समाचारं

दक्षिणचीनसागरे पक्षानाम् आचरणस्य घोषणायाः कार्यान्वयनार्थं २२ तमे वरिष्ठाधिकारिणां सभा शीआन्-नगरे आयोजिता

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, शीआन्, सितम्बर १३.१३ सितम्बर् दिनाङ्के चीन-आसियान-देशयोः दक्षिणचीनसागरे पक्षानाम् आचरणस्य घोषणायाः कार्यान्वयनविषये २२ तमे वरिष्ठाधिकारिणां बैठकः शीआन्-नगरे अभवत्। विदेशमन्त्रालयस्य सीमासमुद्रीकार्यविभागस्य महानिदेशकः हाङ्गलिआङ्गः, मलेशियादेशस्य विदेशमन्त्रालयस्य महासचिवः अम्रानः च आसियानदेशानां वरिष्ठाधिकारिणः प्रतिनिधिश्च सहअध्यक्षतां कृतवन्तः .
चीनदेशः आसियानदेशश्च सर्वसम्मत्या मन्यन्ते यत् दक्षिणचीनसागरे शान्तिं स्थिरतां च निर्वाहयितुम् महत् महत्त्वम् अस्ति, तथा च संवादस्य सुदृढीकरणं, संयमस्य प्रयोगः, मतभेदानाम् सम्यक् निवारणं, परस्परविश्वासं वर्धयितुं, समुद्रे स्थिरतां च निर्वाहयितुम् आह्वयन्ति। सर्वे पक्षाः घोषणां पूर्णतया प्रभावीरूपेण च निरन्तरं कार्यान्वितुं समुद्रीपर्यावरणसंरक्षणं, वैज्ञानिकसंशोधनं, अन्वेषणं उद्धारं च, कानूनप्रवर्तनं च इति क्षेत्रेषु सहकार्यं गहनं कर्तुं सहमताः आसन्। सर्वे पक्षाः "दक्षिणचीनसागरे आचारसंहिता" इत्यस्य तृतीयपाठस्य आरम्भात् परं प्राप्तां सकारात्मकप्रगतिम् उत्तमगतिञ्च पूर्णतया स्वीकृतवन्तः, तथा च लचीलेन नवीनतया च परामर्शस्य त्वरिततां कर्तुं, "संहितायां" प्राप्तुं प्रयतन्ते इति सहमताः आचरणं" शीघ्रमेव, दक्षिणचीनसागरं च शान्तिस्य, मैत्रीयाः, सहकार्यस्य च समुद्रे निर्मायताम् ।
१० सितम्बर् तः १२ सितम्बर् पर्यन्तं चीन-आसियान-देशयोः अपि घोषणायाः कार्यान्वयनविषये ४४ तमे संयुक्तकार्यसमूहस्य बैठकः अभवत् ।
प्रतिवेदन/प्रतिक्रिया