समाचारं

जापानस्य प्रधानमन्त्रिणः कृते युद्धं "कौलुन् विजयः" इति स्थितिः पतितम्, कस्य विजयस्य सम्भावना अधिका अस्ति?

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यू हैलोङ्ग, सहायक शोधकर्ता, अन्तर्राष्ट्रीय रणनीति संस्थान, पार्टी स्कूल ऑफ द सीपीसी केन्द्रीय समिति (राष्ट्रीय प्रशासन विद्यालय)
२७ सेप्टेम्बर् दिनाङ्के जापानदेशस्य सत्ताधारी लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचनं करिष्यति । लिबरल् डेमोक्रेटिक पार्टी जापानस्य प्रतिनिधिसभायाः, सिनेट्-सदनस्य च बृहत्तमः राजनैतिकदलः अस्ति, तस्य विजेता जापान-सर्वकारस्य प्रधानमन्त्री भविष्यति अतः अयं निर्वाचनः अपि प्रधानमन्त्रिणः चयनं कुर्वन् अस्ति किशिदा फुमियो इत्यस्य निर्वाचनात् निवृत्तिः, "कालाधनकाण्डः", गुटविघटनम् इत्यादिभिः कारकैः प्रभावितः लिबरल् डेमोक्रेटिकपार्टी इत्यस्य राष्ट्रपतिनिर्वाचनेन सर्वाधिकं उम्मीदवारानाम् संख्या, दीर्घतमा निर्वाचनकालः इत्यादयः अनेके ऐतिहासिकाः अभिलेखाः निर्मिताः सम्प्रति शिगेरु इशिबा, शिन्जिरो कोइजुमी, तारो कोनो, सनाए ताकाइची, कात्सुनोबु काटो, योशिमासा हयाशी, तोशिमित्सु मोटेगी, ताकायुकी कोबायशी, योको कामिकावा च सहितं लिबरल डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षपदस्य उम्मीदवारीं घोषितवन्तः this "battle for prime minister" इति नाटकीयं जातम्। "कोलून वैधपुत्रस्य कृते युद्धं कुर्वन्" इति परिस्थितौ विश्वं गृहीतम्, कस्य विजयस्य सम्भावना अधिका अस्ति? नव अभ्यर्थीनां नीतिप्रस्तावेषु साम्यं व्यक्तिगतलक्षणं च भवति ।
शिगेरु इशिबा बहुवारं लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षपदं प्राप्तवान्, अस्मिन् राष्ट्रपतिनिर्वाचने तस्य स्वरः अधिकः अस्ति । सः लिबरल डेमोक्रेटिक पार्टी इत्यस्य महासचिवः, लिबरल डेमोक्रेटिक पार्टी इत्यस्य राजनैतिकपरामर्शदातृसमितेः अध्यक्षः, कृषि, वानिकी, मत्स्यपालनस्य च मन्त्रिमण्डलमन्त्री, रक्षामन्त्री च अभवत् समाजः" इति कृत्वा चीनदेशस्य ताइवानदेशं बहुवारं गतः । शिगेरु इशिबा लिबरल डेमोक्रेटिक पार्टी इत्यस्य सुधारस्य वकालतम् करोति तथा च "आपदानिवारणमन्त्रालयस्य" निर्माणं करोति । शान्तिसंविधानस्य संशोधनस्य पुनर्व्याख्यायाः वा, एशिया-प्रशांतस्य सामूहिकसुरक्षागारण्टीव्यवस्थायाः निर्माणस्य, आत्मरक्षाबलानाम् क्षमतां सुदृढीकरणस्य, शस्त्राणां उपयोगस्य मानकानां शिथिलीकरणस्य, जापान-अमेरिका-गठबन्धनस्य प्रभावशीलतायां सुधारस्य, सम्मानस्य च वकालतम् करोति मानवअधिकारस्य लोकतन्त्रस्य च कृते। सः जापानस्य घरेलुमागधाधारित-अर्थव्यवस्थायां परिवर्तनस्य, वेतनवृद्धेः जनसंख्यायाः अभावस्य निवारणस्य च सद्चक्रं प्राप्तुं, युवानां महिलानां च अवसरानां रक्षणस्य वकालतम् करोति परन्तु शिगेरु इशिबा दीर्घकालं यावत् लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्तः हाशियाः अस्ति, शक्तिशालिनः राजनेतानां समर्थनस्य अभावः अस्ति, तस्य "पक्षं त्यक्त्वा" अन्धकारमयः इतिहासः अस्ति एते कारकाः एकं कारणं यत् सः २०१२ तमे वर्षे लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचने जापानस्य पूर्वप्रधानमन्त्री शिन्जो अबे इत्यनेन सह संकीर्णतया पराजितः अभवत् ।
शिन्जिरो कोइजुमी पूर्वप्रधानमन्त्री जुनिचिरो कोइजुमी इत्यस्य द्वितीयः पुत्रः अस्ति सः एकदा लिबरल डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचने तस्य स्वरः शिगेरु इशिबा इत्यस्य स्वरः इव प्रबलः अस्ति लिबरल् डेमोक्रेटिक पार्टी इत्यस्य सदस्याः । शिन्जिरो कोइजुमी बहुवारं यासुकुनीतीर्थस्य भ्रमणं कृत्वा शान्तिसंविधानस्य संशोधनस्य वकालतम् अकरोत्, यत्र संविधाने आत्मरक्षाबलाः, आपत्कालीनखण्डाः रक्षाबजटाः च वर्धिताः, करवर्धनं, परमाणुऊर्जायाः उपरि निर्भरतां न्यूनीकर्तुं, संसदीयसुधारस्य कार्यान्वयनम्, लिबरल डेमोक्रेटिकपार्टीसुधाराः च सन्ति , fostering new industries, and promoting अर्थव्यवस्था अपस्फीतितः वृद्धिं प्रति संक्रमणं कुर्वती अस्ति, डिजिटलीकरणस्य प्रचारं करोति, भिन्न-भिन्न-उपनाम-युक्तानां दम्पतीनां समलैङ्गिक-विवाहस्य च समर्थनं च करोति परन्तु शिन्जिरो कोइजुमी अद्यापि लिबरल डेमोक्रेटिक पार्टीयां तुल्यकालिकरूपेण कनिष्ठः अस्ति तस्य लिबरल डेमोक्रेटिक पार्टीयां मूलस्थानं धारयितुं कोऽपि अनुभवः नास्ति तथा च पूर्वं सः कस्यापि गुटस्य सदस्यः नासीत् तथा च कोबायशी ताकायुकी इत्यस्य उम्मीदवारीयाः कारणात् तस्य समर्थकाः विकीर्णाः भवितुम् अर्हन्ति।
तारो कोनोः प्रतिनिधिसभायाः पूर्वसभापतिः योहेई कोनो इत्यस्य पुत्रः अस्ति सः सम्प्रति किशिडा-सर्वकारस्य डिजिटलमन्त्री अस्ति सम्प्रति लिबरल डेमोक्रेटिक पार्टी इत्यस्मिन् "आसो गुटस्य" एकमात्रः सदस्यः अस्ति दलस्य सदस्येषु प्रबलः प्रभावः अस्ति । २०२१ तमे वर्षे लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षपदार्थं स्पर्धां कुर्वन् तारो कोनो इत्यनेन १६९ दलस्य सदस्यमतानाम् आर्धाधिकं मतं प्राप्तम् । सः शान्तिसंविधानस्य संशोधनस्य वकालतम् करोति, यत्र संविधाने आत्मरक्षाबलाः सन्ति, आत्मरक्षाबलानाम् क्षमतानिर्माणं सुदृढं करणं, आपत्कालेषु प्रतिक्रियां दातुं काङ्ग्रेसस्य मन्त्रिमण्डलस्य च क्षमतायां सुधारः, साधारणमूल्यानां साझेदारदेशैः सह सहकार्यं सुदृढं कर्तुं, चीनस्य अन्येषां च समीपस्थदेशानां विरुद्धं निवारणं सुदृढं करणं, संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः सुधारः, निवेशवातावरणस्य सुधारः, स्थायिकृषि-वानिकी-मत्स्य-उद्योगानाम् विकासः, डिजिटल-निर्माणस्य व्यापक-प्रवर्धनम् इत्यादयः। परन्तु तारो कोनो "आसो गुटस्य" सर्वेषां सदस्यानां समर्थनं प्राप्तुं असफलः अभवत् । असोः गुटस्य सदस्यान् अन्येषां अभ्यर्थीनां समर्थनं कर्तुं अनुमतिं दत्तवान् । तदतिरिक्तं तारो कोनो इत्यस्य व्यक्तित्वं दृढं वर्तते, लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्तः बहवः विपक्षशक्तयः सन्ति ।
सनाए ताकाइची इत्यस्य जापानीमहिलानां मध्ये उच्चा प्रतिष्ठा अस्ति सा वर्तमानकाले किशिडा-सर्वकारस्य आर्थिकसुरक्षामन्त्री अस्ति यासुकुनी तीर्थ अनेक बार। २०२१ तमे वर्षे लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचने सनाए ताकाइची इत्यस्य पूर्वप्रधानमन्त्री शिन्जो अबे इत्यस्य प्रबलसमर्थनं प्राप्तम् । अबे-गुटस्य विघटनानन्तरं ताकाइची-सनाए-इत्यस्य परितः केचन रूढिवादी-शक्तयः समागताः । सनाए ताकाइची मन्त्रालयानाम् विभागानां च संरचनायाः पुनर्गठनं, शान्तिवादी संविधाने संशोधनं, "युद्धत्यागः" इत्यादीनां खण्डानां समाप्तिः, "आत्मरक्षाबलाः" "राष्ट्रीयरक्षाबलाः" इति परिवर्त्य संविधाने लेखनं, वर्धमानस्य वकालतम् करोति रक्षाव्ययस्य, रक्षाक्षमतायाः सुदृढीकरणस्य, संयुक्तराज्यसंस्थायाः समानविचारधारिणां देशानाञ्च सहकार्यस्य सुदृढीकरणस्य, नूतनराष्ट्रीयरक्षाव्यवस्थायाः निर्माणं, मानवअधिकार-ताइवान-आदिषु विषयेषु चीन-देशे दबावः च सा मुरायामा-वक्तव्यस्य कोनो-वक्तव्यस्य च अङ्गीकारं कृतवती, यासुकुनी-तीर्थस्य भ्रमणस्य आग्रहं कृतवती, सक्रिय-वित्त-नीतीनां वकालतम् अकरोत्, आर्थिक-सुरक्षा-रणनीतयः सुदृढाः, महिला-सम्राट्, समलैङ्गिक-विवाहस्य, भिन्न-भिन्न-उपनाम-युक्तानां दम्पतीनां च विरोधं कृतवती परन्तु शिन्जो अबे इत्यस्य मृत्योः "अबे गुटस्य" विघटनेन च ताकाइची सनाए इत्यस्य दृढतया समर्थनं कुर्वती राजनैतिकशक्तिः तुल्यकालिकरूपेण दुर्बलतां प्राप्तवती अस्ति अस्य प्रबलरूढिवादीविचारानाम् अपि विपण्यं तुल्यकालिकरूपेण सीमितम् अस्ति, तथा च कामिकावा योको इत्यस्य उम्मीदवारीयाः कारणेन महिलापात्रैः आनिताः मतदानाः अपि विकीर्णाः भविष्यन्ति
लिबरल् डेमोक्रेटिक पार्टी गुटाः क्रमेण विघटिताः भवन्ति, प्रभावशालिनः राजनेतारः प्रधानमन्त्रिणः सिंहासने आक्रमणं कर्तुं अवसरं स्वीकृत्य अभिप्रायं कुर्वन्ति निर्वाचने कोऽपि उम्मीदवारः विजयी भवेत्, चीन-जापान-सम्बन्धः, जापान-अमेरिका-सम्बन्धः इत्यादिषु प्रमुखदेशेषु कूटनीतिषु कदापि प्रमुखपरिवर्तनं न दृश्यते। परन्तु तस्मिन् एव काले विजेता लिबरल डेमोक्रेटिक पार्टी इत्यस्य अन्तः बहिश्च अनेकानां आव्हानानां सामनां करिष्यति, यथा लिबरल डेमोक्रेटिक पार्टी इत्यस्य अन्तः शक्तिशालिनः व्यक्तिः एकीकृत्य, पुरातनस्य एकीकरणचर्च-प्रकरणस्य कारणेन लिबरल-डेमोक्रेटिक-पक्षे जनस्य अविश्वासस्य निवारणं च , "कृष्णधनकाण्डम्" इत्यादीनि घटनानि, अपि च दुर्बल-आर्थिक-वृद्धिं च समाविष्टानि , मूल्यानि निरन्तरं वर्धन्ते इत्यादयः विषयाः ।
सम्पादक: गाओ पेनिंग, जियांग ज़िन्यु, झांग यानलिंग
प्रतिवेदन/प्रतिक्रिया