समाचारं

नीतिव्याख्या[gf]246f[/gf]丨हुनान् पञ्चसु प्रमुखक्षेत्रेषु प्रौद्योगिकीरूपान्तरणाय उपकरणनवीकरणाय पुनः ऋणपरियोजनानां समर्थनं करोति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:12
हुनान दैनिक सर्वमीडिया संवाददाता झेंग ज़ुआन
उपभोक्तृवस्तूनाम् बृहत्-स्तरीय-उपकरण-नवीनीकरणस्य नूतन-चक्रस्य उन्नतिः, प्रौद्योगिकी-परिवर्तनस्य, उपकरण-नवीकरणस्य च योजनाभिः सह उद्यमाः वा परियोजना-एककाः पुनः ऋण-परियोजनानां कृते आवेदनं कर्तुं शक्नुवन्ति, राजकोषीय-छूटस्य च आनन्दं लब्धुं शक्नुवन्ति ९ सितम्बर् दिनाङ्के प्रान्तीयविकाससुधारआयोगस्य वित्तवित्तऋणनिर्माणविभागेन प्रौद्योगिकीपरिवर्तनपुनर्ऋणपरियोजनानां अनुप्रयोगाय प्रासंगिकनीतीनां व्याख्या कृता।
वित्तीयसंस्थाः पुनर्ऋणार्थम् आवेदनं कुर्वन्ति, कम्पनयः च रियायती व्याजदराणि प्राप्नुवन्ति
राज्यपरिषदः "उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरण-नवीकरणस्य, व्यापारस्य च प्रवर्धनार्थं कार्ययोजना" स्पष्टतया उक्तं यत्, उपकरणानां नवीकरणस्य, प्रौद्योगिकी-परिवर्तनस्य च समर्थनं सुदृढं कर्तुं वित्तीयसंस्थानां मार्गदर्शनाय पुनर्ऋण-प्रदान-उपकरणानाम् उपयोगः भविष्यति पुनः ऋणप्रतिपूर्तिस्य शर्ताः पूरयन्तः बैंकऋणानां कृते निश्चितव्याजछूटसमर्थनं प्रदातुं शक्नुवन्ति।
पुनर्वित्तपोषणनीतिः किम् ? चीनस्य जनबैङ्कः वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणाय प्रौद्योगिकी-परिवर्तनार्थं च पुनः ऋणं स्थापयिष्यति, यत्र ऋणराशिः ५०० अरब युआन्, १.७५% व्याजदरः, १ वर्षस्य अवधिः, द्विवारं विस्तारितुं शक्यते, सह १ वर्षस्य प्रत्येकं विस्तारकालः।
वितरणस्य लक्ष्येषु चीनविकासबैङ्कः, नीतिबैङ्काः, राज्यस्वामित्वयुक्ताः वाणिज्यिकबैङ्काः, चीनस्य डाकबचतबैङ्काः, विभिन्नाः संयुक्त-शेयर-वाणिज्यिकबैङ्काः च सन्ति वित्तीयसंस्थाः उद्यमस्य आवेदनस्य आधारेण पुनः ऋणार्थं चीनस्य जनबैङ्कं प्रति आवेदनं कुर्वन्ति चीनस्य जनबैङ्कः ऋणलेजरस्य समीक्षां करिष्यति तथा च सूचीयां आवश्यकतां पूरयन्तः ऋणानां कृते वित्तीयसंस्थायाः कृते ऋणमूलस्य ६०% निर्गच्छन्ति वैकल्पिक उद्यमानाम् अथवा परियोजनानां पुनर्वित्तपोषणम्।
राजकोषीय छूटनीतिः का अस्ति ? नियमानाम् प्रक्रियाणां च अनुसारं केन्द्रसर्वकारः वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणाय, प्रौद्योगिकी-परिवर्तन-उपकरण-नवीकरणाय च ऋण-परियोजनासु निवेशार्थं पुनः-ऋणार्थम् आवेदनं कुर्वन्तः २१ राष्ट्रिय-बैङ्कानां कृते कतिपय-व्याज-छूटाः प्रदास्यति |.
२०२४ तमस्य वर्षस्य मार्चमासस्य ७ दिनाङ्कतः ३१ दिसम्बरपर्यन्तं यदि परिचालनसंस्था ऋणसन्धिं, उपकरणक्रयणं वा नवीनीकरणसेवाक्रयणसन्धिं हस्ताक्षरयति, तथा च प्रासंगिकऋणनिधिः परिचालनसंस्थायाः कृते मुक्तः भवति, आपूर्तिकर्तायाः खाते स्थानान्तरितः च भवति तर्हि ते व्याजछूटस्य आनन्दं लब्धुं शक्नुवन्ति नीति। पात्रव्यापारसंस्थानां बैंकऋणमूलानां कृते केन्द्रसर्वकारस्य व्याजसहायता १ प्रतिशताङ्कात् १.५ प्रतिशताङ्कपर्यन्तं वर्धिता भविष्यति व्याजसहायताकालः २ वर्षाणि अस्ति तथा च व्याजसहायतायाः कुलपरिमाणं २० अरबयुआन् अस्ति।
प्रान्तीयविकास-सुधार-आयोगस्य वित्त-वित्त-ऋण-निर्माण-विभागस्य उपनिदेशकः चेन् बिङ्गडोङ्गः अवदत् यत्, "राज्येन पुनः ऋणनीतिं राजकोषीय-छूटनीत्या सह संयोजयित्वा निगम-वित्तपोषण-व्ययस्य प्रभावीरूपेण न्यूनीकरणं कृतम् अस्ति।
पञ्चसु प्रमुखक्षेत्रेषु केन्द्रीकृत्य कम्पनयः स्वतन्त्रतया परियोजनासु आवेदनं कर्तुं शक्नुवन्ति
प्रौद्योगिकीपरिवर्तनार्थं पुनः ऋणसमर्थनस्य व्याप्तिः मुख्यतया प्रमुखोद्योगेषु उपकरणानां उन्नयनं परिवर्तनं च प्रवर्तयितुं भवति।
नवीन औद्योगिकीकरणस्य प्रवर्धनं, ऊर्जासंरक्षणं कार्बननिवृत्तिं च, अति-कम-उत्सर्जनं, सुरक्षितं उत्पादनं, डिजिटलरूपान्तरणं, बुद्धिमान् उन्नयनं च महत्त्वपूर्णदिशारूपेण गृहीत्वा, इस्पात, अलौहधातुः, पेट्रोकेमिकल, रसायनानि, निर्माणसामग्री, विद्युत्, यन्त्राणि, विमाननानि च इति विषयेषु केन्द्रीकृत्य , जहाजाः, वस्त्राणि, तथा च इलेक्ट्रॉनिक्सः अन्ये च प्रमुखाः उद्योगाः, उत्पादनसाधनानाम्, ऊर्जा-उपयोग-उपकरणानाम्, विद्युत्-उत्पादनस्य, संचरण-वितरण-उपकरणानाम् अद्यतनीकरणं प्रौद्योगिकी-परिवर्तनं च सशक्ततया प्रवर्धयन्ति
अनुप्रयोगक्षेत्रेषु पञ्चसु प्रमुखक्षेत्रेषु ३८ उपवस्तूनाम् अन्तर्भवन्ति: औद्योगिकव्यापारिक ऊर्जासंरक्षणं कार्बननिवृत्तिश्च, औद्योगिकबुद्धिमान् डिजिटलरूपान्तरणं, पुरातनकृषियन्त्राणां उन्मूलनं नवीकरणं च, परिवहनं, आधुनिकरसदं च।
यदा प्रौद्योगिकीरूपान्तरणपुनर्ऋणपरियोजनानां आवेदनं प्रारब्धम्, तदा राज्येन मध्यमदीर्घकालीनविनिर्माण-उपकरणनवीनीकरणऋणपरियोजनानां प्रान्तस्य प्रथमसमूहस्य समीक्षा कृता, अनुमोदनं च कृतम्, यस्य कुलम् २८१ अस्ति, यत्र कुलऋणमागधा २६.७८ अरब युआन् अस्ति अधुना यावत् ६० परियोजनाभ्यः ५.०७ अरब युआन् ऋणराशिं दत्तं अस्ति;
वर्तमान समये अस्माकं प्रान्तः प्रौद्योगिकीरूपान्तरणपुनर्ऋणपरियोजनानां द्वितीयसमूहस्य आवेदनं समीक्षां च कुर्वन् अस्ति तदनन्तरं बैचस्य आवेदनं राष्ट्रियविकाससुधारआयोगस्य सूचनायाः अधीनं भविष्यति। चेन् बिङ्गडोङ्गः स्मरणं कृतवान् यत् - "उद्यमाः स्थिराः स्थातुं शक्नुवन्ति, विस्तरेण विविधनगरानां राज्यानां च विकास-सुधारविभागैः सह परामर्शं कर्तुं शक्नुवन्ति।"
अवगम्यते यत् यदा उद्यमः (परियोजना-एककः) विशिष्टं अनुप्रयोगं करोति तदा सः स्वतन्त्रतया 21 राष्ट्रिय-बैङ्केषु अभिप्रेत-सहकारी-बैङ्कस्य चयनं करोति, अभिप्रेत-बैङ्केन सह प्रारम्भिक-डॉकिंग्-करणानन्तरं सः राष्ट्रिय-प्रमुख-निर्माण-परियोजना-दत्तांशकोश-प्रणालीं (http://) उत्तीर्णं करोति kpp.ndrc.gov.cn) इति कृत्वा विकाससुधारविभागाय प्रस्तौति यत्र परियोजना अस्ति।
नगरपालिका-राज्य-विकास-सुधार-आयोगेन प्रारम्भिक-समीक्षायाः अनन्तरं प्रमुख-निर्माण-परियोजना-पुस्तकालयस्य माध्यमेन परियोजनां प्रान्तीय-विकास-सुधार-आयोगाय अग्रे प्रेषिता भविष्यति तथा सुधार आयोग। राष्ट्रीयविकाससुधारआयोगेन अनुमोदनानन्तरं परियोजनासूचीं सम्बन्धितबैङ्केषु धकेलितं कृत्वा चीनस्य जनबैङ्के प्रतिलिपिता भविष्यति।
बैंकाः स्वतन्त्रतया निर्णयं कुर्वन्ति यत् ऋणं दातव्यं वा इति, चीनस्य जनबैङ्कात् पुनः ऋणार्थं आवेदनं च कुर्वन्ति । ऋणस्य निर्गमनानन्तरं वित्तमन्त्रालयः ऋणव्याजछूटस्य कार्यान्वयनस्य आयोजने अग्रणीः भवति, व्याजसङ्ग्रहणकाले च बैंकः प्रत्यक्षतया तस्य कटौतीं करोति
प्रतिवेदन/प्रतिक्रिया