समाचारं

राष्ट्रीयविकाससुधारआयोगः अन्ये चत्वारः विभागाः: देशे वाहन-जाल-अन्तर्क्रियायाः बृहत्-परिमाणेन अनुप्रयोगाय प्रायोगिक-परियोजनानि निर्वहन्ति |

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनविकाससंजालस्य संवाददाता झाङ्ग जिंग् इत्यनेन ज्ञापितं यत् अद्यैव राष्ट्रियविकाससुधारआयोगः, राष्ट्रियऊर्जाप्रशासनः, उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः, बाजारविनियमनराज्यप्रशासनं च संयुक्तरूपेण बृहत्परिमाणस्य अनुप्रयोगस्य पायलट्-प्रक्षेपणार्थं सूचनां जारीकृतवन्तः देशे वाहन-जाल-अन्तर्क्रियायाः।
सूचनायां स्पष्टतया उक्तं यत् "नवाचारमार्गदर्शनं, प्रथमश्रेणीपरीक्षणम्" इति सिद्धान्तानुसारं वयं नूतनानां ऊर्जावाहनानां क्रमबद्धचार्जिंगं व्यापकरूपेण प्रवर्धयिष्यामः, द्विपक्षीयचार्जिंग-निर्वाहन-विसर्जन-परियोजनानां परिमाणं विस्तारयिष्यामः, वाहन-जाल-अन्तर्क्रियाशील-अनुप्रयोग-परिदृश्यानि समृद्धयन्ति, तथा च मुख्य-निकायरूपेण नगरैः सह बृहत्-परिमाणेन विश्वसनीयतया च चार्जिंग्-सुधारं कुर्वन्ति, उन्नत-प्रौद्योगिक्याः, स्पष्ट-माडल-सहितं व्यावसायिक-माडल-अन्वेषणार्थं मुख्य-निकायरूपेण v2g-परियोजनानां उपयोगेन , तथा प्रतिकृतिक्षमता प्रचारश्च, तथा च वाहन-जाल-अन्तर्क्रियायाः बृहत्-परिमाणस्य विकासस्य मार्गदर्शनाय विपण्य-उन्मुख-तन्त्राणां उपयोगाय प्रयतन्ते । पायलट्-प्रयोगे भागं गृह्णन्तः क्षेत्राः शिखर-उपत्यकाणां चार्ज-करणाय उपयोग-समय-विद्युत्-मूल्यानि पूर्णतया कार्यान्वितव्याः, तथा च एतत् सुनिश्चितं कर्तुं प्रयतन्ते यत् वार्षिक-चार्जिंग-विद्युत्स्य ६०% अधिकं भाग-शिखर-अवधिषु केन्द्रीकृतः भवति, येषु ८०% अधिकः निजीराशिद्वारा शुल्कं गृह्णाति विद्युत्-अति-शिखर-कालेषु केन्द्रीकृता भवति । सिद्धान्ततः पायलट्-प्रयोगे भागं गृह्णन्तः v2g-परियोजनानां कुल-निर्वाह-शक्तिः ५०० किलोवाट्-तः न्यूना न भवेत्, तथा च वार्षिक-निर्वाह-क्षमता १,००,००० किलोवाट्-घण्टाभ्यः न्यूना न भवेत्
सूचनायां पञ्च प्रमुखकार्यं अपि नियोजितम् आसीत् : १.प्रथमं विद्युत्विपण्यस्य प्रोत्साहनभूमिकायाः ​​पूर्णं क्रीडां दातुं।विद्युत्बाजारे भागं ग्रहीतुं वाहन-जाल-अन्तरक्रियाशील-संसाधन-सङ्ग्रहस्य लेनदेन-नियमानाम् उन्नतिः, विद्युत्-बाजार-लेनदेनेषु चार्जिंग-भारस्य बृहत्-परिमाणस्य नियमित-भागित्वस्य प्रवर्धनं, विद्युत्-बाजारे भागं ग्रहीतुं भार-सङ्ग्रहकर्तृणां व्यावसायिक-प्रतिमानानाम् अन्वेषणस्य समर्थनं च , विद्युत्बाजारे विविधनवीनव्यापारसंस्थानां संवर्धनं प्रवर्धयन्ति, तथा च क्रमेण स्पष्टप्रतिरूपं, स्थिरविकासं, योग्यप्रचारस्थितिः च सह भारसमुच्चयव्यापारप्रतिरूपं निर्मान्ति। v2g परियोजनानि v2g संसाधनानाम् समतुल्य ऊर्जा-भण्डारण-क्षमतायाः सत्यापनार्थं पावर-स्पॉट्, ग्रीन-पावर-व्यापारः, ऊर्जा-भण्डारण-क्षमता-पट्टेदारी इत्यादिषु मार्केट्-मध्ये एकत्रितुं भागं ग्रहीतुं च प्रोत्साहिताः भवन्ति
द्वितीयं मूल्यस्य, माङ्गल्याः प्रतिक्रियातन्त्रस्य उन्नयनम् अस्ति ।निवासिनः शुल्कं ग्रहीतुं शिखर-उपत्यक-समय-उपयोग-विद्युत्-मूल्य-तन्त्रस्य स्थापनां सुधारणं च, निवासिनः चार्जिंग-भारस्य निवासिनः जीवन-भारस्य च परितः विभेदित-मूल्य-व्यवस्थायाः स्थापनां प्रोत्साहयितुं, शिखर-उपत्यका-कालस्य सेटिंग्-अनुकूलनं, तथा च यथोचितरूपेण शिखर-उपत्यकायाः ​​मूल्यान्तरस्य विस्तारः विद्युत्जालस्य उपरि नूतनानां ऊर्जावाहनानां तथा चार्जिंग-स्वैपिंग-स्थानकानां प्रभावस्य अन्वेषणं निर्वहनस्य मूल्यतन्त्रम्। माङ्गप्रतिसादतन्त्रेषु नवीनतां कुर्वन्तु, माङ्गप्रतिसादविविधतां समृद्धयन्तु, उपयोक्तृसहभागितायाः आवृत्तिः प्रतिक्रियापरिमाणं च वर्धयन्तु ।
तृतीयं बुद्धिमान् क्रमबद्धं च चार्जिंग् इत्यस्य अनुप्रयोगं प्रचारं च सुदृढं कर्तुं।चार्जिंग-स्वैपिंग-सुविधानां बुद्धिमान्ीकरणाय प्रासंगिक-तकनीकी-आवश्यकतानां निर्माणं सुधारणं च, बुद्धिमान्-व्यवस्थित-चार्जिंग-ढेरस्य निर्माणं, प्रतिस्थापनं वा परिवर्तनं वा प्रवर्तयितुं च। बुद्धिमान् व्यवस्थितं च चार्जिंग-पायलट-समुदायस्य निर्माणं प्रवर्धयितुं, आवासीय-समुदायस्य कृते बुद्धिमान् व्यवस्थितं च चार्जिंग-प्रबन्धन-प्रणालीं स्थापयितुं, विद्युत्-जालस्य सुरक्षित-सञ्चालनस्य सुनिश्चित्य आधारेण व्यक्तिगत-स्मार्ट-ढेरस्य अभिगम-क्षमतासु प्रभावीरूपेण सुधारं कर्तुं च। चार्जिंग-स्वैपिंग-स्थानकानां अन्तरक्रियाशीलक्षमतासु सुधारः, संस्थापनक्षमता-अनुमोदन-विधिषु ग्रिड्-सम्बद्ध-सञ्चालन-नियमेषु च अध्ययनं अनुकूलनं च, स्मार्ट-चार्जिंग-स्वैपिंग-स्थानकानाम् अभिगमक्षमतां अनुकूलितुं सुधारयितुं च पायलट्-परियोजनानि निर्वहति
चतुर्थं v2g प्रौद्योगिक्याः, मॉडल्-इत्यस्य च सहकारि-नवीनीकरणस्य प्रवर्धनम् अस्ति ।सार्वजनिकक्षेत्राणां निजीवाहनानां च v2g अनुप्रयोगस्य आवश्यकतानां पूर्तये परिसरैः, भवनैः, निवासस्थानैः अन्यैः परिदृश्यैः सह कुशलतया एकीकृताः v2g प्रौद्योगिकीनां मॉडलानां च अन्वेषणं कुर्वन्तु। v2g परियोजनासु संयुक्तरूपेण आवेदनं कर्तुं प्रासंगिककम्पनीनां समर्थनं कुर्वन्तु, तथा च कारकम्पनीनां बैटरीकम्पनीनां च बैटरीगुणवत्तानिश्चयप्रणालीसुधारं कर्तुं बैटरीप्रौद्योगिक्याः उन्नयनार्थं च प्रोत्साहयन्तु। v2g परियोजनानां कृते बैटरी-स्थिति-मूल्यांकनं कर्तुं नवीन-ऊर्जा-वाहनानां राष्ट्रिय-निरीक्षणस्य तथा विद्युत्-बैटरी-पुनःप्रयोगस्य अनुसन्धानस्य च व्यापक-प्रबन्धन-मञ्चस्य अन्वेषणं कुर्वन्तु।
पञ्चमः कार्यसुरक्षां सुदृढं कर्तुं प्रभावी मार्गदर्शनं च।वाहन-जाल-अन्तर्क्रियायाः बृहत्-परिमाणस्य अनुप्रयोगस्य प्रभावी उन्नतिं समर्थयितुं मानकानां कार्यान्वयनम् अनुप्रयोगं च सुदृढं कुर्वन्तु। सक्रियरूपेण चार्जिंगसुविधानिरीक्षणसेवामञ्चस्य भूमिकां निर्वहन्ति तथा च वाहन-जाल-अन्तरक्रियाशील-दत्तांश-प्रवेश-मूल्यांकन-तन्त्रं स्थापयन्ति, सुधारयन्ति च। उपयोक्तृणां अधिकारानां हितानाञ्च रक्षणं सुदृढं कुर्वन्तु, विज्ञानस्य प्रचारं लोकप्रियीकरणं च सुदृढं कुर्वन्तु, उपयोक्तृणां भागग्रहणस्य इच्छां च वर्धयन्तु। विद्युत्जाल उद्यमानाम् रक्षणं सुदृढं कुर्वन्तु तथा च संसाधनपरिवेषणं, संजालपरिवेषणपरिचयः, जालसंयोजनमापनं, प्रेषणं संचालनं च, निष्कासनं निपटनं च इत्यादीनां सेवानां प्रदानं कुर्वन्तु।
सूचनायां सूचितं यत् राष्ट्रियविकाससुधारआयोगः, राष्ट्रियऊर्जाप्रशासनं, उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः, विपण्यविनियमनराज्यप्रशासनं च वाहनजालपरस्परक्रियायाः बृहत्परिमाणस्य अनुप्रयोगाय पायलटपरियोजनानां समन्वयं मार्गदर्शनं च करिष्यन्ति विभिन्नप्रान्तेषु (स्वायत्तक्षेत्रेषु नगरपालिकासु च), तथा कार्ये व्यावहारिकसमस्यानां समाधानार्थं प्रासंगिकस्थानीयविभागैः सह समन्वयं कुर्वन्ति , समये एव राष्ट्रव्यापीरूपेण प्रचारार्थं विशिष्टानुभवानाम् परिपक्वप्रतिमानानाञ्च प्रचारं कुर्वन्ति।
प्रतिवेदन/प्रतिक्रिया