समाचारं

चन्द्रकेक्स इत्यादीनां सर्वोत्तमविक्रयितानां खाद्यानां २०० तः अधिकानां समूहानां यादृच्छिकरूपेण निरीक्षणं कृतवान्, सर्वे नमूनाः योग्याः अभवन् ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यशरदमहोत्सवः राष्ट्रियदिवसः च समीपं गच्छति, तथा च नगरे उष्णविक्रयणस्य अवकाशदिनानां खाद्यानां, ऋतुकाले खाद्यानां च उत्पादनं आपूर्तिः च निरन्तरं वर्धते, अवकाशदिनानां खाद्यानां सेवनस्य लक्षणानाम् आधारेण नगरपालिकाबाजारनिरीक्षणब्यूरो प्रमुखेषु ध्यानं दास्यति उद्यमाः, प्रमुखाः उत्पादाः, खाद्यसुरक्षानिरीक्षणं निरीक्षणं च सुदृढं कर्तुं प्रमुखजोखिमाः च। एतावता चन्द्रकेक्स इत्यादीनां लोकप्रियभोजनानां २०० तः अधिकाः समूहाः यादृच्छिकरूपेण निरीक्षिताः, अमानकाः नमूनाः अपि न प्राप्ताः ।
बीजिंग खाद्यनिरीक्षणसंस्था मांसपदार्थेषु पशुजनितसामग्रीपरीक्षणं करोतिनिरीक्षणस्य समये मार्केट् पर्यवेक्षणविभागेन बृहत् दैनिकं उत्पादनं आपूर्तिं च, उच्च खाद्यजोखिमस्तरः, व्यापकब्राण्डप्रभावः च सन्ति इति उद्यमानाम् उपरि केन्द्रितं, उद्यमैः खाद्यसुरक्षामुख्यदायित्वस्य कार्यान्वयनस्य निरीक्षणं कृतम्, उद्यमानाम् आग्रहः कृतः यत् ते जोखिमप्रबन्धनस्य नियन्त्रणसूचीनां च परिष्कारं कुर्वन्तु तथा च खाद्यसुरक्षामानकानां समेकनं सुरक्षाप्रबन्धकानां कार्यदायित्वं खाद्यसुरक्षाजोखिमनिवारणार्थं कम्पनीयाः क्षमतायां सुधारः भवति।
टोंगझौ जिला बाजार पर्यवेक्षण ब्यूरो मूनकेक निर्मातृणां निरीक्षणं करोतिअवकाशदिनेषु राजधानीयां खाद्यस्य सेवनस्य लक्षणं गृहीत्वा विपण्यपरिवेक्षणविभागः उद्यमानाम् आग्रहं करोति यत् ते मांसपदार्थाः, मद्यं, दुग्धजन्यपदार्थाः, केकानि इत्यादीनां बल्कग्राहकभोजनानाम् उत्पादनप्रक्रियानियन्त्रणं सुदृढं कुर्वन्तु, तथैव ऋतुकाले खाद्यपदार्थानाम् अपि च चन्द्रकेक, कच्चामालस्य सहायकसामग्रीणां च क्रयणं, खाद्यसंयोजकसमीक्षा, उत्पादन उद्यमानाम् पैकेजिंगलेबलिंगमानकानि च केन्द्रीकृत्य उत्पादवितरणनियन्त्रणं, कारखानानियन्त्रणं च इत्यादिषु प्रमुखलिङ्केषु निरीक्षणं करणीयम्। तस्मिन् एव काले विभिन्नानां खाद्यवर्गाणां प्रमुखजोखिमबिन्दुनाम् आधारेण विदेशीयपदार्थस्य मिश्रणं, चिह्नीकरणं इत्यादिषु प्रमुखविषयेषु केन्द्रीकृत्य, अमानकभोजनस्य विपण्यां प्रवेशं निवारयितुं जोखिमनिवारणनियन्त्रणपरिपाटानां पूर्वमेव अध्ययनं न्याय्यं च भविष्यति पूर्वमेव उत्पादनतिथिः, अवधिसमाप्तपुनःप्रयुक्तकच्चामालस्य उपयोगेन, मालस्य अत्यधिकपैकेजिंग् च ।
नगरीयबाजारनिरीक्षणब्यूरोतः संवाददाता ज्ञातवान् यत् एतावता न्यायक्षेत्रे चन्द्रकेक, मांसपदार्थाः, मद्यं, पेस्ट्री इत्यादीनां सर्वाधिकविक्रयितानां खाद्यनिर्माणकम्पनीनां पर्यवेक्षणं नमूनानिरीक्षणं च कृतम् अस्ति नमूनानि गृहीताः, अयोग्यनमूनानि च न प्राप्तानि ।
फांगशान जिला बाजार पर्यवेक्षण ब्यूरो द्वारा खाद्य तेल निर्माताओं का निरीक्षण शुभारम्भ
प्रतिवेदन/प्रतिक्रिया