समाचारं

विदेशमन्त्रालयः - ब्रिटेनेन हाङ्गकाङ्ग-कार्येषु गैरजिम्मेदारिकटिप्पणीं कर्तुं त्यक्तव्यम्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनयुवादैनिकग्राहकः, बीजिंग, सितम्बर् १३ (चीनयुवादैनिकः·चीनयुवादैनिकसंवादकः फू रुई) ब्रिटिशसर्वकारेण अद्यैव प्रकाशितस्य तथाकथितस्य "हाङ्गकाङ्गविषयेषु अर्धवार्षिकप्रतिवेदनस्य" विषये चीनस्य विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः अवदत् at a regular press conference today यदा पृष्टं तदा हाङ्गकाङ्गस्य कार्याणि विशुद्धरूपेण चीनस्य आन्तरिककार्याणि सन्ति ब्रिटिशपक्षेण अस्य मूलतथ्यस्य आदरः करणीयः यत् हाङ्गकाङ्गः २७ वर्षपूर्वं चीनदेशं प्रति प्रत्यागतवान् अस्ति तथा च हाङ्गकाङ्गस्य कार्याणि आज्ञापयितुं त्यजन्तु।
विदेशमन्त्रालयस्य प्रवक्ता माओ निंग्। विदेशमन्त्रालयात् चित्रम्
माओ निङ्गः अवदत् यत् चीनदेशः तथाकथितस्य "अर्धवार्षिकप्रतिवेदनस्य" माध्यमेन हाङ्गकाङ्ग-प्रकरणेषु ब्रिटिशपक्षस्य गैरजिम्मेदारिकटिप्पणीनां विरोधं सदैव कृतवान् अस्ति । हाङ्गकाङ्ग-नगरस्य मातृभूमिं प्रति प्रत्यागमनात् आरभ्य हाङ्गकाङ्ग-देशे "एकः देशः, द्वौ प्रणाल्याः" कार्यान्वयनेन सर्वत्र स्वीकृता सफलता प्राप्ता । हाङ्गकाङ्ग-राष्ट्रीयसुरक्षाकानूनस्य राष्ट्रियसुरक्षाअध्यादेशस्य च निर्माणं कार्यान्वयनञ्च, हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रस्य निर्वाचनव्यवस्थायाः सुधारः च प्रभावीरूपेण हाङ्गकाङ्गस्य अराजकतातः शासनपर्यन्तं परिवर्तनं प्रवर्धयिष्यति, शासनस्य समृद्धेः च नूतनपदे प्रवेशं करिष्यति। हाङ्गकाङ्गस्य सुरक्षा, लोकतन्त्रं, जनानां स्वतन्त्रता, अधिकाराः च अधिकप्रभावितेण रक्षिताः सन्ति, तस्य विकासस्य सम्भावना च अधिका उज्ज्वलाः सन्ति ।
"हाङ्गकाङ्गस्य कार्याणि विशुद्धरूपेण चीनस्य आन्तरिककार्याणि सन्ति। हाङ्गकाङ्गः २७ वर्षाणि यावत् चीनदेशं प्रति प्रत्यागतवान् इति मूलभूततथ्यस्य सम्मानं कुर्यात्, हाङ्गकाङ्गस्य कार्याणि च आज्ञापयितुं त्यक्तव्यम्।
समाचारानुसारं स्थानीयसमये १२ सितम्बर् दिनाङ्के ब्रिटिशसर्वकारेण ५५ तमे वारं तथाकथितं "हाङ्गकाङ्गविषये अर्धवर्षीयप्रतिवेदनं" जारीकृत्य "एकः देशः, द्वौ प्रणाल्याः", हाङ्गकाङ्गस्य राष्ट्रियसुरक्षाकानूनस्य राष्ट्रियस्य च निन्दां कर्तुं सुरक्षाविनियमाः, तथा च हाङ्गकाङ्ग-कार्येषु चीनस्य आन्तरिककार्येषु च स्थूलरूपेण हस्तक्षेपं कुर्वन्ति । अस्मिन् विषये हाङ्गकाङ्गनगरस्य विदेशमन्त्रालयस्य आयुक्तकार्यालयस्य प्रवक्ता तस्य भृशं निन्दां कृत्वा हाङ्गकाङ्गस्य पुनरागमनानन्तरं चीनसर्वकारस्य हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रस्य शासनस्य कानूनी आधारः चीनदेशः इति बोधयति संविधानं हाङ्गकाङ्गस्य मूलभूतकानूनं च, न तु चीन-ब्रिटिश-संयुक्तघोषणा।
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया