समाचारं

beiqing quick review|विश्वविद्यालयः एकस्य व्यक्तिस्य कृते वर्गस्थानं समायोजयति, येन स्वप्नानां अनुसरणं कर्तुं प्रयतमानानां सर्वेषां निराशा न भविष्यति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव मस्तिष्कपक्षाघातग्रस्तः बालकः याओ जुन्पेङ्गः स्नातकछात्रत्वेन पञ्जीकरणार्थं सूझौविश्वविद्यालये आगतः इति वार्ता जनस्य ध्यानं आकर्षितवती अस्ति।

२०२० तमे वर्षे ग्रीष्मर्तौ १९ वर्षीयः याओ जुन्पेङ्गः शैशवावस्थायां मस्तिष्कपक्षाघातस्य निदानं प्राप्तवान्, सः चीन औषधविश्वविद्यालयस्य आङ्ग्लभाषायाः प्रमुखे (चिकित्सानिर्देशने) प्रथमपङ्क्तिं अतिक्रम्य १०८ अंकानाम् उत्तमं स्कोरं प्राप्य प्रवेशं प्राप्तवान् विज्ञानम्‌। इदानीं चतुर्वर्षेभ्यः अनन्तरं याओ जुन्पेङ्गः स्नातकस्नातकसमारोहम् आचरितवान्, ततः सः सूचौ विश्वविद्यालयस्य राजनीति-लोकप्रशासनविद्यालये अनुशंसितः

याओ जुन्पेङ्गस्य वायुविरुद्धं उड्डयनस्य प्रेरणादायककथायाः कारणात् देशे कोटिकोटिः नेटिजनाः प्रेरिताः सन्ति। दैवः याओ जुन्पेङ्गं स्मार्टं मनः दत्तवान्, परन्तु तया तस्मै ध्वनिशरीरं न दत्तम् मस्तिष्कपक्षाघातेन उत्पन्नस्य ऐंठनस्य कारणात् तस्य कृते लेखनीं धारयित्वा लेखनं कठिनम् आसीत् सामान्यजनानाम् अकल्पनीयाः आसन्।

यत् आनन्ददायकं तत् अस्ति यत् यदा २०१४ तमे वर्षे हेनान् ली जिनशेङ्गः अन्ये च त्रयः अन्धाः अभ्यर्थिनः महाविद्यालयस्य प्रवेशपरीक्षायां "हिमं भग्नवन्तः" तदा आरभ्य विकलाङ्गछात्राणां महाविद्यालयस्य स्वप्नः अधिकाधिकं स्पष्टः यथार्थः च अभवत् तदनुरूपं अधिकाधिकाः महाविद्यालयाः विश्वविद्यालयाः च निष्कपटतां दर्शयन्ति, विकलाङ्गछात्राणां मुक्तबाहुना स्वागतं कृत्वा यथासम्भवं सुविधां प्रदातुं कार्याणि कुर्वन्ति।

समाचारानुसारं याओ जुन्पेङ्गस्य विशेषस्थितिं दृष्ट्वा सूचोवविश्वविद्यालयस्य राजनीति-लोकप्रशासनविद्यालयेन अन्यैः महाविद्यालयैः सह समन्वयं कृत्वा शिक्षणभवनस्य प्रथमतलस्य कक्षासु राजनीतिविज्ञानस्य पाठ्यक्रमस्य व्यवस्था कृता, येन व्हीलचेयरप्रवेशस्य सुविधा भवति। जीवनस्य सुविधायै महाविद्यालयः प्रथमतलस्य छात्रछात्रावासस्य आवेदनं कर्तुं साहाय्यं कृतवान्, छात्रावासस्य बाधारहितं नवीनीकरणं स्वच्छतां च कृतवान् महाविद्यालयेन याओ जुन्पेङ्गस्य विद्यालयस्य प्रारम्भिकयात्रायां, छात्रावासस्य व्यवस्थापनं नवीनीकरणं च, नूतनछात्रपञ्जीकरणं, कक्षातः बहिः गन्तुं गन्तुं च यात्रासहायता, सूचनासञ्चारः, व्यावसायिकशिक्षणं च इत्यत्र स्वक्षमतायाः अन्तः सहायतां प्रदातुं स्वयंसेवीसेवासमूहः अपि स्थापितः अस्ति

विकलाङ्गजनानाम् परिचर्या समाजस्य सभ्यतायाः प्रमाणं प्रतिबिम्बयति । विशेषतः विकलाङ्गछात्राणां कृते शारीरिकरूपेण विकलाङ्गत्वेन अपि स्वस्य "अध्ययनस्वप्नं" न त्यक्तुं तेषां दृढनिश्चयः अधिकः प्रशंसनीयः अस्ति। विश्वविद्यालयस्य "बृहत्त्वं" तस्मिन् निहितं भवति यत् तस्य संरचना, उदारता, मानवतावादी च परिचर्या अस्ति वा इति।

संयोगवशं हेनान्-नगरस्य १८ वर्षीयः "भग्नपक्षीयः" बालकः वाङ्ग किआङ्गः हेनान्-प्रौद्योगिकीविश्वविद्यालयात् "व्यक्तिगत" परिचर्याम् अवाप्तवान् इति हाले एव प्राप्ता वार्ता अपि अतीव मर्मस्पर्शी अस्ति वाङ्ग किआङ्ग् इत्यस्य अध्ययनं सफलतया सम्पन्नं कर्तुं सहायतार्थं विद्यालयेन तस्य शिक्षणशुल्कं निवासशुल्कं च पूर्णतया माफं कृतम्, तथा च राष्ट्रियअनुदानार्थं विद्यालयविशिष्टजीवनसहायतां च आवेदनं कर्तुं योजना अस्ति विद्यालयेन तस्य सह गच्छन्ती मातुः च कृते प्रथमतलस्य पृथक् छात्रावासस्य नवीनीकरणं अपि कृतम्, तथा च परिसरस्य सम्पत्तिभिः, भोजनकम्पनीभिः च सह सक्रियरूपेण समन्वयः कृतः यत् तस्य मातुः सम्पर्कः कार्यैः सह कृतः, येन मातुः पुत्रस्य च चिन्ता निराकृता .

अवश्यं अस्माभिः एतदपि द्रष्टव्यं यत् अद्यापि बहु अनुवर्तनकार्यं कर्तव्यं यत् कथं विकलाङ्गाः छात्राः विश्वविद्यालयजीवने यथार्थतया समावेशं कर्तुं शैक्षणिकसफलतां प्राप्तुं च समर्थाः भवेयुः |. यद्यपि विकलाङ्गछात्राणां कृते विशेषपरिचर्या आवश्यकी भवति तथापि व्यक्तिगतवृद्धिः समूहजीवनात् पृथक् कर्तुं न शक्यते । अस्याः समस्यायाः समाधानस्य कुञ्जी अस्ति यत् विकलाङ्गाः छात्राः सामान्यजनानाम् इव विश्वविद्यालयपरिसरेषु जीवितुं शक्नुवन्ति।

अस्मिन् पक्षे महाविद्यालयानाम् विश्वविद्यालयानाञ्च प्रत्येकस्मिन् कोणे बाधारहितसुविधानां अधिकं लोकप्रियीकरणं, सुधारणं, परिपालनं च आवश्यकम् अस्ति । एषः व्यक्तिगतजनानाम् कृते महत् व्ययः नास्ति, अपितु विश्वविद्यालयानाम् सार्वजनिकसेवानां मूलभूतः भागः अस्ति अपरपक्षे विकलाङ्गछात्राणां सामूहिकजीवने बाधां विना एकीकृत्य साहाय्यं कर्तुं अपि आवश्यकम्। विकलाङ्गाः छात्राः समूहस्य "साधारणसदस्याः" इति अनुभवन्तु।

शारीरिकविकलाङ्गता जीवनस्य बाधकं भवेत्, परन्तु ज्ञानस्य साधने बाधकं न भवितुम् अर्हति । महाविद्यालयेषु विश्वविद्यालयेषु च विकलाङ्गछात्राणां सावधानीपूर्वकं परिचर्या प्राप्तुं अनुमतिः न केवलं मानवतावादी गभीरता यत् सभ्यसमाजस्य भवितुमर्हति, अपितु अन्येषां छात्राणां कृते अदृश्यं "शिक्षा" अपि अस्ति। अतः व्यक्तिगतप्रकरणानाम् अतिरिक्तं विकलाङ्गछात्राणां कृते सार्वभौमिकसमर्थनव्यवस्थां स्थापयितुं यथा ते महाविद्यालयजीवनस्य आरम्भं कर्तुं न बिभेन्ति, एषा एकः दिशा अस्ति यस्य अन्वेषणार्थं महाविद्यालयानाम् विश्वविद्यालयानाञ्च परिश्रमस्य आवश्यकता वर्तते।

मस्तिष्कपक्षाघातग्रस्तः बालकः याओ जुन्पेङ्गः अदम्यप्रयत्नेन महतीं कष्टानि अतिक्रम्य स्नातकविद्यालये प्रवेशं प्राप्तवान् तस्य दृढता, दृढता च प्रशंसनीया अस्ति याओ जुन्पेङ्गः स्वस्य आशां प्रकटितवान् यत् सः सूचोव विश्वविद्यालये स्नातकपदवीं प्राप्तुं कठिनतया अध्ययनं करिष्यति, वैज्ञानिकसंशोधनं करिष्यति, समाजाय उपयोगी व्यक्तिः भविष्यति इति तस्य अनुभवः अस्मान् अपि दर्शयति यत् कियत् अपि महत् आव्हानं भवतु, यावत् भवतः स्वप्नः अस्ति, तदर्थं परिश्रमः च भवति तावत् भवतः लक्ष्यं प्राप्तुं शक्यते। तस्य सदृशानां जनानां कृते अपि अधिकं समर्थनं प्रोत्साहनं च दातव्यम्, येन स्वप्नानां अनुसरणं कर्तुं प्रयतमानानां सर्वेषां निराशा न भविष्यति ।

पाठ/हु xinhong

सम्पादक/जी युआन

प्रतिवेदन/प्रतिक्रिया