समाचारं

मानवसंसाधनसामाजिकसुरक्षामन्त्रालयः - कानूनीनिवृत्तिवयोः परं श्रमिकानाम् नियुक्तौ श्रमिकाणां श्रमपारिश्रमिकं अन्यमूलभूतअधिकारहितं च प्राप्तुं गारण्टी भवितुमर्हति।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के बीजिंगनगरे १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः ११ तमे सत्रस्य समाप्तिः अभवत् । सभा मतदानं कृत्वा "वैधानिकनिवृत्तियुगे प्रगतिशीलविलम्बस्य कार्यान्वयनस्य निर्णयः" स्वीकृतवती ।

१३ दिनाङ्के अपराह्णे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः सामान्यकार्यालयेन पत्रकारसम्मेलनं कृतम् । सभायां मानवसंसाधनसामाजिकसुरक्षामन्त्रालयस्य उपमन्त्री ली झोङ्गः अवदत् यत् वैधानिकनिवृत्तिवयोः समायोजनं बहुसंख्यकश्रमिकाणां महत्त्वपूर्णहितैः सह सम्बद्धम् अस्ति। अस्मिन् सुधारणे प्रासंगिकसमूहानां अधिकारानां हितानाञ्च रक्षणं सुदृढं करणं महत्त्वपूर्णः विचारः अस्ति । मतं याचने क्रमे समाजस्य विविधाः पक्षाः अपि सद्मतानि सुझावानि च अग्रे स्थापयन्ति । उपायानां निर्माणकाले सर्वेषां पक्षानां अपेक्षाणां, आग्रहाणां च सावधानीपूर्वकं अध्ययनं कृत्वा क्रमणं कृतम्, विभिन्नसमूहानां कृते प्रासंगिकाः नीतिप्रावधानाः च कृताः

प्रथमं वृद्धानां श्रमिकाणां कृते रोजगारप्रवर्धनं अधिकाररक्षणं च सुदृढं कर्तुं ये कानूनीनिवृत्तिवयोः न प्राप्तवन्तः।उपायासु निर्धारितं यत् वयं वृद्धानां श्रमिकाणां कृते कार्यावकाशानां विकासं सुदृढं करिष्यामः, आवश्यकतावशात् जनानां कृते रोजगारसहायताव्यवस्थायां सुधारं करिष्यामः, रोजगारे आयुःभेदस्य निवारणं प्रबन्धनं च सुदृढं करिष्यामः, नियोक्तृभ्यः अधिकवृद्धकार्यकर्तृणां नियुक्त्यर्थं प्रोत्साहयिष्यामः।

द्वितीयं, प्रथमवारं कानूनीनिवृत्तिवयोः अतिक्रान्तानाम् श्रमिकानाम् मूलभूतानाम् अधिकारानां हितानाञ्च रक्षणार्थं कानूनी आवश्यकताः प्रस्ताविताः सन्ति।उपायेषु निर्धारितं यत् यदा नियोक्तारः कानूनीनिवृत्तिवयोः अतिक्रान्तानाम् श्रमिकाणां नियुक्तिं कुर्वन्ति तदा तेषां सुनिश्चितं करणीयम् यत् श्रमिकाः श्रमपारिश्रमिकं, विश्रामं अवकाशं च, श्रमसुरक्षां स्वास्थ्यं च, कार्यसम्बद्धानि चोटसंरक्षणं च इत्यादीनि मूलभूताः अधिकाराः हिताः च प्राप्नुवन्ति। एतेन विद्यमानश्रमकायदानानां विनियमानाञ्च अन्तरं पूर्यते ।

तृतीयं लचीलरोजगारयुक्तानां, नूतनरोजगारप्रपत्राणां च श्रमिकाणां अधिकारहितसंरक्षणस्य आवश्यकताः सुदृढाः करणीयाः।उपायेषु नियमः अस्ति यत् राज्यं लचीले रोजगारस्य नूतनरोजगारप्रकारस्य च श्रमिकानाम् अधिकारानां हितानाञ्च रक्षणं सुदृढं करोति। मानवसंसाधनसामाजिकसुरक्षामन्त्रालयः लचीले रोजगारस्य नूतनरोजगारप्रकारस्य च श्रमिकानाम् अधिकारानां हितानाञ्च रक्षणार्थं, प्रासंगिकमार्गदर्शिकानां मार्गदर्शिकानां च सक्रियरूपेण प्रचारार्थं, रोजगारमार्गदर्शनं सुदृढं कर्तुं, सुचारुरूपेण अधिकारसंरक्षणं च प्रदातुं नीतीनां उपायानां च कार्यान्वयनं निरन्तरं करिष्यति सेवाः ।

चतुर्थं, वृद्धानां बेरोजगारानां कृते बेरोजगारीबीमा, पेन्शनबीमा च सम्बद्धानि नीतयः स्पष्टीकर्तव्यानि।उपायासु निर्धारितं यत् ये बेरोजगारीबीमालाभान् प्राप्नुवन्ति तथा च वैधानिकनिवृत्तिवयोः एकवर्षात् न्यूनं दूरं भवन्ति, तेषां कृते बेरोजगारीबीमालाभानां प्राप्तेः अवधिः वैधानिकनिवृत्तिवयोः यावत् विस्तारिता भविष्यति वैधानिकनिवृत्ति आयुः, बेरोजगारीबीमाकोषः नियमानुसारं तेषां कृते पेन्शनं दास्यति।

पञ्चमम्, विशेषप्रकारकार्यकार्यकर्तृणां, उच्चोच्चक्षेत्रेषु कार्यं कुर्वतां च विशेषसंरक्षणं दीयते।उपायेषु निर्धारितं यत् ये कर्मचारिणः राज्येन निर्दिष्टेषु विशेषप्रकारस्य कार्येषु नियोजिताः सन्ति यथा भूमिगतं, उच्च-उच्चता, उच्चतापमानं, विशेषतः भारी शारीरिकश्रमं, ये च उच्च-उच्चक्षेत्रेषु कार्यं कुर्वन्ति, ते शीघ्रं निवृत्त्यर्थं आवेदनं कर्तुं शक्नुवन्ति यदि ते पूर्तिं कुर्वन्ति दशावस्था।

ली झोङ्गः अवदत् यत् पद्धतिः स्पष्टा अस्ति तथा च देशे वेतनप्राप्तवार्षिकावकाशव्यवस्थायां सुधारः कृतः। राज्येन वृद्धानां परिचर्यासेवाव्यवस्था स्थापिता अस्ति या गृहे सामुदायिकसंस्थानां च समन्वयं करोति तथा च चिकित्सास्वास्थ्यसेवाप्रणालीं संयोजयति, तथा च समावेशीबालसंरक्षणसेवाव्यवस्थां सशक्ततया विकसयति। मानवसंसाधनसामाजिकसुरक्षामन्त्रालयः नीतिपरिपाटनानां परिष्काराय कार्यान्वयनाय च तेषां कार्यान्वयनस्य प्रवर्धनार्थं प्रासंगिकविभागैः सह कार्यं करिष्यति।

रेड स्टार न्यूजस्य मुख्यसम्वादकः वु याङ्गः बीजिंगतः वृत्तान्तं ददाति

सम्पादक झांग ली मुख्य सम्पादक ली बिनबिन्

प्रतिवेदन/प्रतिक्रिया