समाचारं

उच्चस्तरीयसाक्षात्कारः丨"दशसाझेदारीपरिकल्पना" - जाम्बियाराष्ट्रपति हिचिलेमा इत्यनेन सह साक्षात्कारः - इत्यत्र भागं ग्रहीतुं अस्मान् आमन्त्रयितुं चीनदेशस्य धन्यवादः

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, 12 सितम्बरउच्चस्तरीयसाक्षात्कारः चीनदेशस्य धन्यवादः यत् अस्मान् "दशसाझेदारीपरिकल्पने" भागं ग्रहीतुं आमन्त्रितवान् - जाम्बियादेशस्य राष्ट्रपतिना हिचिलेमा इत्यनेन सह साक्षात्कारः
सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददातारः शी जिओमेङ्ग्, पेङ्ग लिजुन्, ज़िया जिलिन् च
कतिपयदिनानि पूर्वं बीजिंगनगरे चीनीयमाध्यमेन सह संयुक्तसाक्षात्कारे जाम्बियादेशस्य राष्ट्रपतिः हक्कैण्डे हिचिलेमा अवदत् यत्, "राष्ट्रपतिः शी जिनपिङ्गः, चीनसर्वकारः, चीनजनाः च अस्मान् 'दशसाझेदारीपरिकल्पनासु' भागं ग्रहीतुं आमन्त्रितवन्तः।
हिचिलेमा चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलने भागं गृहीतवान् यत् सितम्बर्-मासस्य ४ तः ६ पर्यन्तं आयोजितम् आसीत् । चीनदेशात् निर्गन्तुं पूर्वं चीनीयमाध्यमेन सह संयुक्तसाक्षात्कारे सः अवदत् यत् शिखरसम्मेलने राष्ट्रपतिना शी जिनपिङ्गेन प्रस्ताविताः "दशसाझेदारीकार्याणि" आर्थिकविकासः, निवेशः व्यापारश्च, शिक्षा, संस्कृतिः, खाद्यं ऊर्जासुरक्षा, fully explained the african चीनं चीनं च विकासमार्गे हस्तेन हस्तेन कथं अग्रे गन्तुं शक्नुवन्ति।
हिचिलेमा इत्यनेन उक्तं यत् आफ्रिका वैश्विकहरितसंक्रमणार्थं प्रमुखसहायतां दातुं शक्नोति। हरित-अर्थव्यवस्थायाः हरित-ऊर्जायाः च कृते परिवर्तनेन विश्वस्य विकासः सुरक्षितः, अधिक-स्थायित्वं च प्राप्स्यति, येन भविष्यत्-पीढीनां लाभः भविष्यति | अस्मिन् क्रमे आफ्रिका-महाद्वीपः चीन-देशः च अधिकान् कार्य-अवकाशान् सृजति, लाभस्य व्याप्तिः च आफ्रिका-चीन-देशयोः परं विस्तृतं भविष्यति ।
हिचिलेमा इत्यनेन उक्तं यत् बहुवर्षेभ्यः "वैश्विकदक्षिणस्य" विकासः सामान्यतया पश्चात् अस्ति । "किन्तु अधुना परिदृश्यं परिवर्तितम्। वैश्विकदक्षिणः स्वस्य परिधिमध्ये अधिकं कर्तुं शक्नोति।"
सः दर्शितवान् यत् केषुचित् "ग्लोबल साउथ" देशेषु उन्नतप्रौद्योगिकी अस्ति, ते च तत् साझां कर्तुं इच्छन्ति; "अधुना अस्माभिः यत् कर्तव्यं तत् अस्ति यत् अस्माकं समीपे ये संसाधनाः सन्ति तेषां अधिकतया उपयोगः करणीयः।"
हिचिलेमा बहुवारं चीनदेशं गतः अस्ति । सः चीनदेशस्य शाङ्घाई-नगरस्य पुडोङ्ग-नव-क्षेत्रं गत्वा स्वस्य भावनां साझां कृतवान्, "चीन-देशस्य विकासः अतीव शीघ्रं भवति" इति शोचति स्म ।
जाम्बिया-चीन-सम्बन्धस्य विषये वदन् हिचिलेमा अवदत् यत् - "वर्षेषु वयं जाम्बिया-जनानाम् चीन-जनानाम् च कृते परस्परं लाभप्रदं बहु कार्यं कृतवन्तः" इति
४ सितम्बर् दिनाङ्के प्रातःकाले राष्ट्रपतिः शी जिनपिङ्गः, तंजानियादेशस्य राष्ट्रपतिः हसनः, जाम्बियादेशस्य राष्ट्रपतिः हिचिलेमा च संयुक्तरूपेण तंजानिया-जाम्बिया-रेलमार्गसक्रियीकरणपरियोजनायाः विषये सहमतिपत्रे हस्ताक्षरस्य साक्षिणः अभवन्
१९७० तमे दशके चीनदेशस्य दशसहस्राणि विशेषज्ञाः, तकनीकिणः च समुद्रं पारं कृत्वा आफ्रिकादेशं गत्वा तंजानिया-जाम्बिया-देशयोः जनानां सह पार्श्वे पार्श्वे कार्यं कृतवन्तः, "मैत्रीमार्गः" "स्वतन्त्रतायाः मार्गः" इति नाम्ना प्रसिद्धं मार्गं च निर्मितवन्तः तेषां स्वेदः, रक्तः अपि च tazara रेलमार्गस्य तेषां जीवनम्। तंजानिया-जाम्बिया-रेलमार्गस्य कुलदीर्घता १८६०.५ किलोमीटर् १९७० तमे वर्षे अक्टोबर्-मासे आरब्धा, १९७६ तमे वर्षे जुलै-मासे आधिकारिकतया तंजानिया-जाम्बिया-सर्वकारेभ्यः समर्पिता
हिचिलेमा इत्यनेन उक्तं यत् तंजानिया-जाम्बिया-रेलमार्गः बहुमूल्यं सम्पत्तिः अस्ति तथा च तंजानिया-जाम्बिया-रेलमार्गसक्रियीकरणपरियोजनायाः विषये सहमतिपत्रे हस्ताक्षरं "अति, अतीव महत्त्वपूर्णं कार्यं, माइलस्टोन् च अस्ति" इति
“समवायपत्रे हस्ताक्षरं कृत्वा रसदस्य, व्यापारस्य, विपण्यप्रवेशस्य च दृष्ट्या आफ्रिकादेशस्य द्वारं उद्घाटयिष्यति।एतेन न केवलं तंजानिया, जाम्बिया, चीनदेशः च लाभः भविष्यति ." हिचिलेमा उक्तवान्‌।
हिचिलेमा इत्यनेन उक्तं यत् यद्यपि जाम्बियादेशः भूपरिवेष्टितः देशः अस्ति तथापि सः अनेकेभ्यः देशेभ्यः समीपस्थः अस्ति तथा च रसदकेन्द्रं भवितुं सामरिकक्षमता अस्ति। सः अधिकान् चीनीयनिवेशकानां स्वागतं कृतवान् यत् ते जाम्बियादेशे स्वदृष्टिकोणं स्थापयितुं शक्नुवन्ति।
प्रतिवेदन/प्रतिक्रिया