समाचारं

चीनीयतैरणदलस्य विषये सः अन्तिमप्रतिवेदनं प्रदत्तवान्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, 13 सितम्बर (रिपोर्टर मा क्षियांगफिलिन्वेई) तुर्कीदेशे 12 तमे स्थानीयसमये आयोजिते विश्वे डोपिंगविरोधी एजेन्सी (वाडा) कार्यकारीसमित्याः बैठक्यां स्विसस्य स्वतन्त्रा अभियोजकः कोर्डियरः स्वस्य अन्तिमसमीक्षाप्रतिवेदने उक्तवान् पुष्टिः कृता यत् वाडा इत्यस्य निबन्धनम् चीनीयतैरकप्रदूषणघटना पक्षपातपूर्णा नासीत्, तथा च दर्शितवान् यत् वाडा डोपिंगविरोधी नियमानाम् अधिकं सुधारं कर्तुं प्रबन्धनव्यवस्थां च अनुकूलितुं शक्नोति।

कोर्डियर् इत्यनेन उक्तं यत् ९ जुलै दिनाङ्के स्वस्य प्रारम्भिकप्रतिवेदने प्राप्ताः निष्कर्षाः न परिवर्तिताः "विश्वविरोधी डोपिंग एजेन्सी (चीनीतैरकदूषणघटना नियन्त्रयति) यत् कार्यं स्वायत्तं, स्वतन्त्रं, व्यावसायिकं च आसीत्, एतत् पलटयितुं प्रमाणं नास्ति" इति निगमन।" "।

कोर्डियर् कार्यकारीसमित्याः सदस्येभ्यः सुझावम् अयच्छत् यत् विश्व-डोपिंग-विरोधी-विनियमानाम्, विभिन्नानां अन्तर्राष्ट्रीय-मानकानां च केषाञ्चन नियमानाम् अग्रे स्पष्टीकरणस्य आवश्यकता वर्तते, विशेषतः समूह-प्रदूषणस्य विषये, वाडा-अन्तर्गतस्य केषाञ्चन प्रबन्धन-प्रक्रियाणां अनुकूलनस्य आवश्यकता वर्तते

कोर्डियरः अवदत् यत् चीन-एण्टी-डोपिंग-केन्द्रस्य एण्टी-डोपिंग-नियमानाम् कार्यान्वयनस्य दोषैः घटनायाः परिणामे परिवर्तनं न भवति, न च दूषणस्य निष्कर्षे परिवर्तनं भविष्यति।

वाडा-अध्यक्षः बङ्का अवदत् यत् एषा घटना प्रदूषणस्य शङ्कितानां प्रकरणानाम् निबन्धनस्य दुविधां प्रतिबिम्बयति। "प्रयोगशालाः अधुना नियमितरूपेण ग्रामपरिधिस्य कोटिभागे अथवा अरबभागे अपि प्रतिबन्धितपदार्थानाम् अल्पमात्रायाः परीक्षणं कर्तुं समर्थाः सन्ति, तथा च बहवः सकारात्मकप्रयोगशालापरिणामाः सैद्धान्तिकरूपेण अनभिप्रेतप्रदूषणेन सह सङ्गताः सन्ति। केचन अतीव जटिलाः सन्ति, असम्भाव्यं च प्रतीयन्ते। स्थितिः अधिका भवति मध्यस्थतायाः च अधिकं स्वीकार्यम्” इति ।

“वाडा, अन्येषां डोपिंगविरोधीसंस्थानां तथा च मध्यस्थतायाः कृते आव्हानं यत् अन्ततः एतेषां प्रकरणानाम् निर्णयं करोति यत् दूषणस्य सत्यानां प्रकरणानाम्, दूषणस्य दावान् कल्पयितुं विविधसम्पदां उपयोगं कुर्वन्तः जालसाजानां च मध्ये भेदः करणीयः यदि व्यवस्था अतीव कठोरः कठोरः च अस्ति तर्हि निर्दोषाः क्रीडकाः करिष्यन्ति अन्यायः दुःखं प्राप्नुयात् यदि अत्यधिकं शिथिलं प्रणाली वञ्चकान् दण्डहीनतया (सूक्ष्म)डोपिंगस्य उपयोगं कर्तुं शक्नोति, अस्मान् समं क्रीडाक्षेत्रं वंचयति, इदानीं क्रीडायां डोपिंगविरुद्धयुद्धस्य सम्मुखे एषा प्रमुखा आव्हानासु अन्यतमम् अस्ति, तथा च भविष्यम्। अधिकाधिकं" इति बङ्का अवदत्।

वाडा महानिदेशकः निग्ली अतीव प्रसन्नः यत् कोर्डियरस्य अन्तिमप्रतिवेदने पुनः वाडा-कार्यस्य न्याय्यतायाः पुष्टिः अभवत् "(चीनी-तैरक-प्रदूषण-घटनायाः विषये) अपीलं न कर्तुं निर्णयः उचितः अस्ति this decision घटनायाः पाठं ज्ञातव्यम्। “वैश्विक-डोपिंग-विरोधी-व्यवस्थां अधिकं सुदृढां कर्तुं अस्माकं हितधारकैः सह कार्यं कर्तुं एतत् अवसरं वयं पश्यामः।”

चर्चायाः अनन्तरं कार्यकारिणी समितिः कार्यसमूहस्य स्थापनां कर्तुं सहमतवती यत् कोर्डियर्, फिना इत्येतयोः विषये प्रतिवेदनानि अनुशंसरूपेण अनुवादयितुं शक्नुवन्ति। सम्प्रति विश्व-डोपिंग-विरोधी-संहितायां नूतन-संस्करणस्य पुनरीक्षणं मतं प्राप्तुं प्रक्रियायां वर्तते यत् प्रबन्धनस्य अधिकं अनुकूलनं नियमं च कथं स्पष्टीकरणं करणीयम् इति तस्य भागः भविष्यति।

एप्रिलमासे कार्यकारीसमित्याः सत्रे चीनदेशस्य तैरकाणां परीक्षणं सकारात्मकं भवति इति प्रकरणस्य निबन्धनस्य समीक्षां कर्तुं वाडा इत्यनेन आमन्त्रितम्

कोर्डियर् वाडा, क्रीडाजगत्, सरकारीसंस्थाभ्यः च पूर्णतया स्वतन्त्रः अस्ति । ३९ वर्षाणाम् अनुभवं विद्यमानः अभियोजकः २००५ तः २०२२ तमस्य वर्षस्य डिसेम्बरमासे निवृत्तिपर्यन्तं स्विस-देशस्य वौड्-कैन्टोन्-इत्यस्य महाअभियोजकरूपेण कार्यं कृतवान् । ततः पूर्वं १९८४ तः १९९१ पर्यन्तं लोकाभियोजकः, १९९१ तः १९९८ पर्यन्तं स्विट्ज़र्ल्याण्ड्देशस्य वेवे-लावॉक्स्-द्वितीय-जिल्लान्यायालयस्य अध्यक्षः, १९९९ तः २००५ पर्यन्तं स्विस-सङ्घीय-कैन्टोन्-न्यायाधीशरूपेण च कार्यं कृतवान् कोर्डियर् सम्प्रति स्विस-तुलनात्मककानूनसंस्थायाः निदेशकः अस्ति, निजीकानूनस्य एकीकरणस्य अन्तर्राष्ट्रीयसंस्थायाः कार्यसमूहस्य सदस्यः च अस्ति (उपरि)