समाचारं

"पोटाला-महलम्" इति वृत्तचित्रं लोकप्रियम् अस्ति, तस्य सांस्कृतिकं आकर्षणं समयं स्थानं च अतिक्रमितुं शक्नोति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२१ तमे वर्षे तिब्बती नववर्षं चन्द्रनववर्षस्य तस्मिन् एव दिने पतति नववर्षस्य रात्रौ आतिशबाजीः पोटाला-महलात् दूरस्थस्य बौद्ध-तुरहीनां ध्वनिना सह गर्जन्ति स्म प्रासादः" "सभ्यतां गढ़यन्" कथा अत्र आरभ्यते। "पोटाला पैलेस्" इत्यस्य प्रसारणं अस्मिन् वर्षे अगस्तमासस्य ६ दिनाङ्के केवलं टेनसेण्ट् विडियो इत्यत्र अभवत् ।
अस्य पृष्ठतः पोटाला-महलस्य कथां कथयितुं सृजनात्मक-दलस्य वर्षत्रयाधिकं परिश्रमः अस्ति वृत्तचित्रस्य अतिरिक्तं राष्ट्रियसंस्कृतेः प्रसारविषये अधिकानि मार्मिककथाः शान्ततया भवन्ति।
"पोताला प्रासादः" प्रेक्षकैः सह प्रतिध्वनितम् अस्ति
tencent video तथा tiancheng jiahua इत्यनेन संयुक्तरूपेण निर्मितं बृहत्-परिमाणस्य तिब्बती-मानवतावादी-वृत्तचित्रं "potala palace" इति सप्त-प्रकरणेषु विभक्तम् अस्ति, तस्य शूटिंग् 4k अति-उच्च-परिभाषायां कृतम् अस्ति तथा च 3d तथा हस्त-निर्मित-एनीमेशनस्य संयोजनं कृतम् अस्ति भव्यकथां लघुपात्राणां विवरणं च गृहीत्वा पोटाला-महलस्य निर्माण-रक्षण-प्रक्रियाम् मूल-सूचकरूपेण गृह्णाति, तथा च सृष्ट्याः, उत्तराधिकारात् संरक्षणपर्यन्तं राष्ट्रिय-संस्कृतेः सजीव-कथां सजीवरूपेण कथयति
पोटाला प्रासादः
"पोटाला महलम्" राष्ट्रियजातीयकार्याणां आयोगस्य "विशेषवृत्तचित्रस्य शतप्रकरणाः·राष्ट्रीयसांस्कृतिकयात्रा" इत्यस्य महत्त्वपूर्णः भागः अस्ति तथा च रेडियो, चलच्चित्रं, दूरदर्शनं च राज्यप्रशासनस्य उच्चगुणवत्तायुक्ते ऑनलाइन-श्रव्य-दृश्य-कार्यक्रम-निर्माण-प्रसार-परियोजनायां चयनितम् .इदं चीनीय-तिब्बती-सहकार-दलेन वर्षत्रयाधिकस्य अनन्तरं विकसितम् । अस्मिन् वृत्तचित्रे पोटाला-महलस्य ऐतिहासिक-सन्दर्भः, वास्तु-चमत्कारः, बहुमूल्याः सांस्कृतिक-अवशेषाः, कलात्मक-निधिः, मानविकी-लोक-रीतिरिवाजः, प्राकृतिक-पर्यावरण-संरक्षणं, आधुनिकजीवने परिवर्तनं च व्यापकरूपेण दृश्यते .
"पोटाला पैलेस्" इत्यनेन टेन्सेन्ट् विडियो इत्यनेन उपयोक्तृ आरक्षणं उद्घाटितं ततः परं उच्चस्तरीयं ध्यानं स्थापितं अस्ति । अगस्तमासस्य ६ दिनाङ्के आधिकारिकतया प्रारम्भस्य अनन्तरं लोकप्रियतामूल्यं शीघ्रमेव १४,००० अतिक्रान्तम्, २०२४ तमे वर्षे १४,००० तः अधिकं लोकप्रियतामूल्यं कृत्वा मञ्चस्य प्रथमं वृत्तचित्रं जातम् tencent video documentary channel इत्यस्य लोकप्रियसूचौ, हॉट् अन्वेषणसूचौ, मानविकीसूचौ, घरेलुसूचौ च एतत् चलच्चित्रं निरन्तरं शीर्षस्थाने अस्ति ।
अस्मिन् चलच्चित्रे अभिनेता हू गे इत्यस्य मण्डारिनभाषायां डबं कर्तुं विशेषरूपेण आमन्त्रणं कृतम् अस्मिन् वर्षे पूर्वं हू गे इत्यनेन अभिनीता टीवी-श्रृङ्खला "flowers" इत्यस्मिन् अभिनयस्य कृते मैग्नोलिया सर्वोत्तम-अभिनेता पुरस्कारः अपि प्राप्तवान् । तस्य डबिंग् "पोटाला पैलेस्" इत्यस्य मुख्यविषयेषु अन्यतमं जातम्, प्रसारणानन्तरं प्रेक्षकैः तस्य बहुस्वागतं च अभवत् ।
तिब्बतस्वायत्तक्षेत्रस्य रेडियो-दूरदर्शनस्थानकस्य समर्थनेन "पोटाला-महलस्य" तिब्बती-उपशीर्षकाणि, तिब्बती-डबिंग् च टेन्सेन्ट्-वीडियो-इत्यत्र युगपत् प्रारब्धम् वृत्तचित्रस्य टिप्पणीक्षेत्रे बहवः नेटिजनाः चीनी-तिब्बती-द्विभाषिक-डबिंग्-उपशीर्षकयोः प्रशंसाम् अकरोत् यत् "एतावत् विचारणीयः" इति ।
पोटाला महलस्य आन्तरिकसंरचना
उच्चगुणवत्तायुक्तं वृत्तचित्रं "पोटाला-महलम्" रूपेण सामग्रीना च प्रेक्षकाणां मध्ये सम्यक् प्रतिध्वनितुं शक्नोति । केचन दर्शकाः स्वस्य छापं लिखित्वा ऐतिहासिकज्ञानस्य साहित्यस्य च दृष्ट्या चलच्चित्रस्य भाष्यस्य विश्लेषणं कृतवन्तः केचन दर्शकाः चलच्चित्रे छायाचित्रणविधिः, रचनाविन्यासः, वर्णमेलनं च सौन्दर्यशास्त्रस्य दृष्ट्या विश्लेषितवन्तः of the overall story.पात्राणि कथनविधयः च, प्रेक्षकाः च सङ्गीतदृष्ट्या चलच्चित्रे मूलसङ्गीतस्य प्रशंसा कर्तुं शक्नुवन्ति ।
तदतिरिक्तं "पोटाला-महलस्य" लोकप्रियतायाः कारणात् नेटिजनाः पोटाला-महलस्य इतिहासे अपि च तिब्बती-संस्कृतेः विषये अपि ध्यानं दत्तवन्तः, यथा "पोटाला-महलस्य सौन्दर्यशास्त्रं आश्चर्यजनकम् अस्ति", "भवता मधुर-भित्तिस्य एकवारं अनुभवः अवश्यं करणीयः" इति in your life", " "पोटाला-महलस्य तृणैः निर्माणस्य आवश्यकता किमर्थम्" इत्यादयः विषयाः वेइबो-इत्यत्र प्रवृत्ताः सन्ति, येन प्रमुखेषु सामाजिकमाध्यममञ्चेषु उष्णचर्चा भवति
पोताला प्रासादस्य कथां कथयतु
नेटिजनाः यत् "मधुरभित्तिः" अनुभवितुम् इच्छन्ति तत् वस्तुतः पोटाला-महलस्य स्वरूपस्य अनुरक्षणकार्यम् अस्ति । पोटाला-महलः मुख्यतया श्वेत-भित्तियुक्तेन श्वेत-भवनेन, रक्त-भित्ति-युक्तेन च लाल-महलेन च निर्मितः अस्ति of autumn and winter every year , जनसमूहः अपि अस्मिन् कार्ये भागं ग्रहीतुं शक्नोति।
मधुरभित्तिं कृते श्रमिकाः रङ्गं निर्मान्ति
भित्तिषु सिञ्चितं द्रवम् अन्यैः पदार्थैः सह मिश्रितं दुग्धं, श्वेतशर्करा, ब्राउन् शर्करा इत्यादिभिः निर्मितं भवति, अतः तस्य मुख्यं कार्यं भित्तिचूर्णं अधिकं चिपचिपं, कठिनं च पतनं च भवति
पोटाला प्रासादस्य अधः याकपर्दां बुनन्
"पोटाला-महलम्" इति वृत्तचित्रे "मधुर-भित्तिः" सदृशाः बहवः कथाः कथयति, यथा बैमा-तृणस्य संग्रहणं, लोस्-परिवहनं, याक्-केश-पर्दानां अन्वेषणं च एताः कथाः कलात्मकरूपेण पठारस्य जनानां पोटाला-महलस्य प्रति सरल-प्रेमस्य, सांस्कृतिक-संरक्षणस्य च सरल-जागरूकतायाः च प्रतिबिम्बं कुर्वन्ति, तथा च तिब्बतस्य शासनार्थं दलस्य नीतीनां रणनीतीनां च मार्गदर्शनेन नूतनयुगे तिब्बतस्य कूर्दन-विकासं, परिवर्तनं च दर्शयन्ति |.
चीन तिब्बतविज्ञानसंशोधनकेन्द्रस्य उपमहानिदेशकः, वृत्तचित्रस्य मुख्यसम्पादकः च ली डेशेङ्गः
चीन तिब्बतविज्ञानसंशोधनकेन्द्रस्य उपमहानिदेशकः, वृत्तचित्रस्य मुख्यसम्पादकः च ली डेशेङ्गः मन्यते यत् "पोटाला-महलस्य" विषयः संस्कृति-प्रवर्धनं समाजसेवा च परितः परिभ्रमति, तस्य अर्थः च अतीव गहनः अस्ति चीनस्य साम्यवादीदलस्य नेतृत्वे तिब्बतीसंस्कृतिः पोटालामहलस्य संस्कृतिः च उत्तराधिकाररूपेण रक्षिता इति ऐतिहासिकतथ्यं प्रतिबिम्बयति एतत् वृत्तचित्रं पोटालामहलस्य केन्द्रत्वेन तथा परितः तिब्बतीजनानाम् देशभक्तिं गभीररूपेण प्रतिबिम्बयति सर्वे जातीयसमूहाः ये मातृभूमिं प्रेम्णा स्वसिद्धान्तस्य भावनां निर्मान्ति।
पोटाला-महलस्य कथां सम्यक् कथयितुं सृजनात्मक-दलेन पूर्व-शूटिंग्-तः उत्तर-सम्पादन-पर्यन्तं बहु प्रयत्नः कृतः । "पोटाला पैलेस्" इति वृत्तचित्रस्य उत्तरनिर्माणनिर्देशकः झाङ्ग झाओवेइ इत्यनेन उक्तं यत्, उत्तरनिर्माणप्रक्रियायाः कालखण्डे सः कथायाः व्यवस्थापनं सम्पादनं च कर्तुं शास्त्रीयसाहित्ये "फू बिक्सिङ्ग्" इति तकनीकस्य उपयोगं कृतवान्
"उदाहरणार्थं "वीविंग फॉर्च्यून ज़े" इति पञ्चमे प्रकरणे वयं प्रथमं सर्वेभ्यः याक्-पर्दे शुभ-उत्सव-चिह्नानि द्रष्टुं ददामः। पश्चात् यथा यथा कथनं प्रकटितम् अभवत् तथा तथा वयं चरकाणां बुनाई-प्रौद्योगिकीं दर्शयितुं रूपक-उपनाम-प्रयोगं कृतवन्तः, यस्मिन् अपि अन्तर्भवति चीनी-तिब्बती-संस्कृतीनां एकीकरणं साहित्यिकग्रन्थेषु 'बी' इव अस्ति।"
पश्चात् "पोटाला पैलेस" इति वृत्तचित्रस्य निर्देशकः झाङ्ग झाओ ।
झाङ्ग झाओवेई इत्यनेन परिचयः कृतः यत् वृत्तचित्रस्य समग्रविचारः इतिहासस्य चालनार्थं पात्राणां उपयोगः, कथनस्य चालनार्थं क्रियाणां उपयोगः, समयस्य, स्थानस्य, वर्गस्य च मध्ये सहानुभूतिस्थापनं च अस्ति आभासी अन्तरिक्षं भौतिकं च अन्तरिक्षं परस्परं सम्बद्धं भवति, यत् दैनन्दिनजीवनात्... आध्यात्मिकमूल्यं स्तरं, अन्ते च दयालुतां, आशां, वर्तमानं च सूचयति।
प्रसारणप्रभावात् न्याय्यं चेत् "पोटाला-महलस्य" कथनं निःसंदेहं सफलम् अस्ति । केचन नेटिजनाः टिप्पणीं कृतवन्तः यत् अस्य नाम अतीव उत्तमम् अस्ति, परन्तु एतत् केवलं पोटाला-महलस्य विषये न वदति, अपितु सम्पूर्णस्य तिब्बतस्य संस्कृतिः पारिस्थितिकी च, अतीतस्य भविष्यस्य च विषये वक्तुं प्रासादस्य मार्गदर्शकरूपेण उपयोगं करोति।
न केवलं वृत्तचित्रम्
"पोटाला पैलेस्" इत्यस्य प्रत्येकं प्रकरणं प्रायः ५० मिनिट् यावत् भवति । सम्पादितं संस्करणं लयस्य दृष्ट्या लघुतरं द्रुततरं च भवति, तथा च संचारस्य स्वरः अपि कनिष्ठः भवति यथा प्रथमस्य प्रकरणस्य दीर्घं विडियो संस्करणं "सभ्यतायाः निर्माणम्" इति कथ्यते, सम्पादितं संस्करणं च "मधुरतमस्य प्रासादस्य निर्माणम्" इति कथ्यते विश्वे" इति ।
पोटाला प्रासादः
इदं प्रतीयते यत् "पोटाला-महलस्य" युवानां लक्ष्यं कृत्वा संचार-रणनीतिषु एषा अपि अन्यतमा अस्ति । तथ्यैः सिद्धं जातं यत् बहवः युवानः दर्शकाः खलु वृत्तचित्रस्य निष्ठावान् प्रेक्षकाः अभवन् । पारम्परिकराष्ट्रीयसंस्कृतेः नूतनजीवनशक्तिः कथं दातव्या इति एकः प्रश्नः यस्य विषये जनाः चिरकालात् चिन्तयन्ति स्म वृत्तचित्रस्य क्षेत्रे "पोटाला-महलः" उत्तमं उदाहरणं स्थापितवान् अस्ति।
निर्माता सह-निर्माणक्रियाकलापं कर्तुं सौन्दर्यमञ्चेन सह सहकार्यं कृतवान् तथा च "पोटाला-महलस्य" विषये डिजाइनर-मतं याचितवान् । वृत्तचित्रं दृष्ट्वा आयोजने प्रतिभागिनः तिब्बतीसंस्कृतेः राष्ट्रियसौन्दर्यशास्त्रस्य च व्याख्यां विविधैः अभिनवकलानिर्माणैः, मौलिकहस्तचित्रकला, फॉन्ट् डिजाइनः, एआइ सृष्टिः इत्यादीनां डिजिटलमाध्यमस्य एकीकरणस्य माध्यमेन च कृतवन्तः
तदतिरिक्तं निर्माता सांस्कृतिकपर्यटनमञ्चेन "पोटाला पैलेस्" इत्यनेन सह संयुक्तरूपेण एकं विमर्शपूर्णं ऑनलाइन-कार्यक्रमं अपि प्रारब्धवान् यत् वृत्तचित्रैः सह सांस्कृतिकपर्यटनस्य विकासे सहायतां करोति।
अफलाइन, अगस्तमासस्य ग्रीष्मकालीनावकाशस्य समये, tencent video द्वारा आयोजिते बृहत्-परिमाणे अफलाइन-कार्यक्रमे, "पोटाला-महलः" मातापितृ-बाल-गुणवत्ता-शिक्षा-प्रदर्शनस्य, चलच्चित्र-दर्शन-पक्षस्य च रूपेण प्रेक्षकैः सह मिलितवान्, यस्य उत्तराधिकार-भावनाम् अयच्छत् राष्ट्रीयसंस्कृतेः बालकानां कृते अस्माकं हृदये मातापितृभिः, छात्रैः, वृत्तचित्रप्रेमिभिः च सुस्वागतं कृतम् अस्ति।
अवगम्यते यत् ९ सितम्बर् दिनाङ्के उद्घाटनऋतौ "पोटाला पैलेस्" अपि पेकिङ्ग् विश्वविद्यालयस्य परिसरं प्रविशति यत् महाविद्यालयस्य छात्रैः सह निकटविनिमयं करिष्यति।
अस्मिन् ग्रीष्मकाले वृत्तचित्रस्य लोकप्रियता अपि हान-तिब्बती-युवकानां कृते "उभयदिशि गन्तुं" अवसरः अभवत् । तिब्बतीयुवकाः हानयुवकानां कृते लाइवप्रसारणस्य, लघुवीडियोनां, वृत्तचित्रेषु च उपस्थितिद्वारा तिब्बतीजीवनस्य वास्तविकदृश्यानि द्रष्टुं शक्नुवन्ति ।
वृत्तचित्रस्य अतिरिक्तं देशे सर्वत्र युवाभिः "पोटाला-महलस्य" चर्चायाः तिब्बती-युवकाः तिब्बती-संस्कृतेः विषये स्वप्रतिक्रियाम् अपि प्राप्तुं शक्नुवन्ति । सामाजिकमाध्यममञ्चेषु वृत्तचित्रस्य विषये चर्चासु भवन्तः ip तिब्बती-नेटिजनानाम् कृते सन्देशान् त्यक्त्वा, सर्वेषां अतिथित्वेन स्वागतं कुर्वन्, यथार्थ-तिब्बती-संस्कृतेः विषये ज्ञातुं च शक्नुवन्ति इति द्रष्टुं शक्नुवन्ति |. तेषां प्रतिक्रियां दत्तवन्तः नेटिजन्स्-सङ्केताः देशस्य सर्वेभ्यः भागेभ्यः आगताः, सर्वे च अवदन् यत् यदि अवसरः अस्ति तर्हि पोटाला-महलं अवश्यं गन्तव्यम् इति ।
"पोटाला महलस्य" लोकप्रियता अद्यत्वे चीनीयपारम्परिकसंस्कृतेः अद्वितीयं आकर्षणं अपि प्रदर्शयति तथा च पारसांस्कृतिकसञ्चारस्य सकारात्मकभूमिकां निर्वहति
राष्ट्रीयजातीयकार्याणां आयोगस्य पूर्वोपनिदेशकः "पोटाला महलम्" इति वृत्तचित्रस्य मुख्यनियोजकः च लुओ लिमिंग् ।
राष्ट्रीयजातीयकार्याणां आयोगस्य पूर्वउपनिदेशकः "पोटाला पैलेस्" इति वृत्तचित्रस्य मुख्यनियोजकः च लुओ लिमिंग् अवदत् यत् "अन्तर्जालमाध्यमेन "पोटाला पैलेस्" इति वृत्तचित्रस्य प्रसारः चीनीयसंस्कृतेः विश्वस्य च सांस्कृतिकविनिमयस्य वाहकः अभवत् , तथा च चीनीयसंस्कृतेः विश्वसंस्कृतेः प्रति गमनस्य मार्गः अपि अस्ति चीनी कथाः विश्वं प्रति” इति ।
समूहचित्रम्
प्रतिवेदन/प्रतिक्रिया