समाचारं

२०२४ सेवाव्यापारमेला|विज्ञानशिक्षायाः १०० विशिष्टानि ब्राण्ड्-निर्माणं कुर्वन्तु, राजधानीयां विज्ञानशिक्षां च वर्धयन्तु

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य सिफ्टिस् शिक्षासेवाविशेषे राष्ट्रियप्राथमिकमाध्यमिकविज्ञानशिक्षाप्रयोगक्षेत्राणां निर्माणविषये गोलमेजसमागमः अभवत् बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता सभातः ज्ञातवान् यत् वर्तमान समये बीजिंग-नगरस्य बहवः जिल्हाः विद्यालयाः च राष्ट्रिय-प्राथमिक-माध्यमिक-विज्ञान-शिक्षा-प्रयोग-क्षेत्राणां प्रयोग-विद्यालयानां च रूपेण चयनिताः सन्ति। विज्ञानशिक्षायां केन्द्रीकृत्य बीजिंगनगरस्य बहवः प्राथमिकमाध्यमिकविद्यालयाः विज्ञानविषये अधिकप्राथमिकमाध्यमिकछात्राणां रुचिं संवर्धयितुं पाठ्यक्रमनिर्माणं विषयक्रियाकलापं च नवीनतां कर्तुं आरब्धवन्तः। राजधानीयां विज्ञानशिक्षायाः उपलब्धीनां प्रदर्शनार्थं अस्मिन् वर्षे शैक्षिकसेवाविशेषप्रदर्शने प्रथमवारं प्राथमिकमाध्यमिकविद्यालयविज्ञानशिक्षाप्रयोगक्षेत्राणां कृते विशेषक्षेत्रमपि स्थापितं, यत्र विज्ञानस्य उपलब्धीनां व्यावहारिकप्रकरणानाञ्च प्रदर्शनं प्रति केन्द्रितं भवति तथा च विभिन्नजिल्हेषु प्राथमिकमाध्यमिकविद्यालयेषु प्रौद्योगिकीशिक्षा। नगरपालिकाशिक्षाआयोगस्य योजनानुसारं अग्रिमे चरणे बीजिंगनगरं ३-५ वर्षाणां प्रयत्नद्वारा १०० विशिष्टानि विज्ञानशिक्षाब्राण्ड्-निर्माणार्थं प्रयतते।

बीजिंगनगरस्य ६ मण्डलस्य चयनं राष्ट्रियप्राथमिकमाध्यमिकविद्यालयविज्ञानशिक्षाप्रयोगक्षेत्ररूपेण कृतम्

बीजिंगनगरपालिकाशिक्षाआयोगस्य उपनिदेशकस्य वाङ्ग पानस्य मते शिक्षायां "द्विगुणकमीकरणे" विज्ञानशिक्षां योजयितुं बीजिंगदेशेन प्रारम्भे शिक्षा, विज्ञानं, प्रौद्योगिकीविभागानाम् सहकार्यं कृत्वा बृहत्प्रमाणेन विज्ञानशिक्षाकार्यं स्थापितं, विश्वविद्यालयाः, मध्यविद्यालयाः प्राथमिकविद्यालयाः च, गृहविद्यालयसहकार्यं च। "सोअर प्रोजेक्ट", जिन्पेङ्ग साइंस एण्ड टेक्नोलॉजी ग्रुप, स्टूडेंट साइंस एण्ड टेक्नोलॉजी फेस्टिवल् इत्यादयः अनेके प्रसिद्धाः विज्ञानशिक्षाब्राण्ड् अपि निर्मिताः सन्ति ।

सम्प्रति बीजिंगनगरे डोङ्गचेङ्गमण्डले, क्षिचेङ्गमण्डले, हैडियनमण्डले, चाओयाङ्गमण्डले, मेन्टौगौमण्डले, शिजिंगशानमण्डले च ६ राष्ट्रियप्राथमिकमाध्यमिकविज्ञानशिक्षाप्रयोगक्षेत्राणि सन्ति, तथा च बीजिंगक्रमाङ्कस्य १२ मध्यविद्यालयसहिताः ३७ राष्ट्रियप्राथमिकमाध्यमिकविज्ञानशिक्षाप्रयोगविद्यालयाः सन्ति . तेषु ३ मण्डलानि ९ विद्यालयाः च समन्वयसमूहानां नेतारणाम् अपि कार्यं गृह्णन्ति ।

एतेषु प्राथमिक-माध्यमिक-विज्ञानशिक्षाप्रयोगक्षेत्रेषु विज्ञानशिक्षा कथं प्रस्तुता भवति? चाओयाङ्ग-जिल्ला शैक्षिकविज्ञान-अकादमीयाः पार्टी-समितेः सचिवः लियू किआङ्गः अवदत् यत् चाओयाङ्ग-मण्डलं स्मार्ट-विज्ञान-पाठ्यक्रम-संसाधन-प्रणालीं निर्माति, तया ३,५००-तमेभ्यः अधिकेभ्यः पाठ्यक्रम-संसाधन-संकुलानाम् विकासः कृतः, तथा च, १००-तमेभ्यः अधिकेभ्यः सामाजिक-संसाधन-एककेभ्यः सहकार्यं कृतम् अस्ति ३०० तः अधिकानि व्यावहारिकपाठ्यक्रममेनूः प्रारम्भं कर्तुं।

विज्ञानशिक्षायाः विकासं अधिकं प्रवर्धयितुं चाओयांग्-मण्डलेन चीनीयविज्ञान-अकादमी-सहितं सम्बद्धं मध्यविद्यालयं अपि निर्मितम् अस्ति तथा च चाओयाङ्ग-मण्डलस्य विज्ञान-शिक्षा-गठबन्धनस्य स्थापना कृता अस्ति . समाचारानुसारं "विज्ञानकेबिनम्" उच्चस्तरीयं वैज्ञानिकं चलप्रयोगशाला अस्ति यत् प्रयोगात्मकपीठिका, डेस्क, कुर्सी च इत्येतयोः अतिरिक्तं वैकल्पिकेन गुम्बजचलच्चित्रप्रदर्शनप्रणाल्या अपि सुसज्जितुं शक्यते, यत्... एकस्मिन् समये ४० छात्रान् यावत् निवासं कर्तुं शक्नोति .

विषयगतप्रदर्शनी प्रथमवारं प्राथमिकमाध्यमिकविद्यालयानाम् विज्ञानशिक्षाप्रयोगक्षेत्रस्य विशेषक्षेत्रं स्थापयति

बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् राजधानीयां शिक्षायाः शिक्षणसुधारस्य च उपलब्धीनां प्रकाशनार्थं अस्मिन् वर्षे प्रथमवारं शिक्षासेवाविशेषे प्राथमिकमाध्यमिकविज्ञानशिक्षाप्रयोगक्षेत्राणां कृते विशेषक्षेत्रं स्थापितं प्रदर्शनक्षेत्रं विभिन्नजिल्हेषु प्राथमिकमाध्यमिकविद्यालयेषु विज्ञानप्रौद्योगिकीशिक्षायाः उपलब्धीनां व्यावहारिकप्रकरणानाञ्च प्रदर्शने केन्द्रीक्रियते। केचन कृत्रिमबुद्धिप्रौद्योगिकीकम्पनयः अपि संयुक्तरूपेण प्राथमिकमाध्यमिकविद्यालयेषु कृत्रिमबुद्धेः अनुप्रयोगं प्रदर्शयिष्यन्ति।

वाङ्ग पान् इत्यनेन उक्तं यत् प्रयोगात्मकक्षेत्रेषु प्रयोगात्मकविद्यालयानाम् अग्रणीभूमिकां पूर्णं क्रीडां दातुं एकतः बीजिंगदेशः प्रयोगक्षेत्राणां प्रयोगात्मकविद्यालयानाञ्च समर्थनं करिष्यति यत् ते पाठ्यक्रमसंसाधनविकासादिषु प्रमुखक्षेत्रेषु प्रमुखलिङ्केषु च पायलटपरीक्षणं कुर्वन्ति , शिक्षणपद्धतिपरिवर्तनं, शैक्षिकमूल्यांकनसुधारः, शिक्षणदृश्यनिर्माणं च , विज्ञानशिक्षायाः कार्यान्वयनस्य कठिनताः अवरोधाः च भङ्गयन्ति, प्राथमिकमाध्यमिकविद्यालयेषु विज्ञानशिक्षायाः कार्यान्वयनस्य प्रभावीमार्गान् अन्वेषयन्ति। अपरपक्षे प्रयोगक्षेत्राणां प्रयोगात्मकविद्यालयानाञ्च अग्रणीभूमिकां क्रीडां दत्त्वा बीजिंगः प्राथमिकमाध्यमिकविज्ञानशिक्षायाः सम्पूर्णव्यवस्थायाः सह नूतनस्य प्राथमिकमाध्यमिकविज्ञानशिक्षाव्यवस्थायाः निर्माणस्य अपि अन्वेषणं करिष्यति, तस्मात् संसाधनानाम् जैविकसमायोजनम् समाजस्य सर्वेषु क्षेत्रेषु, सर्वैः विभागैः संयुक्तप्रबन्धनं, विद्यालयस्य अन्तः बहिश्च सहकारिणी प्रचारः च।

अस्मिन् वर्षे अगस्तमासे बीजिंगनगरीयशिक्षाआयोगेन "बीजिंगनगरे मूलभूतशिक्षापाठ्यक्रमस्य अध्यापनस्य च सुधारस्य गभीरीकरणाय कार्यान्वयनयोजना" जारीकृता, यस्मिन् स्पष्टतया उक्तं यत् प्राथमिकमाध्यमिकविद्यालयेषु विज्ञानशिक्षायाः सुधारं गभीरं करिष्यति इति। विषयकार्यात्मककक्षाः, व्यापकप्रयोगशालाः, नवीनताप्रयोगशालाः, शैक्षिकनिर्मातृस्थानानि च इत्यादीनां समग्रव्यापकप्रयोगात्मकशिक्षणवातावरणानां निर्माणे विद्यालयानां समर्थनं प्रस्तावितं अस्ति

बीजिंगनगरपालिकाशिक्षाआयोगस्य योजनानुसारं प्राथमिकमाध्यमिकविद्यालयेषु विज्ञानशिक्षायाः विकासं प्रवर्धयितुं बीजिंगदेशः पञ्च प्रमुखकार्याणां समन्वयं प्रवर्धनं च करिष्यति: विद्यालयविज्ञानशिक्षायाः गुणवत्तायां सुधारः, सामाजिकबृहत्कक्षासु सुधारः, निर्माणं च विज्ञानशिक्षकाणां दलं, विश्वविद्यालयानाम्, मध्यविद्यालयानाम्, प्राथमिकविद्यालयानाञ्च माध्यमेन छात्राणां संवर्धनं, गृहस्य विद्यालयस्य च मध्ये सहकारिशिक्षा च। राष्ट्रियस्तरीयविज्ञानशिक्षाप्रयोगक्षेत्राणां प्रयोगविद्यालयानाञ्च निर्माणेन चालितस्य ३-५ वर्षाणां प्रयत्नानाम् माध्यमेन १०० विशिष्टानि विज्ञानशिक्षाब्राण्ड्-निर्माणं कर्तुं प्रयतन्ते।

बीजिंग बिजनेस डेली रिपोर्टर झाओ बोयु

प्रतिवेदन/प्रतिक्रिया