समाचारं

ब्लोगरः करी इत्यस्य क्षियान्-नगरस्य यात्रायाः रद्दीकरणस्य विषये वदति : होटेले समागच्छन्तः जनानां संख्या अपेक्षायाः अपेक्षया अधिका अस्ति, आयोजकाः च दुर्घटनायाः भयम् अनुभवन्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के सायं बीजिंगसमये, ब्लोगर "byron_scott" इत्यस्मात् वार्तानुसारम्,... पश्चात् ब्लोगरः अवदत् यत् सम्पूर्णस्य कुरिसिया-यात्रायाः पूर्णतया रद्दीकरणस्य मुख्यकारणं होटेलस्य पुरतः समागतानां जनानां संख्या मूल-अपेक्षाम् अतिक्रान्तवती, आयोजकाः च दुर्घटना-विषये चिन्तिताः आसन्

ब्लोगरस्य मूलपाठस्य भागः निम्नलिखितरूपेण अस्ति ।

करी इत्यस्य चीनयात्रायाः समग्रप्रक्रियायाः विषये, क्षियान्-स्थानकं किमर्थं रद्दं जातम् इति च भवद्भिः सह वार्तालापं कुर्मः ।

१ यात्रायाः अधिकं निजी।

2. करी इत्यस्य स्वस्य शीआन्-नगरं प्रति यात्रा-सूचिकायां सिटी-वाल-स्थले त्रि-बिन्दु-प्रतियोगिता, एसईजी-मॉल-स्थले भण्डार-क्रियाकलापाः, टेराकोटा-योद्धानां भ्रमणं च लाइव्-प्रसारणस्य समये करी इत्यनेन एतदपि उल्लेखितम् यत् सः यत् नगरं सर्वाधिकं गन्तुम् इच्छति स्म क्षियान् आसीत् ।

3、यतः चेङ्गडु-नगरं अतीव उग्रम् आसीत्, अद्य प्रातःकाले सः अधिकारी सायंकाले सिटी-वाल-स्थले त्रिबिन्दु-प्रतियोगित-कार्यक्रमं रद्दं कृतवान् ।इदं आयोजनं स्वयं करी फॉक्सस्य चीनदेशस्य भ्रमणस्य सर्वाधिकं विशिष्टं मुख्यविषयं च अस्ति २०१४ तमे वर्षे कोबे इत्यनेन तदानीन्तनस्य मस्तः क्रीडाङ्गणः इति ।

4. चेङ्गडु-नगरस्य यात्रां समाप्त्वा अद्य रात्रौ प्रायः ६ वादने करी क्षियान्-विमानस्थानकं प्रति विमानयानं कृतवान् अस्मिन् समये करी शीआन्-नगरं आगमिष्यति इति पुष्टिः अभवत्, परन्तु सार्वजनिक-कार्यक्रमः रद्दः अभवत् । अतः रिट्ज-कार्ल्टन-होटेलस्य प्रवेशद्वारे बहवः प्रशंसकाः समागताः आसन्, अन्येषु होटेलेषु अपि केचन प्रशंसकाः आसन् तथापि क्षियान्-अधिकारिभिः सह अनन्तरं संवादे रद्दीकरणस्य पुष्टिः अभवत्, करी च प्रत्यक्षतया क्षियान्याङ्ग-विमानस्थानके शेन्याङ्ग-नगरं गतः .

5、मूलकार्यक्रमः किमर्थं रद्दः अभवत् ? यतः पुलिस-रिपोर्ट्-मध्ये समस्या आसीत्, रिपोर्ट्-करणसमये एतावत् स्पष्टं नासीत् यदि तत् प्रशंसक-समागमः इति परिभाषितम् अस्ति, तर्हि संस्कृति-पर्यटन-ब्यूरो-इत्यस्मै निवेदयतु यदि एतत् आयोजनरूपेण परिभाषितम् अस्ति, तर्हि तत् प्रतिवेदनं ददातु sports bureau.

6. होटेले चेक-इन अपि न कृत्वा भवन्तः किमर्थं सम्पूर्णं xi’an station रद्दं कृतवन्तः?अस्य मुख्यकारणं अस्ति यत् होटेलस्य सम्मुखे एकत्रितानां जनानां संख्या वास्तवमेव मूलप्रत्याशायाः अतिक्रान्तवती अस्ति 'एकः ओलम्पिकक्रीडाङ्गणः बहुकालात् रिक्तः अस्ति, न च उद्घाटितः अस्ति, ते अस्मिन् समये दुर्घटनायाः भयम् अनुभवन्ति स्म, अतः ते सम्पूर्णयात्रायाः रद्दीकरणस्य निश्चयं कृतवन्तः आयोजकः अपि अतीव प्रमादं कृतवान् आयोजनस्य योजना अपूर्णा आसीत् ।

7. अपि च मया चयनितस्य होटेलस्य स्थानं अतीव दुष्टम् अस्ति एतत् स्थानं मेट्रो लाइन् 6 इत्यत्र गञ्जियाझाई अस्ति।अवरोहणकार्यसमये एतावन्तः जनाः सन्ति कदाचित् प्रवेशार्थं त्रीणि वा चत्वारि वा यात्रानि भवन्ति प्रायः कार्यात् अवतरन् वाहनचालनसमये जामः भवति, अस्य होटेलस्य समीपे बहवः स्थानानि सन्ति, कम्पनीविद्यालये जनानां संख्या अधिका अपि अनियंत्रिता भवति, अधिकाधिकाः जनाः मज्जने सम्मिलिताः भवन्ति

पश्चात् ब्लोगरः प्रातःकाले एव प्रकाशितवान् यत् करी शेन्याङ्ग-नगरम् आगत्य होटेले प्रवेशं कृतवान् ।