्तं निर्भराः सन्ति, यस्य परिणामेण औद्योगिकशृङ्खलायां निष्क्रियस्थानं भवति प्रौद्योगिक्याः उपरि एषा निर्भरता न केवलं राज्यस्वामित्वयुक्तानां उद्यमानाम् परिचालनव्ययस्य वृद्धिं करोति, अपितु तेषां स्वतन्त्रनवाचारक्षमतां, विपण्यप्रतिस्पर्धां च सीमितं करोति यद्यपि अन्तर्राष्ट्रीयउन्नतस्तरस्य तुलने राज्यस्वामित्वयुक्तानां उद्यमानाम् वैज्ञानिकप्रौद्योगिकीनवाचारयोः महती प्रगतिः अभवत् तथापि अद्यापि अपर्याप्तनवाचारक्षमतायाः समस्या वर्तते, विशेषतः मूलनवाचारे, मूलभूतसंशोधनं, अत्याधुनिकप्रौद्योगिकी अन्वेषणं च इत्यादिषु ., निवेशं वर्धयितुं आवश्यकता अस्ति . तस्मिन् एव काले द्रुतगत्या परिवर्तमानस्य विपण्यस्य प्रौद्योगिकीयाश्च वातावरणस्य सम्मुखे राज्यस्वामित्वयुक्तानां उद्यमानाम् केषाञ्चन भविष्यत्प्रौद्योगिकीनां उद्योगानां च विषये तुल्यकालिकरूपेण अपर्याप्तदूरदर्शिता भवति, तथा च केषाञ्चन नूतनानां प्रौद्योगिकीनां उद्योगानां च विन्यासे विपण्यपरिवर्तनानां विदेशीयप्रतियोगिनां च पश्चात्तापः भवति नूतनानां उत्पादकशक्तीनां विकासं प्रतिबन्धयन्ति, नवीनतायाः स्रोतः निरन्तरं सुदृढं कुर्वन्ति, वैज्ञानिक-प्रौद्योगिकी-नवाचार-आधारित-औद्योगिक-नवीनीकरणस्य गतिं कुर्वन्ति, पारम्परिक-उद्योगानाम् परिवर्तनं, उन्नयनं च, संवर्धनं, सुदृढीकरणं च कुर्वन्ति, तान् अवरोधान्, अटन्-बिन्दुनाञ्च भङ्गयितुं राज्यस्वामित्वयुक्तैः उद्यमैः परिश्रमं कर्तव्यम् | उदयमान-उद्योगानाम् निर्माणं, भविष्यस्य उद्योगानां विन्यासः निर्माणं च, तथा च क्षेत्रे नूतनानां नूतनानां पटलानां उद्घाटनं, नूतनानां गतिं नूतनानां च लाभानाम् निर्माणं, सक्रियरूपेण स्वतन्त्रानां, नियन्त्रणीयानां, सुरक्षितानां, कुशलानाञ्च औद्योगिक-आपूर्ति-शृङ्खलानां निर्माणं, औद्योगिक-आपूर्ति-शृङ्खलानां अनुकूलनं उन्नयनं च प्रवर्तयति श्रृङ्खलाः, आधुनिक औद्योगिकव्यवस्थानां निर्माणाय उच्चगुणवत्तायुक्तस्य आर्थिकविकासाय च दृढसमर्थनं प्रदास्यन्ति ।

राज्यस्वामित्वयुक्तानां उद्यमानाम् व्यक्तिगतस्तरः

स्वस्य कार्यात्मकं मिशनं उत्तमरीत्या पूर्णं कर्तुं तथा च राष्ट्रिय-अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहणं कर्तुं आवश्यकतानां सम्मुखे, केषाञ्चन राज्यस्वामित्वयुक्तानां उद्यमानाम् अद्यापि सम्पत्तिषु न्यूनप्रतिफलनं, अपर्याप्तं नवीनताक्षमता, दुर्बलमूल्यनिर्माणक्षमता च इत्यादीनि समस्यानि सन्ति दक्षतां च नवीनतायाः जीवनशक्तिं वर्धयति तथा च अन्तःजातीयप्रेरणा।

वर्तमान समये केषाञ्चन राज्यस्वामित्वयुक्तानां उद्यमानाम् अद्यापि सम्पत्तिषु न्यूनप्रतिफलनं, अपर्याप्तं नवीनताक्षमता, दुर्बलमूल्यनिर्माणक्षमता च इत्यादीनि समस्यानि सन्ति, ये उच्चस्तरीयसमाजवादीविपण्य-आर्थिकव्यवस्थायाः निर्माणस्य आवश्यकताभिः सह न मेलन्ति यथा : केषाञ्चन राज्यस्वामित्वयुक्तानां उद्यमानाम् शुद्धसम्पत्तौ प्रतिफलं विपण्यसरासरीतः न्यूनं भवति, पूंजीप्रयोगदक्षता अधिका नास्ति, तथा च पूंजीयाः मूल्यवर्धितभूमिका कस्यचित् राज्यस्य अनुसंधानविकासनिवेशस्य अनुपातस्य पूर्णतया उपयोगः न भवति -स्वामित्वयुक्ताः उद्यमाः न्यूनाः सन्ति, तथा च नवीनप्रौद्योगिकीनां नूतनानां उत्पादानाम् विकासे अल्पा प्रगतिः भवति, वैज्ञानिकसंशोधनपरिणामानां वास्तविकउत्पादकतायां परिवर्तनं कर्तुं बाधाः सन्ति, तथा च नवीनपरिणामानां आर्थिकलाभेषु प्रभावीरूपेण परिवर्तनं कठिनम् अस्ति -स्वामित्वयुक्तेषु उद्यमानाम् निर्माणस्य द्वितीयकं संसाधनविनियोगे अतिक्षमता च भवति, संसाधनस्य उपयोगस्य दक्षता न्यूना भवति, यत् उद्यमानाम् मूल्यनिर्माणक्षमतां प्रतीक्षते राज्यस्वामित्वयुक्तानां उद्यमानाम् जीवनशक्तिवर्धनं कार्यक्षमतां च सुधारयितुम्, प्रमुखबिन्दुषु ध्यानं दातव्यं, अभावानाम् पूर्तिं कर्तुं, तथा च क्षेत्राणि सुदृढां कर्तुं दुर्बलक्षेत्राणि च, आधुनिकनिगमशासनक्षमतासु, मूलप्रतिस्पर्धासु च निरन्तरं सुधारं कर्तुं, नूतनविकासपद्धतीनां, नवीननिगमस्य च गढ़ने त्वरितम् शासनं, नवीनसञ्चालनतन्त्राणि, नवीनविन्याससंरचनानि च नवीनाः आधुनिकाः राज्यस्वामित्वयुक्ताः उद्यमाः परिचालनदक्षतां प्रबन्धनस्तरं च निरन्तरं सुधारयितुम्, नवीनतायां निवेशं वर्धयितुं, ब्राण्डनिर्माणं सुदृढं कर्तुं, संसाधनविनियोगं अनुकूलितुं, बाजारप्रतिस्पर्धायां सक्रियरूपेण भागं ग्रहीतुं, स्वस्य प्रचारार्थं च उपायान् कुर्वन्ति उच्चगुणवत्तायुक्तं विकासं प्राप्नुवन्ति।

राज्यस्वामित्वयुक्त उद्यम उद्यमी स्तर

प्रथमं, राज्यस्वामित्वयुक्तानां उद्यम-उद्यमिणां सम्मुखे निर्णय-वातावरणं अधिकाधिकं जटिलं जातम्, निर्णय-लक्ष्याणि अधिक-विविधतां प्राप्तवन्तः, प्रबन्धन-निर्णय-निर्माणस्य जटिलता, कठिनता च महती वर्धिता अस्ति

एकतः चीनीयशैल्या आधुनिकीकरणेन सह नीतिवातावरणे द्रुतगत्या परिवर्तनं भवति, यत्र औद्योगिकनीतिः, पर्यावरणनीतिः, वित्तीयनीतिः इत्यादयः सन्ति । राष्ट्रीयनीतिसमर्थनं न केवलं राज्यस्वामित्वयुक्तेषु उद्यमानाम् उद्यमिनः अधिकनीतिअवकाशान् प्रदाति, अपितु तेभ्यः सम्भाव्यनीतिजोखिमान् अपि आनयति। राज्यस्वामित्वयुक्तानां उद्यमानाम् उद्यमिनः उत्तमनेतृत्वं रणनीतिकदृष्टिः च भवितुम् आवश्यकाः सन्ति, राष्ट्रियनीतयः विपण्यप्रवृत्तयः च समीचीनतया ग्रहीतुं शक्नुवन्ति, उद्यमस्य वास्तविकस्थित्या सह सङ्गताः विकासरणनीतयः योजनाश्च निर्मातुं शक्नुवन्ति, व्यावसायिकरणनीतयः समये समायोजयितुं च शक्नुवन्ति नीति-आवश्यकतानां अनुपालनं सुनिश्चित्य नीति-व्यापार-जोखिमानां कारणेन व्यवधानं परिहरितुं।

अपरपक्षे, राष्ट्रियविकासरणनीतयः समायोजनेन सामाजिकआवश्यकतानां परिवर्तनेन च राज्यस्वामित्वयुक्ताः उद्यमाः आर्थिकसामाजिकराजनैतिकराजनैतिकादिपक्षेषु बहुविधकार्यैः सम्पन्नाः अभवन्, कदापि अधिकानि नवीनकार्यं ग्रहीतुं अपेक्षिताः भवितुमर्हन्ति , यथा: नवीनता-प्रेरितं, हरितविकासः, अन्तर्राष्ट्रीयप्रतियोगिता इत्यादयः। एते कार्याणि प्रायः परस्परं सम्बद्धानि भवन्ति, येन राज्यस्वामित्वयुक्तेषु उद्यमानाम् उद्यमिनः निर्णयनिर्माणस्य जटिलता कठिनता च वर्धते । बहुलक्ष्याणां सन्तुलनस्य आवश्यकतायाः सम्मुखे राज्यस्वामित्वयुक्तेषु उद्यमानाम् उद्यमिनः तीक्ष्णदृष्टिः, निर्णयः च भवितुम् अर्हन्ति, सर्वदा स्पष्टं शिरः धारयितुं, स्वस्य शिक्षणं दलनिर्माणं च निरन्तरं सुदृढं कर्तुं, निरन्तरं नूतनं ज्ञानं नूतनं कौशलं च शिक्षितुं, सुधारं च कर्तुं आवश्यकम् तेषां प्रबन्धनक्षमता च।

द्वितीयं, राज्यस्वामित्वयुक्तानां उद्यम-उद्यमिणां सम्मुखे संस्थागतव्यवस्था अद्यापि पूर्णा नास्ति, तेषां कृते स्वस्य अग्रणी-भावनायाः प्रयोगः, संस्थागत-नवीनीकरणं सुदृढं कर्तुं, संस्थागत-निर्माणे "अभावानाम्" "दुर्बल-कडिनां" च शीघ्रमेव पूर्तिः कर्तुं तत्कालं आवश्यकता वर्तते | सम्भव।

चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं राज्यस्वामित्वयुक्ताः उद्यमाः व्यवस्थानिर्माणे महतीं प्रगतिम् अकरोत्, प्रारम्भे तुल्यकालिकरूपेण मानकीकृता आधुनिक उद्यमव्यवस्थां स्थापितवन्तः तथापि चीनीयशैल्याः आधुनिकीकरणस्य विकासस्य आवश्यकतानां सम्मुखे सन्ति अद्यापि राज्यस्वामित्वयुक्तानां उद्यमानाम् प्रणालीनिर्माणे बहवः दुर्बलताः दुर्बलताश्च, यथा: राज्यस्वामित्वयुक्तानां उद्यमानाम् मौलिकं निर्वहणं कर्तुं स्वसामाजिकदायित्वं उत्तमरीत्या प्रोत्साहयितुं प्रोत्साहनसंगततातन्त्रस्य अभावः नवीनता अद्यापि न पूर्णा इत्यादयः।

राज्यस्वामित्वयुक्तानां उद्यमानाम् उद्यमिनः राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारस्य प्रवर्धने महत्त्वपूर्णां भूमिकां निर्वहन्ति ते संस्थागताः उद्यमिनः भवितुमर्हन्ति - तेषां न केवलं उत्पादन-सञ्चालन-प्रक्रियायां उत्पादानाम् सेवानां च विषये ध्यानं दातव्यम् राज्यस्वामित्वयुक्तानां उद्यमानाम् दीर्घकालीनविकासः प्रणाली च, नूतनं संस्थागतरूपरेखां प्रस्तावितुं कार्यान्वितुं च शक्नोति, अथवा विद्यमानव्यवस्थानां नवीनतां कर्तुं शक्नोति, तथा च संस्थागतनवाचारस्य माध्यमेन राज्यस्वामित्वयुक्तानां उद्यमानाम् विकासं सुधारं च प्रवर्तयितुं शक्नोति नीतयः मार्गदर्शिकाः च, परन्तु राज्यस्वामित्वयुक्ताः उद्यमाः कानूनीरूपेण अनुपालनशीलाः च इति सुनिश्चितं कुर्वन्ति वर्तमानस्थितौ कार्यं कर्तुं भवतः व्यवस्थायाः, नवीनतायाः, सुधारस्य च भावनायाः दृढबोधः, आवश्यकतानां तीक्ष्णदृष्टिः अपि भवितुम् अर्हति तथा प्रणालीपरिवर्तनस्य प्रवृत्तयः, नीतेन अनुमतव्याप्तेः अन्तः प्रणालीस्तरस्य सक्रियरूपेण नवीनताः, सफलतां च कुर्वन्ति, तथा च प्रणालीनवाचारस्य माध्यमेन निरन्तरं अनुकूलनं कुर्वन्ति, राज्यस्वामित्वयुक्तानां उद्यमानाम् संसाधनानाम् आवंटनं कुर्वन्ति, परिचालनदक्षतायां सुधारं कुर्वन्ति, तथा च विपण्यप्रतिस्पर्धां जीवन्ततां च वर्धयन्ति।

(चेन गुआंग राज्य ग्रिड ऊर्जा अनुसंधान संस्थान कं, लि.)

किगुआन् राज्यस्वामित्वयुक्तं सम्पत्तिः एण्टरप्राइज ऑब्जर्वर न्यूजपेपरस्य आधिकारिकं वीचैट् खाता अस्ति । "उद्यम पर्यवेक्षकः" राज्यपरिषदः राज्यस्वामित्वयुक्तेन सम्पत्तिपर्यवेक्षणप्रशासनआयोगेन मार्गदर्शितः सर्वमाध्यममञ्चः अस्ति तथा च चीन उद्यमसुधारविकाससंशोधनसङ्घेन आयोजितः अस्ति of the state council as an own public opinion platform for state-owned assets and state-owned enterprises" तथा च व्यावसायिकता, विपणन, तथा च अन्तर्राष्ट्रीयदृष्ट्या चीनी उद्यमानाम् सुधारस्य विकासस्य च प्रतिवेदने ध्यानं दत्तुं प्रतिबद्धः अस्ति।

अन्तर्जालसमाचारसूचनासेवा अनुज्ञापत्रसङ्ख्या: 10120240005

wechat सार्वजनिक खाता: cneoguo (qiguan राज्यस्वामित्वयुक्ता सम्पत्तिः)

पता : नम्बर 2, ज़िझुयुआन दक्षिण रोड, हैडियन जिला, बीजिंग

दूरभाषः 010-68719177 13911965371

पाठकैः सह अन्तरक्रियां सुदृढं कर्तुं इच्छुकमित्राणां स्वागतं भवति यत् ते समूहे सम्मिलितुं निम्नलिखित qr कोडं स्कैन कुर्वन्तु कृपया स्वनाम, कम्पनी, पदं च अवश्यं सूचयन्तु!

प्रतिवेदन/प्रतिक्रिया