समाचारं

प्रतिबन्धितस्य अनन्तरं क्रीडकाः "अन्यायं रोदन्ति" : ते धनं गृहीतवन्तः परन्तु दलं न विक्रीतवन्तः, प्रशंसकानां क्षमायाचनां वा न कृतवन्तः

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सेप्टेम्बर् दिनाङ्के शान्क्सी चाङ्गन् एथलेटिकदलस्य पूर्वक्रीडकः डिङ्ग जी आजीवनं प्रतिबन्धितः आसीत्, सः एकं लेखं प्रकाशितवान् यत् सः क्रीडायाः अनन्तरं धनसङ्ग्रहं कृत्वा कानूनस्य उल्लङ्घनं कृतवान् इति स्वीकृतवान्, परन्तु सः दलस्य विश्वासघातं न कृतवान् इति अवदत्

"यत्र अहं नियमानाम् अनुशासनानाञ्च उल्लङ्घनं कृतवान् सः क्रीडा २०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य ८ दिनाङ्के आसीत्, यदा शान्क्सी चङ्गन् एथलेटिकः नान्टोङ्ग ज़ियुन् विरुद्धं क्रीडितः। वयं २-१ इति स्कोरेन विजयं प्राप्तवन्तः, क्रीडायाः अनन्तरं ७०,००० युआन् प्राप्तवन्तः। अस्मिन् क्रीडने अहं विजयाय सर्वं कृतवान्। , अहं दलस्य विश्वासघातं न कृतवान्, शान्क्सी-प्रशंसकानां प्रति अपि किमपि दुःखं न कृतवान्” इति ।

"किन्तु अहं कानूनम् उल्लङ्घितवान्, अहं च सक्रियरूपेण दण्डं स्वीकृतवान्, न्यायिकाधिकारिभ्यः पूर्णं धनवापसीं कृतवान्, दण्डं च दत्तवान्। केवलं एतत् यत् अस्मिन् समये फुटबॉलसङ्घेन दत्तं दण्डपरिणामं पूर्वप्रकरणानाम् अपेक्षया अत्यन्तं कठोरम् अस्ति तथा च अस्ति अस्वीकार्यम्" इति ।

डिंग जी

"अहं षड्वर्षीयः आसम् तदा एव फुटबॉलक्रीडां शिक्षितुं आरब्धवान्। अधुना ३१ वर्षाणि अभवन्। मया मम सर्वाणि युवावस्थाः फुटबॉलक्रीडायाः कृते समर्पितानि। अहं १२ वर्षाणि यावत् लिओनिङ्ग होङ्ग्युन् इत्यस्य कृते, ६ वर्षाणि यावत् च चोङ्गकिङ्ग् लिआङ्गजियाङ्ग् एथलेटिक्स इत्यस्य कृते क्रीडितः। मम ऋणं ९.०९ अस्ति मिलियनं वेतनं प्राप्तवान् अस्मि तथा च अहं शान्क्सी कृते क्रीडितः अस्मि अहं चंगन एथलेटिकस्य कृते २ वर्षाणि यावत् क्रीडितः अस्मि तथा च मम फुटबॉलप्रेमस्य कारणात्, यद्यपि दलस्य वेतनं ऋणी आसीत्, तथापि अहं अन्त्यपर्यन्तं कठिनं युद्धं कृतवान्, साहाय्यं च कृतवान् चीनी लीग् वन इत्यस्मिन् पञ्चमे स्थाने शान्क्सी चङ्गन् एथलेटिकः सर्वोत्तमं परिणामं प्राप्नोति ।

"२०२२ तमे वर्षे लीगस्य समाप्तेः अनन्तरं फुटबॉल-सङ्घस्य प्रवेशे दलस्य कष्टानि अभवन् । अहं प्रथमः वेतन-पुष्टि-प्रपत्रे हस्ताक्षरं कृतवान् यत् वेतनं पुनः माफं कृतवान् । शेषाः क्रीडकाः अहं च आशां कृतवन्तौ यत् दलं जीवितुं शक्नोति, परन्तु कार्याणि गतवन्तः प्रतिउत्पादकम् ।

१० सितम्बर् दिनाङ्के चीनीय-फुटबॉल-सङ्घः तेषां पादकन्दुक-अभ्यासकानां सूचीं घोषितवान् येषां नियम-विनियमानाम् उल्लङ्घनेन फुटबॉल-क्रियाकलापयोः भागं ग्रहीतुं प्रतिबन्धः कृतः अस्ति चीनीय-फुटबॉल-सङ्घस्य अनुशासन-समित्याः समीक्षायाः अनुमोदनस्य च अनन्तरं मम देशे जिन् जिंगदाओ-सहितानाम् ४३ जनानां कृते आजीवनं फुटबॉल-सम्बद्धेषु कस्यापि क्रियाकलापस्य निषेधः कृतः मम देशे पञ्चवर्षपर्यन्तं .

तस्मिन् एव काले चीनीयपदकक्रीडासङ्घः प्रकटितवान् यत् अस्मिन् प्रकरणे सम्बद्धानां ४४ फुटबॉल-अभ्यासकानां न्यायालयेन कानूनानुसारं दण्डः दत्तः, ३४ जनानां कृते कानूनानुसारं नियतकालीनकारावासस्य वा अधिकं वा दण्डः दत्तः अस्ति परन्तु एषा वार्ता सार्वजनिकरूपेण कृता ततः परं प्रायः १० प्रतिबन्धिताः फुटबॉलक्रीडकाः अन्तिमेषु दिनेषु सार्वजनिकरूपेण "स्वस्य अन्यायस्य आह्वानं कृतवन्तः" ।

सूर्य डोंग

पादकन्दुकक्रीडायां प्रतिबन्धितः अपि सन डोङ्गः अवदत् यत्, "मया किमपि दुष्कृतं कृत्वा कठोरतमः दण्डः प्राप्तः। मया एतत् न कर्तव्यम् आसीत्, परन्तु वास्तवतः मम अन्यः विकल्पः नास्ति।" यतः अहं बाल्यकालात् एव फुटबॉलक्रीडां करोमि मम बंधकं, परिवारः, मम चिरकालात् वेतनस्य पोषणार्थं धनं अर्जयितुं आवश्यकम्। तथा च मया प्रतिमासं मम मातापितृणां समीपं गत्वा बंधकस्य परिशोधनार्थं धनं याचनीयं भवति तत् वस्तुतः असहजम् अस्ति।"

"२०२२ तमे वर्षे मम वेतनं करपूर्वं १२,००० युआन् अस्ति। तस्मिन् वर्षे मम वेतनं ३०,००० युआन् अधिकं दत्तम्, मया सह एकस्मिन् कक्षे निवसन् बालकः मासे ३,००० युआन् प्राप्नोति, अद्यापि मम ऋणं वर्तते। क्रीडकाः चीनदेशीयानां समीपं गतवन्तः football association for arbitration, but they kept delaying it , and finally let it go, ततः अहं भवन्तं वक्ष्यामि यत् भवन्तः भवतः क्लबेन सह चर्चां कुर्वन्तु the football association's annual garantie does not guarantee the players' back wages, so it what is guarantee? ” इति ।

"यदा सामान्यतया प्रतिमासं वेतनं दातुं शक्यते, परन्तु क्रीडकाः वेतनं प्राप्तुं न शक्नुवन्ति, तदा मम सदृशाः निम्नस्तरीयलीगक्रीडकाः एतत् कर्तुं बाध्यन्ते। यदि वेतनस्य बकायाः ​​समाधानं न भवति तर्हि अपि एतादृशाः एव विषयाः भविष्यन्ति। भविष्यति यदि एकस्मिन् दिने तस्य समाधानं भवति तर्हि चीनीयपदकक्रीडायाः कृते अहं यथार्थतया प्रसन्नः भविष्यामि।”

यांग वेन्जी

चीनीय-फुटबॉल-सङ्घेन आजीवनं प्रतिबन्धितः अन्यः क्रीडकः याङ्ग वेन्जी अपि लिखितवान् यत् सः ४०,००० युआन्-रूप्यकाणां कृते प्रशंसकान् निराशं कर्तुं किमपि कृतवान् यतः सः दीर्घकालं यावत् वेतनं ऋणी आसीत्

"अधुना पश्चात् पश्यन् तत् वस्तुतः मूर्खता अस्ति। ४०,००० युआन् कृते न केवलं अहं प्रशंसकान् निराशं कृतवान्, अपितु मया त्रयः मासाः निलम्बितदण्डः अपि प्राप्तः, अपराधिकः अभिलेखः अपि प्राप्तः। अहं केवलं साधारणः क्रीडकः अस्मि, अहं न करोमि उच्च नैतिकस्तरः अस्ति अहं केवलं इच्छामि यत् मम परिवारः सहजतां अनुभवतु।”

"यदि अहं पुनः आगन्तुं शक्नोमि तर्हि अहं निश्चितरूपेण उत्तमं क्रीडिष्यामि, परिश्रमं करिष्यामि, चीनीयपदकक्रीडां शुद्धभूमिं प्रति प्रत्यागमिष्यामि च।"