समाचारं

समाचारपत्रम्|रूथः मीका च नूतनजीवनम्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, ब्लैन्टायर, मलावी, 13 सितम्बरसमाचारपत्रम्|रूथः मीका च नूतनजीवनम्
सिन्हुआ न्यूज एजेन्सी संवाददाता जू रुइकिंग्
२०१९ तमस्य वर्षस्य मार्चमासे दक्षिणमलावीदेशे "इदाई" इति तीव्रः उष्णकटिबंधीयचक्रवातः तत्र प्रायः दशलाखजनाः प्रभाविताः । स्थानीयनिवासिनः रूथ् मिलियास्, माइका जॉन् च प्रत्येकं स्वगृहेषु महत्त्वपूर्णं क्षतिं प्राप्नुवन्तौ । इदानीं तेषां जीवनं कथं वर्तते ?
३० वर्षीयः रूथः दक्षिणमलावीदेशस्य न्सान्जेमण्डलस्य कालेसोग्रामे ग्रामवासी अस्ति । चीनदेशेन दानं दत्तानां केषाञ्चन सामानानाम् उपयोगं वयम् अद्यापि कुर्मः इति सा अवदत् यत् चीनदेशात् प्राप्तैः साहाय्येन स्थानीयजनाः आपदायाः धुन्धात् बहिः गन्तुं साहाय्यं कृतवन्तः।
२०१९ तमस्य वर्षस्य मार्चमासे रूथ् इत्यस्याः गृहं सामानं च आपदायां नष्टम् अभवत्, तस्याः परिवारेण सह अस्थायी पुनर्वासशिबिरे कतिपयान् मासान् यावत् व्यतीताः । अद्यत्वे कालेसो ग्रामे ठोस इष्टकागृहाणि निर्मिताः सन्ति ।
रूथः अवदत् यत् अस्थायी बस्तीशिबिरस्य समये तस्याः परिवारेण सोयाबीनम्, पिष्टं, मशकजालं, लोटा, साबुनम् इत्यादीनि प्राप्तानि। "चीनदेशात् प्राप्तेन साहाय्येन अस्माकं तात्कालिकानाम् आवश्यकतानां समाधानं जातम्, अस्माकं जीवनस्य मूलभूतं गारण्टी च दत्ता। एतानि विना वयं कष्टानि ज्वारयितुं न शक्नुमः।
आपदाया: अनन्तरं चीन-सर्वकारेण शीघ्रमेव मलावी-देशाय आपत्कालीन-मानवता-सहायतां प्रदत्ता, जलप्रलय-राहतकार्य्ये मलावी-देशस्य सहायतायाः अतिरिक्तं, आपदा-उत्तर-पुनर्निर्माणे अपि सक्रियरूपेण भागं गृहीतवान्, पीडितानां गृहं प्रत्यागन्तुं च साहाय्यं कृतवान्
आपदायां प्रभावितानां बालकानां परिवाराणां च अधिकसहायार्थं चीनसर्वकारेण दक्षिण-दक्षिणसहकारसहायताकोषरूपरेखायाः माध्यमेन संयुक्तराष्ट्रस्य बालकोषस्य (unicef) मलावीकार्यालयाय आर्थिकसहायता प्रदत्ता अस्ति। अक्टोबर् २०१९ तः मे २०२१ पर्यन्तं वित्तीयसहायता स्थानीयरूपेण क्रियमाणानां सर्वेषां परियोजनाक्षेत्राणां समावेशं करोति, यथा पेयजलं, बालस्वास्थ्यं पोषणं च, स्वास्थ्यशिक्षाप्रशिक्षणम् इत्यादयः, यस्य उद्देश्यं आपदाग्रस्तानां जनानां स्वास्थ्यकर्मचारिणां च प्रतिक्रियाक्षमतासु सुधारं कर्तुं सहायतां कर्तुं वर्तते
२० वर्षीयः मिका न्सान्जे-मण्डलस्य त्रेरे ग्रामे निवसति । यदा आपदा अभवत् तदा तस्याः परिवारः न मुक्तः अभवत् तेषां कृषिभूमिः नष्टा अभवत्, अन्नस्य अभावः अपि अभवत् । अधुना तस्याः नूतनं गृहं ग्रामस्य प्रवेशद्वारात् अदूरे स्थितम् अस्ति, तस्याः पुत्रः प्रायः गृहस्य पुरतः क्रीडति, धावति च । मध्याह्ने मीका कुक्कुटपिष्टेन, शाकगुटिकाभिः, अण्डैः, शर्करेण इत्यादिभिः दलियां निर्मितवती ।
मिका अवदत् यत् स्वास्थ्यशिक्षायाः प्रशिक्षणस्य च माध्यमेन एव सः सरलसामग्रीभिः पौष्टिकभोजनं निर्मातुं शिक्षितवान्, व्यक्तिगतपारिवारिकस्वच्छतायां च सर्वदा ध्यानं ददाति। तस्याः परिवारः प्रतिदिनं मशकजालस्य उपयोगं करोति मशकदंशनिवारणाय मलेरियानिवारणाय च सा सम्पूर्णपरिवारस्य हस्तप्रक्षालनार्थं, पेयजलस्य लोटेषु संग्रहणं कर्तुं च निरीक्षणं करोति । "आपदं गता, परन्तु चीनस्य, यूनिसेफस्य च साहाय्यस्य प्रभावः अद्यापि वर्तते।"
रिपोर्ट्-अनुसारं चीन-यूनिसेफ्-देशयोः कृते गम्भीर-तीव्र-कुपोषण-पीडितानां ४,१००-तमेभ्यः अधिकेभ्यः शिशुभ्यः लघु-बालेभ्यः च सामुदायिक-पोषण-प्रबन्धनं हस्तक्षेपं च प्रदत्तम्, अनेकेषां बालकानां कृते तीव्र-कुपोषण-परीक्षणं च कृतम्
मैरी म्टिमाबी एकः स्थानीयः स्वास्थ्यकर्मी अस्ति, सा तेरेले ग्रामे प्रायः १७०० जनानां स्वास्थ्यस्य निरीक्षणार्थं प्रशिक्षिता अस्ति । "चीनसर्वकारेण अस्मान् आवश्यकं प्रशिक्षणं उपकरणं च प्रदत्तं, येन अस्माकं सेवाक्षमतासु सुधारः अभवत्। अद्य वयं ग्रामेषु नियमितरूपेण स्वास्थ्यपरीक्षणं कुर्मः" इति सा अवदत्।
चीनदेशस्य यूनिसेफस्य च सहायतापरियोजनाभिः मलावीदेशस्य १२ आपदाग्रस्तक्षेत्रेषु द्विलक्षं स्थानीयनिवासिनः लाभान्विताः इति सूचना अस्ति।
न्सान्जे-जिल्लास्वास्थ्य-सामाजिकसेवा-ब्यूरो-निदेशकः गिल्बर्ट् चैपवित्का इत्यनेन उक्तं यत् चीन-देशेन बाढेन क्षतिग्रस्तानां जल-आपूर्ति-स्वच्छता-सुविधानां पुनर्निर्माणे स्थानीयजनानाम् सहायता कृता, येन स्थानीयजनानाम् आजीविकासु सुधारः अभवत्, आपदाभिः सह सामना कर्तुं जनानां क्षमता च वर्धिता।
तदतिरिक्तं चीनस्य समर्थनेन ८०,००० तः अधिकाः आपदाग्रस्ताः बालकाः लेखनसामग्री, पाठ्यपुस्तकानि, पोषणपूरकद्रव्याणि च प्राप्तवन्तः, १७०,००० तः अधिकाः जनाः मूलभूतस्वास्थ्यसेवाः च प्राप्तवन्तः
यूनिसेफस्य मलावीकार्यालयस्य कार्यवाहकप्रतिनिधिः गेरिट् मैरिट्ज् इत्यनेन उक्तं यत् चीनस्य यूनिसेफस्य च सहायता आपदाप्रवणसमुदायानाम् अत्यन्तं जलवायुस्य सामना कर्तुं आवश्यकं ज्ञानं संसाधनं च प्रदाति, येन ते अधिकं लचीलतां प्राप्नुवन्ति यदा भविष्ये आपदाः भवन्ति तदा अधिकं पर्याप्तं निवारणं कर्तुं शक्नोति निर्वाहितः भवतु।
प्रतिवेदन/प्रतिक्रिया