समाचारं

चीनप्रतिभूतिनियामकआयोगेन ए-शेयर-कम्पनयः त्रीणि दाखिलानि आसन्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के सायं lianchuang shares (300343) इत्यनेन घोषितं यत् कम्पनीयाः कृते चीनप्रतिभूतिनियामकआयोगेन 12 सितम्बरदिनाङ्के जारीकृतं "प्रकरणदाखिलीकरणस्य अधिसूचना" प्राप्ता।चीनप्रतिभूतिनियामकआयोगेन कम्पनीविरुद्धं प्रकरणं दातुं निर्णयः कृतः यतः... कम्पनी सूचनाप्रकाशने कानूनविनियमानाम् उल्लङ्घनस्य शङ्का आसीत्।

उपर्युक्तेषु अन्वेषणविषयेषु कम्पनी आत्मपरीक्षां कृतवती इति घोषणायाम् उक्तम्।

नवम्बर २०२२ तमे वर्षे लिआन्चुआङ्ग् शेयर्स् इत्यनेन बहिः (२०२२) लु ०३ ज़िंग्चु नम्बर १ "आपराधिकनिर्णयः" इति ज़िबो-नगरस्य मध्यवर्तीजनन्यायालयेन, शाण्डोङ्ग-प्रान्तस्य प्रकटीकरणं कृतम् अक्टोबर् २०२३ तमे वर्षे कम्पनीयाः (२०२२) बहिः प्रकटितम् ) लू 03 xingchu सं 1 आपराधिक निर्णय शेडोंग प्रांत के उच्च जन न्यायालय द्वारा जारी 2022) लु xingzhong सं 354 "आपराधिक निर्णय".

उपर्युक्तनिर्णयेन ज्ञातं यत् पूर्वं लिआन्चुआङ्ग कम्पनी लिमिटेड् इत्यनेन अधिग्रहीतस्य शङ्घाई जुओटौ इत्यस्य पूर्वभागधारकः कोङ्ग गैङ्गः, प्रकरणे सम्बद्धाः अन्ये च जनाः शङ्घाई जुओटौ इत्यस्य इक्विटी इत्यस्य अधिग्रहणे कम्पनीयाः अनुबन्धधोखाधड़ीं कृतवन्तः अस्याः घटनायाः परिणामेण कम्पनीद्वारा प्राप्तेषु शङ्घाई जियान्टोउ इत्यस्य वित्तीयविवरणसूचनायां त्रुटयः अभवन्, यस्य परिणामेण कम्पनीयाः पूर्ववार्षिकवित्तीयविवरणेषु केषुचित् वस्तूनि त्रुटिः अभवत् कम्पनी लेखादोषान् सम्यक् कृत्वा प्रासंगिकवार्षिकवित्तीयविवरणेषु पूर्ववृत्तसमायोजनं कृतवती, तथा च प्रासंगिकलेखापरीक्षाप्रतिवेदनानि निर्गन्तुं लेखासंस्थां नियुक्तवती अस्ति।

तदतिरिक्तं lianchuang co., ltd. इत्यनेन उक्तं यत् घोषणायाः तिथौ यावत् कम्पनीद्वारा आत्मपरीक्षणानन्तरं सम्प्रति अन्ये प्रमुखाः अप्रकटिताः विषयाः नास्ति येषां प्रकटीकरणं कानूनविनियमानाम् अनुसारं कर्तव्यम्। सम्प्रति कम्पनीयाः सर्वाणि उत्पादन-सञ्चालन-कार्यक्रमाः क्रमेण क्रियन्ते ।

lianchuang co., ltd. नवीन फ्लोरीन-युक्तसामग्रीणां अनुसन्धानं विकासं च, उत्पादनं च विक्रयणं च केन्द्रीक्रियते वर्तमानकाले, व्यवसायेन मूलभूतसमर्थककच्चामालः, फ्लोरीनयुक्ताः सर्दकाः, फ्लोरोपॉलिमराः, फ्लोरीन-इत्येतत् सहितं सम्पूर्णं फ्लोरीन-रासायनिक-उद्योगशृङ्खला निर्मितवती अस्ति । सूक्ष्मरसायनादियुक्तम् .

वित्तीयदत्तांशस्य दृष्ट्या अगस्तमासस्य २८ दिनाङ्के कम्पनी २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकटितवती, यस्मिन् दर्शितं यत् वर्षस्य प्रथमार्धे कम्पनी ३९३ मिलियन युआन् राजस्वं प्राप्तवती, यत् वर्षे वर्षे १८.४०% न्यूनता अभवत् मूलकम्पन्योः कारणं शुद्धलाभः 12.7226 मिलियन युआन् हानिः आसीत्, तथा च गतवर्षस्य समानकालस्य 23.7631 मिलियन युआन् लाभः आसीत् गैर-शुद्धलाभं विहाय, हानिः 19.6633 मिलियन युआन् आसीत्, तथा च लाभः तस्मिन् एव आसीत् अवधिः गतवर्षस्य १९.५४४१ मिलियन युआन् आसीत् ।

वस्तुतः अस्मिन् वर्षे मेमासे प्रकटीकरणपत्रस्य उल्लङ्घनस्य कारणेन लिआन्चुआङ्ग् कम्पनी लिमिटेड् इत्यनेन प्रासंगिककर्मचारिभ्यः च शाण्डोङ्ग सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यस्मात् चेतावनीपत्रं प्राप्तम्।

तस्मिन् समये घोषणया ज्ञातं यत् लियान्चुआङ्ग-शेयर्स् इत्यनेन २०१९ तमस्य वर्षस्य मार्चमासस्य २५ दिनाङ्के बीजिंग-क्रेडिट् इन्वेस्टमेण्ट् इत्यनेन सह "रणनीतिक-सहकार-ज्ञापनपत्रे" हस्ताक्षरं कृतम् ।बीजिंग-क्रेडिट् इन्वेस्टमेण्ट् इत्यनेन कम्पनीयाः होल्डिङ्ग्-सहायक-कम्पनी हुआन् न्यू मटेरियल्स् इत्यस्य पूंजी वर्धयितुं योजना कृता, यत्र सञ्चित-राशिः न exceeding 380 million yuan पश्चात्, "पूञ्जीवृद्धिः तथा शेयरविस्तारः सम्झौता" मार्च 29, 2019 दिनाङ्के हस्ताक्षरितः। २०१९ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं बीजिंग-जिन् इन्वेस्टमेण्ट् इत्यनेन वास्तवतः सम्झौतेन अनुसारं ८८.८८ मिलियन युआन् इत्यस्य पूंजीवृद्धिः कृता आसीत् तथा च हुआन् न्यू मटेरियल्स् इत्यस्य इक्विटी इत्यस्य ९.९९९% भागः प्राप्तः आसीत् कम्पनी केवलं २०१९ तमस्य वर्षस्य एप्रिल-मासस्य ९ दिनाङ्के "रणनीतिक-सहकार-ज्ञापनस्य हस्ताक्षरस्य घोषणा" इति प्रकटितवती, परन्तु "रणनीतिक-सहकार-ज्ञापनस्य" हस्ताक्षरस्य, तदनन्तरं वास्तविक-पूञ्जी-वृद्धेः च शीघ्रं प्रकटीकरणं न कृतवती

लियानचुआङ्ग-शेयरस्य उपर्युक्तव्यवहारेन "सूचीकृतकम्पनीनां सूचनाप्रकटीकरणस्य प्रशासनस्य उपायाः" इत्यस्य अनुच्छेद-२, ३०, ३२, ३३ च प्रासंगिकप्रावधानानाम् उल्लङ्घनं कृतम् उत्तरदायित्वं ली होङ्गगुओ, क्यूई हैयिंग, हुआन झी च चेतावनीपत्राणि निर्गन्तुं पर्यवेक्षकप्रशासनिकपरिहारं कृतवन्तः तथा च प्रतिभूति-वायदा-बाजार-अखण्डता-सञ्चिका-दत्तांशकोषे अभिलेखितवन्तः

लिआन्चुआङ्गस्य अतिरिक्तं बहवः सूचीकृतकम्पनयः पत्रप्रकाशने कानूनविनियमानाम् उल्लङ्घनस्य शङ्कायाः ​​कारणात् चीनप्रतिभूतिनियामकआयोगेन तेषां अन्वेषणं कृतम् इति घोषणां कृतवन्तः।

लङ्गयुआन् शेयर्स् (३००१७५) इत्यनेन १३ सितम्बर् दिनाङ्के सायंकाले चीनप्रतिभूतिनियामकआयोगेन जारीकृतं "दाखिलीकरणस्य सूचना" प्राप्ता इति घोषितम् अवैधसूचनाप्रकटीकरणस्य शङ्कायाः ​​कारणात् चीनप्रतिभूतिनियामकआयोगेन कम्पनीविरुद्धं प्रकरणं उद्घाटयितुं निर्णयः कृतः ।

घोषणायाम् उक्तं यत् लङ्गयुआन् इत्यस्य स्वनिरीक्षणानन्तरं अस्य प्रकरणस्य दाखिलीकरणस्य मुख्यकारणं कम्पनीयाः पूर्वधारकसहायककम्पनी उशी युनाइटेड् इत्यस्याः मिथ्याव्यवहारेषु भागं ग्रहीतुं शङ्का आसीत्, तथा च कम्पनी प्रारम्भिकपदे सक्रियसुधारं कृतवती यदि अनन्तरं विषयाः सन्ति येषां सुधारः अद्यापि न कृतः तर्हि कम्पनी कानूनानुसारं प्रासंगिकसूचनाप्रकटीकरणदायित्वं निर्वहति। सम्प्रति कम्पनीयाः सर्वाणि उत्पादन-सञ्चालन-कार्यक्रमाः सामान्यतया क्रियन्ते ।

सूचना दर्शयति यत् लङ्गयुआन्-भागाः २०११ तमे वर्षे जीईएम-मध्ये सूचीबद्धाः आसन् ।कम्पनी मुख्यतया ताजानां फलानां शुष्कफलानां च कृषिप्रबन्धनं, प्रसंस्करणं, गोदामीकरणं, विक्रयणं च कर्तुं प्रवृत्ता अस्ति २०१८ तमे वर्षे लङ्गयुआन् कम्पनी लिमिटेड् इत्यनेन सीमापारं उशी युनाइटेड् इत्यस्मिन् नियन्त्रणभागित्वं प्राप्तम्, येन स्वस्य डाटा सेण्टरव्यापारस्य विन्यासः कृतः ।

परन्तु उशी युनाइटेड् स्वस्य कार्यप्रदर्शनप्रतिबद्धतां पूरयितुं असफलः अभवत्, चत्वारि वर्षाणि यावत् क्रमशः धोखाधड़ीं कुर्वन् आसीत् । अस्मिन् वर्षे मेमासे लाङ्गयुआन् इत्यनेन घोषितं यत् उशी युनाइटेड् इत्यस्य सम्पत्तिं ८५ मिलियन युआन् इत्यस्य लेनदेनविचारार्थं शङ्घाई यू चाङ्गी इण्डस्ट्रियल् कम्पनी लिमिटेड् इत्यस्मै विक्रेतुं योजना अस्ति। अस्य लेनदेनस्य समाप्तेः अनन्तरं उशी यूनाइटेड् कम्पनीयाः समेकितवक्तव्येषु न समाविष्टं भविष्यति, २०२१ तः २०२३ पर्यन्तं कम्पनीयाः अमानकलेखापरीक्षामतेषु सम्बद्धानां विषयाणां प्रभावः समाप्तः भविष्यति।

१३ सितम्बर् दिनाङ्के सायं *एसटी यिन्जियाङ्ग (३०००२०) इत्यनेन अपि घोषितं यत् चीनप्रतिभूतिनियामकआयोगेन जारीकृतं "प्रकरणदाखिलीकरणस्य अधिसूचना" प्राप्तवती यतः कम्पनीयाः अवैधसूचनाप्रकटीकरणस्य शङ्का आसीत्, चीनप्रतिभूतिनियामकआयोगेन निर्णयः कृतः कम्पनीविरुद्धं प्रकरणं दातुं। परन्तु घोषणायाम् न सूचितं यत् *एसटी यिन्जियाङ्ग इत्यस्य अवैधसूचनाप्रकटीकरणस्य शङ्का किमर्थम् आसीत्।

ज्ञातव्यं यत् अस्मिन् वर्षे मे-मासस्य २७ दिनाङ्के झेजियांग-प्रतिभूति-नियामक-ब्यूरो-इत्यस्य आधिकारिकजालस्थलस्य अनुसारं *एसटी यिन्जियाङ्ग-सम्बद्धानां उत्तरदायी-कर्मचारिणां च चेतावनीपत्रं प्राप्तम् *एसटी यिन्जियाङ्गस्य "२०२३ वार्षिकप्रतिवेदने" ३० अप्रैल २०२४ दिनाङ्के प्रकटितं यत् २०२३ तमे वर्षे कम्पनीयाः शुद्धलाभः २३३.९५१ मिलियन युआन् हानिः अभवत्, तथा च कम्पनी २०२३ तमस्य वर्षस्य कार्यप्रदर्शनस्य पूर्वानुमानं आवश्यकतानुसारं समये एव प्रकटयितुं असफलतां प्राप्तवती

झेजियांग प्रतिभूति नियामक ब्यूरो इत्यस्य मतं यत् *एसटी यिन्जियाङ्ग इत्यस्य उपर्युक्तव्यवहारेन "सूचीकृतकम्पनीनां सूचनाप्रकटीकरणस्य प्रशासनस्य उपायाः" इत्यस्य अनुच्छेदस्य ३ उल्लङ्घनं कृतम् *एसटी यिनजियांग अध्यक्ष वांग टेङ्ग, महाप्रबन्धकः हान जेनक्सिंग, वित्तीयनिदेशकः रेन गंगयाओ, बोर्डसचिवः च वु मेन्ग्ली च "सूचीकृतकम्पनीनां सूचनाप्रकटीकरणस्य प्रशासनस्य उपायानां" अनुच्छेदस्य ४ अनुच्छेदस्य च उल्लङ्घनं कृतवन्तः, उपर्युक्तानां उल्लङ्घनानां कृते उत्तरदायी च सन्ति। प्राथमिक उत्तरदायित्व। "सूचीकृतकम्पनीनां सूचनाप्रकटीकरणस्य प्रशासनस्य उपायाः" इत्यस्य अनुच्छेदस्य ५२ इत्यस्य अनुसारं, झेजियांग प्रतिभूतिनियामकब्यूरो इत्यनेन *एसटी यिनजियांग तथा प्रासंगिकजिम्मेदारकर्मचारिभ्यः चेतावनीपत्राणि निर्गत्य पर्यवेक्षणीयप्रशासनिकपरिपाटनानि कर्तुं निर्णयः कृतः, तथा च अखण्डतायां अभिलेखिताः प्रतिभूति-वायदा-विपण्ययोः सञ्चिकाः ।