समाचारं

सिन्हुआ न्यूज एजेन्सी丨अन्तर्राष्ट्रीयसहकार्यं प्रौद्योगिकीसाझेदारी च वैश्विकहरितस्य न्यूनकार्बनरूपान्तरणस्य च एकमात्रं मार्गम् अस्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, लण्डन, 12 सितम्बरविषयः - अन्तर्राष्ट्रीयसहकार्यं प्रौद्योगिकीसाझेदारी च वैश्विकहरिद्रा-निम्नकार्बनरूपान्तरणस्य एकमात्रः मार्गः अस्ति
सिन्हुआ न्यूज एजेन्सी संवाददाता
अधुना स्पेन्-नॉर्वे-देशयोः यूरोपीयदेशयोः प्रधानमन्त्रिणः क्रमशः चीनदेशं गतवन्तः । भ्रमणकाले चीनदेशः स्पेनदेशश्च हरितविकासक्षेत्रे सहकार्यसम्झौते हस्ताक्षरं कृतवन्तौ, चीनदेशः नॉर्वेदेशश्च हरितपरिवर्तनसंवादस्य स्थापनाविषये संयुक्तवक्तव्यं प्रकाशितवन्तौ एतेन अन्तर्राष्ट्रीयसमुदायस्य कृते स्पष्टं संकेतं प्रेष्यते यत् चीनस्य यूरोपीयसङ्घस्य च साधारणी इच्छा अस्ति यत् हरितसहकार्यं गभीरं विस्तारयितुं च। हरित-निम्न-कार्बन-परिवर्तनस्य वैश्विक-त्वरणस्य सन्दर्भे चीन-यूरोपीयसङ्घयोः मध्ये हरित-सहकार्यस्य सुदृढीकरणं न केवलं द्वयोः पक्षयोः हिताय भवति, अपितु वैश्विक-हरित-विकासस्य प्रभावीरूपेण प्रवर्धनं अपि करिष्यति |.
१९ एप्रिल दिनाङ्के स्पेनदेशस्य बार्सिलोना-मुक्तव्यापारक्षेत्रे स्पेनदेशस्य प्रधानमन्त्री सञ्चेज् चीन-चेरी-आटोमोबाइल-कम्पनी-स्पेनिश-कम्पनी एब्रो-योः मध्ये विद्युत्वाहनसहकारसम्झौते हस्ताक्षरसमारोहे भाषणं कृतवान् चीनस्य चेरी आटोमोबाइल कम्पनी स्पेनदेशस्य एब्रो च १९ दिनाङ्के स्पेनदेशस्य बार्सिलोना मुक्तव्यापारक्षेत्रे विद्युत्वाहनसहकार्यसम्झौते हस्ताक्षरसमारोहं कृतवन्तौ। सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो जुआन गोजा)
चीनस्य यूरोपीयसङ्घस्य च व्यापकसामान्यरुचिः अस्ति तथा च हरितविकासस्य क्षेत्रे सहकार्यस्य विशालः स्थानः अस्ति द्वयोः पक्षयोः मध्ये उत्तमसंवादः सहकार्यं च न केवलं उभयपक्षेभ्यः मूर्तलाभान् आनयत्, अपितु जलवायुविषये वैश्विकप्रतिक्रियायां अपि महत्त्वपूर्णं योगदानं दत्तवान् परिवर्तनं स्थायिविकासं च। हरित-उद्योगानाम् विकासे चीन-यूरोप-देशयोः प्रत्येकस्य लाभः अस्ति । चीनस्य हरितप्रौद्योगिकीनवाचारः उत्पादनक्षमता च विद्युत्वाहनात् स्वच्छ ऊर्जापर्यन्तं विश्वं प्रभावीसमाधानं प्रदाति। हरितवित्तस्य नीतीनां च विषये यूरोपस्य समृद्धाः अभ्यासाः अस्य सहकार्यस्य अनुभवजन्यसमर्थनं दातुं शक्नुवन्ति । द्वयोः पूरकलाभाः सन्ति हरितप्रौद्योगिक्याः, नीतिः, नवीनता च इति विषये सहकार्यस्य माध्यमेन चीन-यूरोपयोः संयुक्तरूपेण वैश्विक-हरित-परिवर्तनस्य प्रवर्धनं भविष्यति, अधिकं स्थायि-भविष्यस्य निर्माणं च भविष्यति |.
चीनदेशस्य भ्रमणकाले नार्वेदेशस्य प्रधानमन्त्री स्टेलरः अवदत् यत् चीनदेशः अन्तिमेषु वर्षेषु नूतनानां ऊर्जाप्रौद्योगिकीनां क्षेत्रे तीव्रगत्या विकासं कृतवान्, यत्र सौरपटलाः, विद्युत्वाहनानि, अन्ये च उत्पादाः सन्ति येषां व्यापकः प्रभावः अस्ति। सः अवदत् यत् नॉर्वेदेशः चीनदेशेन सह हरितविकासः, जलवायुपरिवर्तनप्रतिक्रिया, नवीनऊर्जावाहनानि इत्यादिषु क्षेत्रेषु सहकार्यस्य विस्तारं कर्तुं उत्सुकः अस्ति। स्पेनदेशस्य प्रधानमन्त्री सञ्चेज् इत्यनेन साक्षीकृत्य स्पेनदेशः चीनदेशः च हाइड्रोजन ऊर्जासहकार्यसम्झौते हस्ताक्षरं कृतवन्तौ । सम्झौतेः अनुसारं चीनीयकम्पनयः स्पेनदेशे शून्य-कार्बन-हाइड्रोजन-ऊर्जा-औद्योगिक-उद्यानं निर्मास्यन्ति, हाइड्रोजन-ऊर्जा-उपकरण-कारखानानि, हरित-हाइड्रोजन-उद्योग-शृङ्खलां च विन्यस्यन्ति, स्पेन्-युरोप-देशयोः कार्बन-तटस्थ-परिवर्तने नूतन-हरित-निर्माणे च सहायतां करिष्यन्ति | औद्योगिकव्यवस्थाः । एते सहकाराः न केवलं चीन-यूरोपीयसङ्घस्य हरितसहकार्यस्य व्यापकसंभावनाः प्रतिबिम्बयन्ति, अपितु चीन-यूरोपयोः कृते वैश्विकजलवायुशासनप्रक्रियायाः संयुक्तरूपेण नेतृत्वं कर्तुं, हरितसहकार्यस्य कृते विश्वं नूतनान् विचारान् प्रदातुं च उदाहरणं स्थापयिष्यन्ति |.
सम्प्रति मानवजातिः जलवायुपरिवर्तनस्य अधिकाधिकं तात्कालिकं आव्हानं सम्मुखीकुर्वति, हरितपरिवर्तनं च वैश्विकप्रवृत्तिः अभवत् । विश्वस्य प्रमुखा अर्थव्यवस्थाः इति नाम्ना चीनदेशः यूरोपदेशश्च विश्वस्य नेतृत्वं न्यूनकार्बनयुक्तं स्थायिविकासं च प्रति स्कन्धे गृह्णाति। यथा संयुक्तराष्ट्रसङ्घस्य जलवायुपरिवर्तनविशेषज्ञाः उक्तवन्तः, वैश्विकजलवायुसमस्यायाः समाधानं केवलं एकेन प्रदेशेन वा देशेन वा कर्तुं न शक्यते, पारराष्ट्रीयसहकार्यं, प्रौद्योगिकीसाझेदारी च विश्वस्य कृते हरित-निम्न-कार्बन-परिवर्तनस्य एकमात्रं मार्गम् अस्ति
बेल्जियमदेशस्य राजधानी ब्रुसेल्स्-नगरे एप्रिल-मासस्य २६ दिनाङ्के गृहीतस्य मञ्चस्य एतत् दृश्यम् अस्ति । "२०२४ झोङ्गगुआकुन् मञ्च-ब्रुसेल्स समानान्तरमञ्चः" बेल्जियमस्य राजधानी ब्रुसेल्स्-नगरे २६ दिनाङ्के आयोजितः । चीनस्य यूरोपीयसङ्घस्य च देशानाम् प्रतिनिधिभिः चीन-यूरोपीयसङ्घस्य हरितरूपान्तरणं औद्योगिकसहकार्यं च केन्द्रितम्, तथा च स्थायिविकासक्षेत्रे उभयपक्षस्य सम्मुखे स्थापितानां अवसरानां, चुनौतीनां च चर्चा कृता। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाओ डिङ्गझे
परन्तु चीनदेशात् आयातितानां हरित ऊर्जा-उत्पादानाम् विषये यूरोपीयसङ्घः क्रमशः प्रतिकारात्मक-अनुसन्धानं प्रारब्धवान्, यत् वैश्विक-हरित-सहकार्यस्य सामान्य-प्रवृत्तेः विपरीतम् अस्ति, यूरोपीय-सङ्घस्य अन्तः अपि विवादैः परिपूर्णम् अस्ति हरितसहकार्यं वैश्विकभविष्यस्य विषये अस्ति, न तु अस्थायीलाभहानिः इति तस्य सारः विजय-विजयः, शून्य-योगः न। व्यापारबाधाद्वारा स्थानीयउद्योगानाम् रक्षणस्य प्रयासः वैश्विकजलवायुसंकटस्य वास्तविकतां परिवर्तयितुं न शक्नोति तथा च जलवायुपरिवर्तनस्य वैश्विकप्रतिक्रियायाः कृते बाधाः स्थापयति। विश्वे अधिकानि उच्चगुणवत्तायुक्तानि हरित-उत्पादानाम्, प्रौद्योगिकी-नवीनीकरणानां च आवश्यकता वर्तते, एतेषां उत्पादानाम्, प्रौद्योगिकीनां च निष्पक्ष-सञ्चारं वैश्विक-साझेदारी च सुनिश्चितं कर्तुं आवश्यकम् अस्ति विद्युत्वाहनेषु, नवीकरणीय ऊर्जा इत्यादिषु क्षेत्रेषु चीनस्य सफलः अनुभवः विश्वस्य अन्येषां देशानाम् उपयोगी सन्दर्भं दातुं शक्नोति। जर्मन-सङ्घीय-आर्थिक-विकास-विदेश-व्यापार-सङ्घस्य अध्यक्षः माइकल-शुमानः अवदत् यत् चीन-देशः विद्युत्-परिवहन-क्षेत्रे नवीनतायाः चालकशक्तिः अभवत्, वैश्विक-परिवहन-उद्योगस्य हरित-कम्-कार्बन-परिवर्तने च महत्त्वपूर्णां भूमिकां निर्वहति यदि यूरोपीयसङ्घः संरक्षणवादं चिनोति तर्हि केवलं स्वकीयं हरितरूपान्तरणप्रक्रियाम् अधः कर्षति।
वैश्विकजलवायुपरिवर्तनसंकटस्य सम्मुखे सहकार्यं, परस्परविश्वासः च समस्यायाः समाधानस्य एकमात्रं मार्गम् अस्ति । यूरोपीयसङ्घः चीनदेशेन सह सहकार्यं कर्तुं अवसरं गृहीत्वा वैश्विकजलवायुशासनस्य अस्मिन् महत्त्वपूर्णे क्षणे अधिकरणनीतिकदृष्टिः उत्तरदायित्वं च दर्शयितव्यम्। हरितसहकार्यं गभीरं कृत्वा चीनदेशः यूरोपदेशश्च न केवलं स्वस्व आर्थिकविकासाय नूतनानि क्षितिजानि उद्घाटयितुं शक्नुवन्ति, अपितु वैश्विकजलवायुशासने अधिकगतिम् अपि प्रविष्टुं शक्नुवन्ति, संयुक्तरूपेण च विश्वं हरिततरं समृद्धतरं च भविष्यं प्रति नेतुं शक्नुवन्ति।
प्रतिवेदन/प्रतिक्रिया