समाचारं

केन्द्रीयबैङ्कः महत् वक्तव्यं ददाति! निगमवित्तपोषणं निवासिनः ऋणव्ययश्च न्यूनीकर्तुं वृद्धिशीलनीतयः प्रारभ्यन्ते

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के चीनस्य जनबैङ्केन (अतः परं "केन्द्रीयबैङ्कः" इति उच्यते) प्रकाशितेन नवीनतमवित्तीयदत्तांशैः ज्ञातं यत् अस्मिन् वर्षे प्रथमाष्टमासेषु आरएमबी-ऋणेषु १४.४३ खरब-युआन्-रूप्यकाणां वृद्धिः अभवत्, शेषं च आरएमबी-रूप्यकाणां वृद्धिः अभवत् अगस्तमासस्य अन्ते ८.५% वृद्धिः अभवत् सामाजिकवित्तपोषणस्य परिमाणं २१.९ खरब युआन् आसीत्, अगस्तमासस्य अन्ते सामाजिकवित्तपोषणस्य स्टॉकस्य अपेक्षया ३.३२ खरब युआन् न्यूनम् वर्षे वर्षे ८.१% वृद्धिः अभवत् ।

अगस्तमासस्य अन्ते व्यापकधनस्य (m2) शेषे वर्षे वर्षे ६.३% वृद्धिः अभवत्, यत् पूर्वमासस्य समानम् आसीत्;

अगस्तमासे वित्तीयसांख्यिकीयव्याख्यां कुर्वन् केन्द्रीयबैङ्कस्य सम्बन्धितविभागस्य प्रमुखः अवदत् यत् केन्द्रीयबैङ्कः समर्थकमौद्रिकनीतिवृत्तेः पालनं करिष्यति तथा च आर्थिकपुनरुत्थानस्य सुधारार्थं उत्तमं मौद्रिकवित्तीयवातावरणं निर्मास्यति। मौद्रिकनीतिः अधिका लचीली, समुचिता, सटीका, प्रभावी च भविष्यति, नियमनं नियन्त्रणं च तीव्रं करिष्यति, प्रवर्तितानां वित्तीयनीतिपरिपाटानां कार्यान्वयनस्य त्वरिततां करिष्यति, तथा च निगमवित्तपोषणस्य निवासिनः ऋणव्ययस्य च अधिकं न्यूनीकरणाय केचन वृद्धिशीलनीतिपरिपाटनानि आरभ्यत इति, तथा च उचितं पर्याप्तं च तरलतां निर्वाहयन्तु। मूल्यस्थिरतायाः निर्वाहः मध्यममूल्यपुनर्प्राप्तेः प्रवर्धनं च मौद्रिकनीतेः नियन्त्रणे महत्त्वपूर्णविचाराः सन्ति, येन अधिकलक्षितरूपेण उचित उपभोक्तृवित्तपोषणस्य आवश्यकताः पूर्यन्ते वयं स्थूल-आर्थिक-नीति-समन्वयं सुदृढं करिष्यामः, उत्तम-परिणामान् प्राप्तुं सक्रिय-वित्त-नीति-समर्थनं कुर्मः, घरेलु-माङ्ग-विस्तारे केन्द्रीभविष्यामः, उपभोगं निवेशं च प्रवर्धयिष्यामः, उपभोगे अधिकं ध्यानं दास्यामः, पिछड़ा-उत्पादन-क्षमतां समाप्तं करिष्यामः, औद्योगिक-उन्नयनं प्रवर्धयिष्यामः, समग्र-आपूर्तिं च समर्थयिष्यामः तथा च नवीनयुगे मागः उच्चस्तरस्य गतिशीलसन्तुलनं प्राप्तुं।

अगस्तमासस्य मुख्यवित्तीयसांख्यिकीम् अवलोकयामः :

अगस्तमासस्य अन्ते व्यापकधनस्य (m2) शेषं ३०५.०५ खरब युआन् आसीत्, यत् वर्षे वर्षे ६.३% वृद्धिः अभवत् । संकीर्णमुद्रायाः (m1) शेषं ६३.०२ खरब युआन् आसीत्, यत् वर्षे वर्षे ७.३% न्यूनता अभवत् । प्रचलने मुद्रायाः शेषं (m0) ११.९५ खरब युआन् आसीत्, यत् वर्षे वर्षे १२.२% वृद्धिः अभवत् । प्रथमाष्टमासेषु शुद्धनगदप्रवेशः ६०२.८ अरब युआन् आसीत् ।

2. प्रथमाष्टमासेषु आरएमबी-ऋणेषु 14.43 खरब-युआन्-रूप्यकाणां वृद्धिः अभवत् । क्षेत्राणां दृष्ट्या गृहऋणेषु १.४४ खरब युआन् वृद्धिः अभवत्, येषु अल्पकालीनऋणेषु १३२.४ अरब युआन् वृद्धिः अभवत्, मध्यमदीर्घकालीनऋणेषु च उद्यमानाम् (संस्थानां) ऋणेषु ११.९७ खरब युआन् वृद्धिः अभवत्; यस्मिन् अल्पकालिकऋणेषु २३,७०० युआन्, मध्यमदीर्घकालीनऋणेषु ८.७ खरबयुआन्, बिलवित्तपोषणं ७५९.७ अरब युआन् वर्धितम्;

3. प्रथमाष्टमासेषु सामाजिकवित्तपोषणस्य सञ्चितवृद्धिः 21.9 खरबयुआन् अभवत्, यत् गतवर्षस्य समानकालस्य अपेक्षया 3.32 खरबयुआन् न्यूनम्। तेषु वास्तविक अर्थव्यवस्थायाः कृते आरएमबी ऋणं १३.४२ खरब युआन् वर्धितम्, शुद्धनिगमबन्धनवित्तपोषणं १.७८ खरब युआन् वर्षे वर्षे शुद्धम् सरकारी बन्धकवित्तपोषणं ५.६४ खरब युआन् आसीत्, यत् वर्षे वर्षे ६,७९८ युआन् वृद्धिः अभवत् ।

4. प्रथमाष्टमासेषु आरएमबी-निक्षेपेषु 12.88 खरब-युआन्-रूप्यकाणां वृद्धिः अभवत् । तेषु गृहेषु ९.६५ खरब युआन्, अवित्तीयनिगमनिक्षेपेषु २.८८ खरब युआन्, राजकोषीयनिक्षेपेषु ९६०.६ अरब युआन्, गैर-बैङ्कवित्तीयसंस्थानिक्षेपेषु ३.५९ खरब युआन् च वृद्धिः अभवत्

5. अगस्तमासे नवनिर्गतनिगमऋणानां भारितसरासरीव्याजदरः 3.57% आसीत्, यः पूर्वमासस्य अपेक्षया 8 आधारबिन्दुभिः न्यूनः आसीत् तथा च गतवर्षस्य समानकालस्य अपेक्षया 28 आधारबिन्दुभिः न्यूनः आसीत् , गतवर्षस्य समानकालस्य अपेक्षया ५ आधारबिन्दुभिः न्यूनं, गतवर्षस्य समानकालस्य अपेक्षया २८ आधारबिन्दुभिः न्यूनं च आसीत्, उभयम् अपि ऐतिहासिकनिम्नस्तरयोः आसीत् ।

अगस्तमासे एम२ स्थिरं भवति स्म, एम१ च न्यूनतां गच्छति स्म ।

अगस्तमासस्य अन्ते वित्तीयसमुच्चयसूचकाः स्थिराः अभवन्, तथा च एम२-आपूर्तिस्य वर्षे वर्षे वृद्धि-दरः ६.३% एव अभवत्, यत् अगस्तमासस्य अन्ते द्वयोः आरएमबी-वृद्धेः दराः क्रमशः समानाः आसन् ऋणस्य शेषः सामाजिकवित्तपोषणस्य च भण्डारः ८% तः अधिकः आसीत् यत् वर्षस्य प्रथमार्धे नाममात्रस्य सकलराष्ट्रीयउत्पादवृद्धेः दरात् प्रायः ४ प्रतिशताङ्कः अधिकः अस्ति ।

कुलवित्तीयमात्रायाः वृद्धौ वर्तमानपरिवर्तनं वस्तुतः मम देशस्य आर्थिकसंरचनायाः परिवर्तनस्य प्रतिबिम्बं भवति तथा च तत्सम्बद्धवित्तीयआपूर्तिपक्षसंरचनायां अचलसम्पत्बाजारे आपूर्तिमाङ्गसम्बन्धे प्रमुखपरिवर्तनानां सन्दर्भे तथा च -स्थानीयसर्वकारस्य ऋणजोखिमस्य निवारणस्य समाधानस्य च गहन उन्नतिः, अगस्तमासे वित्तीयदत्तांशैः अद्यापि उच्चाधारे स्थिरवृद्धिः निर्वाहिता।

अगस्तमासस्य अन्ते एम१-आपूर्तिः वर्षे वर्षे ७.३% न्यूनीभूता, येन वर्षे वर्षे न्यूनतायाः पञ्चममासः अभवत् । m1 मुख्यतया कम्पनीयाः वर्तमाननिक्षेपः अस्ति, केचन जनाः m1 इत्येतत् कम्पनीयाः तरलतायाः स्थितिः प्रतिबिम्बं मन्यन्ते । उद्योगविशेषज्ञाः अवदन् यत् एम 1 अल्पकालिकविशेषकारकैः बाधितः भविष्यति एम 1 वृद्धेः हाले निरन्तरं न्यूनता मुख्यतया हस्तव्याजपूरकस्य प्रबन्धनम्, निक्षेपाणां वित्तीयप्रबन्धने विमुखीकरणं, निक्षेपाणां नियमितीकरणं च इत्यादिभिः कारकैः सह सम्बद्धम् अस्ति। समग्ररूपेण निक्षेपान् दृष्ट्वा अद्यतनकाले निक्षेपाणां कुलराशिः वर्धमानः अस्ति, परन्तु माङ्गनिक्षेपेषु विशेषतः निगममाङ्गनिक्षेपेषु किञ्चित् विपथः अभवत्

धनप्रदायस्य प्रमुखानां आर्थिकसूचकानां च सहसंबन्धः अनेकैः कारकैः प्रभावितः भवति, यथा औद्योगिकसंरचनासमायोजने परिवर्तनं, वित्तीयबाजारगहनतायां परिवर्तनं, धनस्य सीमान्तउपयोगितायां परिवर्तनम् इत्यादयः विदेशेषु विकसितदेशानां दृष्ट्या धनप्रदायस्य वृद्धिदरस्य आर्थिकवृद्धेः च मध्ये पूर्णतया सकारात्मकः सहसम्बन्धः नास्ति । यथा, २०२२ तमस्य वर्षस्य अक्टोबर्-मासात् आरभ्य अमेरिका-देशे एम१-संस्थायां २१ मासान् यावत् वर्षे वर्षे नकारात्मकवृद्धिः अभवत्, परन्तु २०२२ तमस्य वर्षस्य तृतीयत्रिमासिकतः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे यावत् औसतेन प्रायः ७% न्यूनता अभवत् संयुक्तराज्यस्य वर्षे वर्षे सकलराष्ट्रीयउत्पादवृद्धेः दरः नित्यमूल्येन १.७% तः ३.१% यावत् वर्धितः ।

भविष्ये वित्तीयसमुच्चयः अपि वास्तविक अर्थव्यवस्थायाः विकासाय ठोससमर्थनं दास्यन्ति । वर्तमान समये वित्तीय-उद्योगस्य हस्त-व्याज-देयता-सुधारार्थं प्रयत्नाः समाप्ति-समीपे सन्ति, यस्य अर्थः अस्ति यत् वित्तीय-दत्तांशस्य "जल-निपीडयन्" प्रभावः किञ्चित्कालं यावत् निरन्तरं भवितुं शक्नोति

उद्योगस्य अन्तःस्थजनाः विश्लेषयन्ति यत् भविष्ये यथा यथा विद्यमानवित्तीयसंसाधनं क्रमेण पुनः सजीवं भवति तथा तथा निधिप्रयोगस्य दक्षतायां अधिकं सुधारः भविष्यति, पूर्वापेक्षया लघुवृद्ध्या अपि स एव समर्थनप्रभावः प्राप्तुं शक्यते यथा यथा स्थूल-अर्थव्यवस्था उद्धृत्य सुधरति तथा तथा प्रभावी वित्तपोषणमागधा वर्धते, तथा च वित्तीयक्षेत्रस्य पूंजीआपूर्तिः प्रभावी वित्तपोषणमागधा च अधिका सुसंगता भविष्यति, यत् वित्तीयसमुच्चयसूचकस्य उचितस्तरस्य निरन्तरं विकासे अपि सहायकं भविष्यति।

अद्यापि प्रभावी वित्तपोषणस्य आवश्यकता अपर्याप्ताः सन्ति

गतमासस्य आँकडानां तुलनां कृत्वा अगस्तमासे सामाजिकवित्तपोषणस्य नूतनानां आरएमबीऋणानां च परिमाणं विपण्यप्रत्याशायाः अपेक्षया अधिकम् आसीत्, परन्तु तदपि वर्षे वर्षे न्यूनता अभवत्।

केन्द्रीयबैङ्केन प्रकाशितेन बैंकरप्रश्नावलीयां ज्ञातं यत् प्रथमत्रिमासे ७१.६% तः द्वितीयत्रिमासे समग्रऋणमाङ्गसूचकाङ्कः ५५.१% यावत् न्यूनीभूतः, यत् २००४ तमे वर्षे आँकडानां संग्रहात् परं न्यूनतमं मूल्यम् आसीत् उद्योगविशेषज्ञाः अवदन् यत् पूर्वं मम देशस्य ऋणमागधा तुल्यकालिकरूपेण प्रबलः आसीत्, ऋणवृद्धेः मन्दता च मुख्यतया आपूर्तिपक्षस्य बाधायाः कारणेन अभवत् अधुना ऋणमागधसूचकाङ्कः ऋणवृद्धिः च समानदिशि न्यूनतां गच्छति, यत् ऋणं सूचयति वृद्धिः आपूर्तिपक्षीयबाधातः माङ्गपक्षीयबाधां प्रति गतवती अस्ति ।

संवाददाता इदमपि ज्ञातवान् यत् पूर्वीयस्य एकः प्रमुखः आर्थिकप्रान्तः स्वस्य अधिकारक्षेत्रे वित्तीयसंस्थानां सर्वेक्षणं कृतवान्, यत्र दर्शितं यत् द्वितीयत्रिमासे वित्तीयसंस्थानां परियोजनाभण्डारस्य राशिः परिमाणं च प्रथमत्रिमासे तुलने २० प्रतिशताङ्कात् अधिकं न्यूनीभूता इति सूचयति परियोजनाभण्डारस्य संख्या अद्यापि अपर्याप्तम् इति। वित्तीयसंस्थानां परियोजनाभण्डारः ऋणविस्तारस्य स्थानस्य सम्भावनायाश्च प्रतिनिधित्वं करोति, तेषां राशिमात्रायां च परिवर्तनं वास्तविक-आर्थिक-माङ्गस्य सामर्थ्यं प्रभावीरूपेण प्रतिबिम्बयितुं शक्नोति

विपण्यविशेषज्ञाः मन्यन्ते यत् मौद्रिकनीतिः अल्पकालीनदीर्घकालीनयोः सम्बन्धं निरन्तरं गृह्णीयात्, विकासं स्थिरं कृत्वा, आन्तरिकबाह्ययोः जोखिमान् निवारयितुं, प्रवर्तितानां नीतीनां, उपायानां च कार्यान्वयनस्य त्वरिततां कर्तुं च अर्हति भविष्ये स्थूलनियन्त्रणस्य चिन्तनं परिवर्तयितुं आर्थिकनीतीनां केन्द्रीकरणं निवेशस्य विस्तारात् उपभोगनिवेशयोः समानरूपेण बलं दातुं, उपभोगे च अधिकं ध्यानं दातुं आवश्यकं भवति, नीतीनां संयुक्तबलेन राष्ट्रिय-अर्थव्यवस्थायाः प्रवर्धनं भविष्यति | सद्चक्रं प्राप्तुं, यत् वित्तीयसेवानां केन्द्रीकरणं सुदृढं कर्तुं अपि साहाय्यं करिष्यति।

विधेयकवित्तपोषणं बन्धकनिर्गमनवित्तपोषणं च निरन्तरं वर्धते

ऋण उपक्षेत्रस्य आँकडानां समीपतः अवलोकनं कृत्वा अगस्तमासे उद्यमानाम् (संस्थानां) ऋणानां मध्ये बिलवित्तपोषणं ५४५.१ अरब युआन् वर्धितम्, बृहत्परिमाणं निरन्तरं निर्वाहयति।

पूर्वं बहवः विपण्यविशेषज्ञाः दर्शितवन्तः यत् यावत्कालं यावत् वास्तविकव्यवहारसम्बन्धानां ऋणदातृ-ऋणसम्बन्धानां च आवश्यकताः पूर्यन्ते, तावत्कालं यावत् बिलानां अल्पपरिपक्वता, उच्चसुविधा, उत्तमतरलता च भवति लघुमध्यम-आकारस्य उद्यमाः तः छूटार्थं बिलानां उपयोगं कर्तुं शक्नुवन्ति बैंकेषु, यत् बैंकऋणात् धनं प्राप्तुं भिन्नं नास्ति। बिलबाजारे अद्यतनप्रवृत्तिभ्यः न्याय्यं चेत्, बैंकबिलवित्तपोषणमार्गाणां वर्तमानसमर्थनं वर्धमानं वर्तते, यत् पारम्परिकऋणप्रदायस्य दुर्बलतां अपि किञ्चित्पर्यन्तं प्रतिपूर्तिं कर्तुं शक्नोति अगस्तमासस्य अन्ते तुलनपत्रे रियायती बिलानि १३.९ यावत् अभवन् खरब युआन।

तथापि, वर्तमानस्य "पूलस्य" बहिः-बैलेन्स-शीट-बिलानां महती न्यूनता भवति, तथा च, अविच्छिन्न-अफ-बैलेन्स-शीट-बिलानां शेषः ऐतिहासिक-उच्चतः ७ खरब-युआन्-तः वर्तमान-स्तरस्य प्रायः २ खरब-युआन्-पर्यन्तं पतितः अस्ति, यत् तत् प्रतिबिम्बयति भविष्ये बिलवित्तपोषणस्य तीव्रवृद्धिः कठिना अस्ति .

सामाजिकवित्तपोषणस्य परिमाणस्य संरचनायाः च आँकडानां समीपतः अवलोकनं कृत्वा प्रथमाष्टमासेषु शुद्धनिगमबन्धवित्तपोषणं १.७८ खरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया २०३.१ अरब युआन् अधिकम् अस्ति तथा च इदमपि प्रतिबिम्बयति यत् वित्तं वास्तविक अर्थव्यवस्थायाः परिवर्तनस्य उन्नयनस्य च विविधसमर्थनं अपि प्रदाति।

स्थानीयऋणस्य निवारणस्य विघटनस्य च सन्दर्भे तथा च नगरीयनिवेशऋणवित्तपोषणपरिमाणस्य समग्रसंकोचनस्य सन्दर्भे निगमबन्धकशुद्धवित्तपोषणस्य वर्षे वर्षे वृद्धिः दर्शयति यत् केचन कम्पनयः ऋणस्य स्थाने बन्धनस्य उपयोगं कुर्वन्ति, यत् प्रत्यक्षवित्तपोषणस्य अपि प्रकटीकरणम् अस्ति मम देशस्य विकासाय। अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं देशे सर्वत्र उद्यमाः कुलम् ८.४ खरब युआन् बाण्ड्-रूप्यकाणि निर्गतवन्तः, यत् वर्षे वर्षे ५७४.८ अरब युआन्-रूप्यकाणां वृद्धिः अभवत् ।

बाजारविशेषज्ञाः मन्यन्ते यत् अधिकप्रत्यक्षवित्तपोषणमार्गान् आच्छादयन् सामाजिकवित्तपोषणस्य परिमाणेन अस्मिन् वर्षे उच्चवृद्धिदरः निर्वाहितः, यत् अधिकनवीनऊर्जाक्षेत्राणां वित्तपोषणआवश्यकतानां पूर्तये अनुकूलम् अस्ति। अधिकांशः उच्चप्रौद्योगिकीयुक्ताः नवीनाः उद्यमाः मुख्यतया हल्केन सम्पत्तिभिः सह कार्यं कुर्वन्ति ।

केन्द्रीयबैङ्कस्य प्रभारी प्रासंगिकः व्यक्तिः : अगस्तमासे कुलवित्तीयमात्रायां यथोचितरूपेण वृद्धिः अभवत्, ऋणसंरचनायाः अनुकूलनं च निरन्तरं भवति स्म ।

उपरि उल्लिखितस्य सम्बद्धस्य केन्द्रीयबैङ्कविभागस्य प्रभारी व्यक्तिस्य मते अगस्तमासस्य आँकडान् दृष्ट्वा मुख्यतया त्रीणि लक्षणानि सन्ति।

प्रथमं वित्तीयसमुच्चयः यथोचितरूपेण वर्धितः अस्ति । एम 2 संतुलनस्य अद्यतनवृद्धिदरः तुल्यकालिकरूपेण स्थिरः अस्ति । अगस्तमासे सामाजिकवित्तपोषणपरिमाणस्य आरएमबीऋणशेषस्य च सूचकद्वयस्य वृद्धिदराः ८% तः उपरि आसन्, यत् वर्षस्य प्रथमार्धे नाममात्रस्य सकलराष्ट्रीयउत्पादवृद्धिदरात् प्रायः ४ प्रतिशताङ्काधिकाः आसन् संरचनात्मकपरिवर्तनस्य त्वरणस्य पृष्ठभूमितः वित्तीयदत्तांशः अद्यापि उच्चाधारे स्थिरवृद्धिं निर्वाहयति, यथार्थ अर्थव्यवस्थायाः ठोससमर्थनं प्रदाति

द्वितीयं, ऋणसंरचनायाः अनुकूलनं निरन्तरं भवति स्म । अधिकानि ऋणसंसाधनाः प्रमुखरणनीतिषु, प्रमुखक्षेत्रेषु, दुर्बललिङ्केषु च प्रवहन्ति, येन आर्थिकसंरचनायाः त्वरितानुकूलनस्य दृढतया समर्थनं भविष्यति। अगस्तमासस्य अन्ते विनिर्माण-उद्योगे मध्यम-दीर्घकालीन-ऋणानां शेषं १३.६९ खरब-युआन् आसीत्, यत् वर्षे वर्षे १५.९% वृद्धिः अभवत् उच्चप्रौद्योगिकीविनिर्माणउद्योगे वर्षे वर्षे १३.४% वृद्धिः अभवत् । प्रौद्योगिकी-आधारित-लघु-मध्यम-उद्यमेभ्यः ऋणस्य शेषं ३.०९ खरब-युआन् आसीत्, यत् वर्षे वर्षे २१.२% वृद्धिः अभवत् । "विशेष, विशेष, विशेषं नवीनं च" उद्यमऋणस्य शेषं ४.१८ खरब युआन् आसीत्, यत् वर्षे वर्षे १४.४% वृद्धिः अभवत् । समावेशी लघु-सूक्ष्म-ऋणानां शेषं ३२.२१ खरब-युआन् आसीत्, यत् वर्षे वर्षे १६.०% वृद्धिः अभवत् । उपर्युक्तऋणानां वृद्धिदराः सर्वे एकस्मिन् एव काले विविधऋणानां वृद्धिदरात् अधिकाः सन्ति ।

तृतीयम्, व्याजदरेषु न्यूनस्तरस्य न्यूनता निरन्तरं भवति । अगस्तमासे नवनिर्गतनिगमऋणानां भारितसरासरीव्याजदरः ३.५७% आसीत्, यः पूर्वमासस्य अपेक्षया ८ आधारबिन्दुभिः न्यूनः, गतवर्षस्य समानकालस्य अपेक्षया २८ आधारबिन्दुभिः न्यूनः च आसीत् नवनिर्गतसमावेशीलघुसूक्ष्मऋणानां व्याजदरः ४.४८%, गतमासस्य अपेक्षया ८ आधारबिन्दुभिः न्यूनः, गतवर्षस्य समानकालस्य अपेक्षया ३४ आधारबिन्दुभिः न्यूनः च आसीत्, एतयोः द्वयोः अपि ऐतिहासिकनिम्नस्तरयोः आसीत्

केन्द्रीयबैङ्कस्य सम्बन्धितविभागस्य पूर्वोक्तप्रमुखेन सूचितं यत् अस्मिन् वर्षे आरभ्य केन्द्रीयबैङ्केन वित्तस्य "पञ्च प्रमुखलेखाः" पूर्णं कर्तुं सर्वप्रयत्नाः कृतः, ऋणसंरचनायाः अनुकूलनं, तीव्रता, अनुकूलता, सटीकता च केन्द्रीकृत्य प्रमुखरणनीतयः, प्रमुखक्षेत्राणि, दुर्बलकडिः च वित्तीयसमर्थनस्य महती सुधारः अभवत् ।

स्थूलनीतिस्तरस्य शीर्षस्तरीयनिर्माणं व्यवस्थितनियोजनं च सुदृढं भविष्यति। वयं प्रौद्योगिकी-नवीनीकरणाय, हरित-निम्न-कार्बन-विकासाय, व्यापक-ग्रामीण-पुनरुत्थान-नीतिषु च वित्तीय-समर्थनं प्रवर्तयिष्यामः |. वयं प्रौद्योगिकी, हरित, लघु-मध्यम-आकारस्य उद्यमाः इत्यादीनां वित्तीयसेवाक्षमतासु सुधारं कर्तुं, मूल्याङ्कन-मूल्यांकन-व्यवस्थायां सुधारं कर्तुं गहन-परियोजनानि करिष्यामः |.

कार्यतन्त्रस्य स्तरे अस्माभिः प्रोत्साहनसङ्गतिः तन्त्रव्यवस्थासु सुधारः करणीयः । प्रौद्योगिकी-नवाचारस्य प्रौद्योगिकी-परिवर्तनस्य च कृते पुनः ऋणस्य तथा वाहन-उपभोग-ऋणनीतीनां अनुकूलनं कुर्वन्तु, तथा च उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरण-अद्यतनस्य, व्यापारस्य च समर्थनं वर्धयन्तु। समावेशी पेन्शनस्य कृते विशेषपुनर्ऋणनीतेः कार्यान्वयनकालस्य विस्तारः, कार्बन उत्सर्जननिवृत्तिसमर्थनसाधनानाम् तथा समावेशी लघुसूक्ष्मऋणसमर्थनसाधनानाम् भूमिकां पूर्णतया अभिनयः, विज्ञानप्रौद्योगिक्या सह कार्यसमन्वयतन्त्रे सुधारः, पर्यावरणसंरक्षणं, कृषिः च तथा अन्यविभागाः, तथा च वित्तीयसंस्थाः समर्थनस्य तीव्रताम् तीव्रताम् च वर्धयितुं प्रोत्साहयन्ति मार्गदर्शनं च कुर्वन्ति।

वित्तीयसेवानां दृष्ट्या विविधवित्तपोषणमार्गाणां विस्तारार्थं उद्यमानाम् समर्थनं भवति । बहुस्तरीय-बाण्ड्-बाजारस्य विकासे सुधारं कर्तुं तथा च ग्रीन-बण्ड्-इत्यस्य वैज्ञानिक-प्रौद्योगिकी-उद्यम-बण्ड्-योः निरन्तर-वृद्धिं प्रवर्धयितुं च। ऋणप्रतिवेदनस्य, भुगतानस्य, विदेशीयविनिमयस्य इत्यादीनां सेवानां स्तरः सुदृढः अभवत्, चीनदेशं आगच्छन्तः विदेशिनां भुक्तिं सुलभं कर्तुं महत्त्वपूर्णाः परिणामाः प्राप्ताः वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य, समावेशी-हरित-आदि-वित्तीय-सुधार-पायलट-क्षेत्राणां निर्माणं सक्रियरूपेण निरन्तरं च प्रवर्धयितुं, तथा च प्रतिकृति-योग्य-लोकप्रिय-वित्तीय-सेवा-प्रतिमानानाम् एकः सङ्ख्या निर्मितः अस्ति

अग्रिमे चरणे केन्द्रीयबैङ्कः नीतिपरिपाटान् कार्यान्वयिष्यति ये प्रवर्तन्ते, वित्तीय "पञ्चबृहद्लेखाः" समग्रयोजनायाः निर्माणे त्वरिततां करिष्यति तथा च डिजिटलवित्तं पेन्शनवित्तनीतयः च, "1+n" नीतिं निर्मास्यति प्रणाली, तथा च अधिकानि प्रोत्साहननीतिः साधनानि च प्रवर्तयितुं प्रमुखक्षेत्रेषु वित्तीयसेवानवाचारं गभीरं कर्तुं निरन्तरं उच्चगुणवत्तायुक्ता आर्थिकविकासस्य समर्थनं कर्तुं च।