समाचारं

हैयिन् वेल्थस्य संदिग्धस्य अवैधनिधिसङ्ग्रहस्य पृष्ठतः : अतिदेयानां उत्पादानाम् परिमाणं ७१ अरब युआन् अधिकं भवति, तथा च बहवः उत्पादाः नकलीसुवर्णविनिमयस्थानात् ऋणं गृह्यन्ते

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुलिस-रिपोर्ट् आधिकारिकतया हैयिन् वेल्थ् इत्यस्य अतिक्रान्त-दुविधां मेजस्य उपरि आनयत् ।

११ सितम्बर् दिनाङ्के शङ्घाई सार्वजनिकसुरक्षाब्यूरो इत्यस्य फेङ्गक्सियनशाखायाः घोषणा अभवत् यत् हैयिन् वेल्थ् मैनेजमेण्ट् कम्पनी लिमिटेड् (अतः परं "हैयिन् वेल्थ्" इति उच्यते) इत्यस्य अन्वेषणं कानूनानुसारं अवैधनिधिसङ्ग्रहस्य अपराधस्य संदिग्धानां कृते कृता, तथा च हान मौमौ, हान मौ, वाङ्ग मौ इत्यादीनां अनेकेषां अन्वेषणं कृतम् आपराधिकसंदिग्धाः आपराधिकं जबरदस्ती उपायं कृतवन्तः ।

हैयिन् फॉर्च्यून् "हैयिन् समूहस्य" मूलकम्पनी अस्ति, तस्याः नियन्त्रणं हान होङ्ग्वेइ तथा हान जिओ इत्यस्य पिता पुत्रः च कुर्वन्ति । संवाददाता बहुभ्यः स्वतन्त्रस्रोतेभ्यः ज्ञातवान् यत् हान मौमौ, हान मौमू च हान होङ्ग्वेई, हान जिओ च इति । ११ तमे दिनाङ्के सायं रॉक् होल्डिङ्ग्स् (600696.sh) इत्यनेन अपि घोषितं यत् हैयिन् फॉर्च्यून् इत्यस्य अन्वेषणं शङ्कितानां अवैधनिधिसङ्ग्रह-अपराधानां कृते क्रियते, तथा च कम्पनीयाः वास्तविकः नियन्त्रकः हान जिओ आपराधिक-बाध्यकारी-उपायानां अधीनः अस्ति

एतस्याः स्थितिः तदनन्तरं च निबन्धनपरिहारस्य प्रतिक्रियारूपेण चाइना बिजनेस न्यूजस्य संवाददाता हैयिन् वेल्थ् इत्यनेन सत्यापनार्थं पृष्टवान्, परन्तु प्रेससमयपर्यन्तं तस्य उत्तरं नासीत्

तृतीयपक्षस्य मञ्चस्य आँकडानुसारं २०२३ तः हैयिन् वेल्थ् इत्यस्य अतिदेयपदार्थेषु कुलम् २४ जारीकर्ताः सम्मिलिताः सन्ति, कुलम् अतिदेयपरिमाणं च ७१ अरब युआन् अतिक्रान्तम् अस्ति समीक्षायाः अनुसारं हैयिन् वेल्थ् इत्यस्य केचन अतिदेयपदार्थाः पञ्जीकृताः, "नकलीसुवर्णविनिमयस्य" माध्यमेन दाखिलाः च आसन् यस्य विशेषता आसीत् यत् नियामकप्रधिकारिभिः अवैधवित्तरूपेण ज्ञातम् आसीत् जारीकर्ता चर्मकम्पनी इति शङ्का आसीत्, सः असामान्यस्थितौ कार्यं कुर्वन् आसीत्

केचन अन्तःस्थजनाः एतदपि विश्लेषणं कृतवन्तः यत् २०२१ तमे वर्षे हैयिन् होल्डिङ्ग्स् इत्यनेन स्वस्य ऋण-आधारित-अचल-सम्पत्-उत्पादानाम् विक्रयणार्थं स्थानीय-सुवर्ण-विनिमयस्य "ऋणं" गृहीतम् २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य पूर्वमेव चीन-व्यापार-समाचार-सम्वादकाः केभ्यः निवेशकेभ्यः ज्ञातवन्तः यत् तस्मिन् समये विलम्बेन सम्बद्धाः अधिकांशः उत्पादाः अमानक-नियत-आय-उत्पादाः आसन्, तथा च अन्तर्निहित-सम्पत्तयः बहु-आपूर्ति-शृङ्खला-कम्पनीनां खाता-प्राप्ति-परियोजनासु निवेशिताः आसन् (सम्बद्धानां प्रतिवेदनानां कृते कृपया "हैयिन् वेल्थस्य "परियोजना विलम्बः", गैर-मानक-नियत-आय-उत्पादानाम् अन्तर्निहित-सम्पत्तयः संदिग्धाः सन्ति" इति पश्यन्तु)

११ दिनाङ्के पुलिससूचनाप्रतिवेदनेन ज्ञातं यत् सम्प्रति जनसुरक्षाअङ्गाः सर्वतोमुखेन आपराधिकसाक्ष्यं संग्रहयन्ति, अधिकारानां हितानाञ्च रक्षणार्थं प्रकरणस्य अन्वेषणं, चोरितवस्तूनाम्, हानिनां च वसूली इत्यादीनां प्रवर्धनार्थं सर्वप्रयत्नाः कुर्वन्ति निवेशकानां अधिकतमपरिमाणं यावत्।

अतिदेयपरिमाणं ७१ अरब युआन्, २४ जारीकर्ताभ्यः अधिकं भवितुम् अर्हति

अवैधधनसङ्ग्रहस्य शङ्का इति पुलिसैः सूचितस्य पूर्वं हैयिन् वेल्थ् संकटस्य लक्षणं दर्शयति स्म । मे २०२० तमे वर्षे अचलसम्पत् इक्विटी परियोजनायाः अवधिः अतिक्रान्त इति अफवाः कारणतः, मे २०२३ तमे वर्षे निवेशकैः स्वअधिकारस्य रक्षणार्थं हैयिन् वेल्थ् इत्यस्य भ्रमणं कृतम्, मीडिया-रिपोर्ट्-पत्रेषु उक्तं यत् निजी-इक्विटी-निवेश-निधिनां भुक्तिः इति कारणेन बहवः निवेशकाः कम्पनीयां एकत्रिताः अभवन् ते क्रीतवन्तः अपेक्षां न पूरयन्ति स्म। २०२३ तमस्य वर्षस्य डिसेम्बरमासे हैयिन् वेल्थ् इत्यनेन आधिकारिकतया उक्तं यत् हाले आर्थिकमन्दतायाः कारणात् परियोजनासु विलम्बः जातः । तस्मिन् समये हैयिन् होल्डिङ्ग्स् इत्यस्य अध्यक्षः हान् होङ्ग्वेइ इत्ययं प्रारम्भिकं समाधानम् अस्ति इति अवदत् ।

मोचनसंकटस्य प्रारम्भात् नवमासाः अभवन् चीन बिजनेस न्यूजस्य संवाददातृभिः अनेकेषां निवेशकानां कृते ज्ञातं यत् हैयिन् वेल्थ् इत्यस्य वित्तीयपदार्थाः अद्यापि सामान्यतया मोचनं न प्राप्तवन्तः, कम्पनी च प्रभावी समाधानं न कल्पितवती।

एकः निवेशकः पत्रकारैः सह अवदत् यत् हैयिन् वेल्थ् इत्यनेन एकदा अचलसम्पत्-मद्यपरियोजनानि मोचनसम्पत्त्याः रूपेण प्रस्तावितानि, परन्तु मोचनमूल्याङ्कनं व्याप्तम् अभवत्, अनेके निवेशकाः तत् न स्वीकृतवन्तः सः संवाददातृभ्यः उदाहरणं दत्तवान् यत् २० लक्षं युआन् स्थानीयविपण्यमूल्यं कृत्वा हैयिन् वेल्थ् इत्यस्य मूल्यं ३५ लक्षं युआन् इति भवितुम् अर्हति। यदि कस्यचित् निवेशकस्य ३० लक्षं युआन् मूल्यस्य उत्पादः अस्ति यस्य मोचनं न कृतम्, तथा च सः सम्पत्तिं मोचनसम्पत्त्याः रूपेण उपयोक्तुं सहमतः भवति तर्हि तस्य अन्तरस्य पूरणार्थं अन्यं ५,००,००० युआन् नकदरूपेण निवेशयितुं अपि आवश्यकं भविष्यति हैयिन् वेल्थ् इत्यनेन निवेशकानां कृते फुल्लितमूल्याङ्कनयुक्तानि सम्पत्तिः स्थानान्तरिता, नकदस्य योगः अपि "कटितः" ।

हैयिन् वेल्थ प्रोडक्ट्स् इत्यस्य अतिक्रान्तः परिमाणः कियत् विशालः अस्ति तथा च कति निवेशकाः अत्र सम्मिलिताः सन्ति? एकः निवेशकः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् अस्मिन् वर्षे हैयिन् धनस्य उत्पादानाम् आरम्भिकनिवेशराशिः अधिकतया ३,००,००० युआन् अथवा १० लक्ष युआन् भवति, यत्र ४०,००० तः अधिकाः निवेशकाः सम्मिलिताः सन्ति। हैयिन् इन्वेस्टमेण्ट् इत्यस्य वित्तीयप्रतिवेदने अपि दृश्यते यत् २०२३ तमस्य वर्षस्य जूनमासस्य अन्ते तस्य ४६,६०० सक्रियग्राहकाः आसन् ।

एण्टरप्राइज् वार्निङ्ग् चैनल् इत्यस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षात् सितम्बरमासस्य ११ दिनाङ्कपर्यन्तं हैयिन् वेल्थ् इत्यस्य अतिदेयपदार्थेषु कुलम् २४ जारीकर्ताः संलग्नाः सन्ति, कुलम् अतिदेयपरिमाणं च ७१ अरब युआन् अतिक्रान्तम् अस्ति जारीकर्ताः पञ्चसु प्रान्तेषु स्थिताः सन्ति : शङ्घाई, गुआङ्गडोङ्ग, शाण्डोङ्ग, झेजियांग, हैनान् च, तथा च शङ्घाई-नगरस्य फेङ्गक्सियन-मण्डले केन्द्रीकृताः सन्ति

अवैधनिधिसङ्ग्रहस्य शङ्का, अन्तर्निहितसंपत्तिः संदिग्धः

haiyin fortune इत्यस्य उत्पादसूचना दर्शयति यत् उत्पादस्य अवधिः 6 तः 48 मासपर्यन्तं भवति, वार्षिकं उपजं 7% तः 10% पर्यन्तं भवति, तथा च प्रत्येकं षड्मासेषु व्याजं भुक्तं भवति उत्पादनामानि प्रायः सर्वाणि “ऋणपरियोजनानि” सन्ति, अधिकांशं च अन्तर्निहितलक्ष्याणि अनुप्रयोगेषु निवेशिताः भवन्ति ।

परन्तु वस्तुतः हैयिन् वेल्थ् इत्यस्य केचन अतिदेयपदार्थाः "नकलीसुवर्णविनिमयस्य" माध्यमेन पञ्जीकृताः आसन् यस्य विशेषता आसीत् यत् नियामकप्रधिकारिभिः अवैधवित्तरूपेण ज्ञातम् आसीत् जारीकर्ता चर्मकम्पनी इति शङ्का आसीत् तथा च सः असामान्यस्थितौ कार्यं कुर्वन् आसीत्

एण्टरप्राइज अलर्ट् इत्यस्य आँकडानुसारं २०२३ तः कुलम् २४ जारीकर्ताः हैयिन् वेल्थ् इत्यस्य अतिदेयपदार्थेषु संलग्नाः सन्ति ।

"yuchang no. 23 accounts receivable claims project" इति उदाहरणरूपेण गृह्यताम् यत् जारीकरणसमयस्य दृष्ट्या अपेक्षाकृतं नवीनम् अस्ति निवेशकेन चीनव्यापारसमाचारपत्राय प्रदत्तस्य अनुबन्धस्य अनुसारं सूचीकरणपक्षः yijia supply chain management co. , लिमिटेड, nuoyigu वित्तीय सम्पत्ति व्यापार केन्द्र कं, लिमिटेड (अतः "noyigu" इति उच्यते) माध्यमेन तस्य द्वारा धारित "yuchang no. 23 लेखा प्राप्यदावा परियोजना" पञ्जीकृत्य स्थानान्तरितवान्, कुलराशिः 55.9 मिलियन युआन सह .

वर्तमानस्थितेः आधारेण नुओयिगु इत्यस्य नाम परिवर्त्य असामान्यसञ्चालनसूचौ समाविष्टम् अस्ति, तस्य वर्गीकरणं "नकलीसुवर्णविनिमय" इति करणीयम्

तथाकथिताः "नकलीसुवर्णविनिमयाः" औद्योगिकव्यापारिकउद्यमान् निर्दिशन्ति ये सक्षमराज्यविभागानाम् अनुमतिं विना तथा च राष्ट्रियवित्तीयप्रबन्धनविनियमानाम् उल्लङ्घनेन अमानकऋणवित्तपोषणक्रियाकलापानाम् पञ्जीकरणं दाखिलीकरणसेवाः च प्रदास्यन्ति

२०२१ तमस्य वर्षस्य अन्ते एव प्रासंगिकाः नियामकप्रधिकारिणः "नकलीसुवर्णविनिमयानाम्" सफाईं सुधारणं च आरब्धवन्तः । अनेकस्थानेषु "नकलीसुवर्णविनिमयस्य" अवैधव्यापारक्रियाकलापस्य निवारणस्य विषये अपि जोखिमचेतावनी जारीकृतानि सन्ति । उदाहरणार्थं, शङ्घाई वित्तीयस्थिरता समन्वयसंयुक्तसम्मेलनकार्यालयेन नवम्बर २०२३ तमे वर्षे जोखिमचेतावनी जारीकृता यत्, राष्ट्रियवित्तीयनिरीक्षणप्रबन्धनविभागेन अनुमोदितव्यापारस्थलानां अतिरिक्तं अन्ये स्थानीयव्यापारस्थलानि तथा च विभिन्नप्रकारस्य "नकलीसुवर्णविनिमय"क्रियाकलापाः "नकलीसुवर्णविनिमय" क्रियाकलापयोः संलग्नतायाः शङ्का भवति उद्यमाः प्रत्यक्षतया वा परोक्षतया वा सेवां प्रदातुं शक्नुवन्ति तथा च पञ्जीकरणस्य, दाखिलीकरणस्य, सूचीकरणव्यवहारस्य, मध्यस्थस्य च नामधेयेन विविधप्रकारस्य अमानकऋणवित्तपोषणस्य उत्पादानाम् निर्गमनस्य विक्रयस्य च सुविधां कर्तुं न शक्नुवन्ति , वित्तीयपरामर्शदाता, सूचना विमोचन आदि।

नोई उपत्यका सुधारस्य व्याप्तेः अन्तर्भवति । २०२३ तमस्य वर्षस्य अप्रैलमासे नुओयिगु इत्यनेन स्वस्य नाम परिवर्त्य "युन्नान् ज़ीन् इन्टरप्राइज मैनेजमेण्ट् कम्पनी, लिमिटेड्" इति कृतम् ।

सूचीकृतपक्षः yijia supply chain management co., ltd. अपि जनवरी 2024 तमे वर्षे परिचालनविकृतीनां सूचीयां समाविष्टः यतः सः "कम्पनीयाः पंजीकृतपतेः माध्यमेन सम्पर्कं कर्तुं असमर्थः आसीत्" इति

पूर्वं केचन माध्यमाः निवेदितवन्तः यत् निवेशप्रक्रियायां हैयिन् वेल्थ् प्रोडक्ट्स् इत्यनेन संगृहीतनिधिषु निवेशिताः अन्तर्निहिताः सम्पत्तिः गम्भीररूपेण प्रोस्पेक्टस् मध्ये यत् दावितं तस्य सङ्गतिं न कुर्वन्ति, अधिकांशनिधिनां स्थलं च अज्ञातम् आसीत्

स्थापनायाः १८ वर्षाणाम् अनन्तरं किमर्थं सहसा विस्फोटः अभवत् ?

हैयिन् फॉर्च्यूनस्य वास्तविकः नियन्त्रकः हान होङ्ग्वेई हेनान्-नगरस्य व्यापारी अस्ति सः २००६ तमे वर्षे शङ्घाई-नगरे हैयिन्-फॉर्च्यून्-इत्यस्य स्थापनां कृतवान्, एकहस्तेन च हैयिन्-राजधानी "साम्राज्यस्य" निर्माणं कृतवान् ।

उद्योगे बहवः मन्यन्ते यत् हैयिन् फॉर्च्यून् इत्यस्य नियन्त्रणं हान होङ्ग्वेइ, हान जिओ, वाङ्ग डायन् इत्यादिभिः भवति । किचाचा-आँकडानां अनुसारं हैयिन् वेल्थ् इत्यस्य स्वामित्वं ८५% हैयिन् होल्डिङ्ग्स् (hyw.nasdaq) इत्यस्य अस्ति तथा च वाङ्ग डायनस्य स्वामित्वं १५% अस्ति; . "हैयिन् समूहस्य" अन्यः सम्पत्ति-पक्षीयः मञ्चः वुनिउ इक्विटी इन्वेस्टमेण्ट् फण्ड् मैनेजमेण्ट् कम्पनी लिमिटेड् (अधुना "शंघाई ज़ियुमिंग औद्योगिक कं, लिमिटेड्" इति नामकरणं कृतम्) अस्ति ।

हैयिन् फॉर्च्यून्, हान होङ्ग्वेइ तथा हान जिओ इत्येतयोः पृष्ठतः "व्यापारिणः" तेषां पिता पुत्रः च विशालं हैयिन् "साम्राज्यम्" अपि निर्मितवन्तः । हैयिन् वेल्थ् इत्यस्य अतिरिक्तं "हैयिन् ग्रुप्" इत्यस्य द्वौ सूचीकृतौ कम्पनी अपि अस्ति, हैयिन् होल्डिङ्ग्स् तथा रॉक् होल्डिङ्ग्स्, येषां व्यापारक्षेत्रेषु धनप्रबन्धनम्, लघुऋणकम्पनयः, गारण्टीकम्पनयः, परस्परं स्वर्णमञ्चाः, मद्यम् इत्यादयः सन्ति

२००६ तमे वर्षे शाङ्घाई-नगरस्य लुजियाजुई-नगरस्य मूलक्षेत्रे हैयिन्-फॉर्च्यून्-इत्यस्य स्थापना अभवत् । हैयिन् होल्डिङ्ग्स् इत्यस्य वित्तीयप्रतिवेदने ज्ञायते यत् २०२३ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं देशस्य ९१ नगरेषु हैयिन् वेल्थ् इत्यस्य १८५ धनप्रबन्धनकेन्द्राणि १७४९ वित्तीयनियोजकाः च सन्ति २०२१ तमे वर्षे संयुक्तराज्ये हैयिन् होल्डिङ्ग्स् इत्यस्य सूचीकरणस्य प्रॉस्पेक्टस् इत्यस्मिन् हैयिन् वेल्थ् इत्यस्य वर्णनं “चीनस्य तृतीयं बृहत्तमं द्रुततमं च तृतीयपक्षीयधनप्रबन्धनसेवासङ्गठनम्” तथा च “अचलसंपत्तिनियत-आय-उत्पादानाम् बृहत्तमं घरेलुप्रदाता” इति कृतम्

स्थापनायाः १८ वर्षाणाम् अनन्तरं हैयिन् फॉर्च्यून् इत्यस्य अचानकं किमर्थं विस्फोटः अभवत् ?

एकस्याः धनप्रबन्धनसंस्थायाः एकः व्यक्तिः चाइना बिजनेस न्यूज इत्यस्मै विश्लेषणं कृतवान् यत् हैयिन् इत्यस्य धनउत्पादानाम् प्रारम्भिकसमस्याः २०२१ तमे वर्षे अचलसम्पत्कम्पनीनां विस्फोटात् आरभ्य भवितुं शक्नुवन्ति। २०२१ तः पूर्वं हैयिन् वेल्थ् इत्यस्य वित्तीय-उत्पादानाम् तलरेखा मूलतः अचल-सम्पत्-परियोजनासु निवेशिता भविष्यति । परन्तु यत् विचित्रं तत् अस्ति यत् यथा हैयिन् वेल्थ् इत्यत्र भारी पदस्थानानि येषां केचन स्थावरजङ्गमकम्पनयः जोखिमानां सम्मुखीभवन्ति स्म तथा हैयिन् वेल्थ् इत्यस्य महती प्रभावः न अभवत्, तथा च भुक्तिविषये गम्भीराः समस्याः न आसन् तस्मिन् समये उद्योगे केचन जनाः अनुमानं कृतवन्तः यत् कम्पनी "निधिपूल" इति चालनं कृतवती स्यात् ।

हैयिन् होल्डिङ्ग्स् इत्यस्य प्रॉस्पेक्ट्स् इत्यनेन ज्ञायते यत् २०२० तमस्य वर्षस्य जूनमासस्य अन्ते कम्पनीयाः निजीइक्विटी-उत्पादाः मुख्यतया रियल एस्टेट्-उत्पादाः निजी-इक्विटी-निधिः च सन्ति २०१८, २०१९, २०२० तमस्य वर्षस्य प्रथमार्धे च तस्य धनप्रबन्धनसेवाराजस्वस्य क्रमशः ७४.४%, ७८.८%, ८८.८% च अचलसम्पत्-उत्पादानाम् (अचल-सम्पत्-नियत-आयः, अचल-सम्पत्-इक्विटी-निवेशः इत्यादिभिः सह) प्राप्तः हैयिन् होल्डिङ्ग्स् इत्यस्य अनुसारं एते उत्पादाः एवरग्राण्डे, सुनाक् इत्यादीनां उत्तमऋणरेटिंग् युक्तानां सुप्रसिद्धानां बृहत्विकासकानाम् अचलसंपत्तिपरियोजनासु निवेशिताः सन्ति, येषां शर्ताः सामान्यतया ६ मासतः ३६ मासपर्यन्तं भवन्ति

परन्तु एवरग्राण्डे २०२१ तमस्य वर्षस्य सितम्बरमासे डिफॉल्ट् करणस्य अनन्तरं २०२२ तमस्य वर्षस्य मार्चमासे सुनाक् इत्यस्य डिफॉल्ट् इत्यस्य अनन्तरं हैयिन् वेल्थ् इत्यस्य बृहत्रूपेण अतिदेयस्य अनुभवः न अभवत् । हैयिन् वेल्थ् इत्यस्मिन् ५ वर्षाणां निवेशस्य अनुभवस्य व्यक्तिस्य अनुसारं एते ६ तः ३६ मासानां रियल एस्टेट् निजी इक्विटी उत्पादाः मूलतः सामान्यतया भुक्ताः भवन्ति, तथा च केचन पूर्वमेव भुक्ताः अपि भवितुम् अर्हन्ति

निवेशकैः प्रदत्तानां सामग्रीनां आधारेण २०२३ तः आरभ्य हैयिन् वेल्थ् इत्यनेन जारीकृतानां नूतनानां उत्पादानाम् प्रकारः अचलसंपत्ति-उत्पादानाम् आपूर्ति-शृङ्खला-वित्तीय-उत्पादानाम् कृते स्थानान्तरं करिष्यति "आपूर्तिशृङ्खलावित्तीयउत्पादानाम्" अन्तर्निहितसम्पत्तयः प्रायः मूलभूतव्यापारवस्तूनाम् अन्तर्गतं "प्राप्तलेखानां" आधारेण भवन्ति ।

परन्तु अस्मिन् वर्षे मेमासे केचन माध्यमाः तियानजिन्, निङ्गबो, झोउशान् च गत्वा एतासां अन्तर्निहितकम्पनीनां अन्वेषणं कृतवन्तः तेषां पञ्जीकृतपतेः, मेलपतेः च आधारेण परिणामाः सर्वे "एतादृशी कम्पनी न प्राप्ता" इति हैयिन् वेल्थ् इत्यनेन विक्रीयमाणानां वित्तीयपदार्थानाम् अन्तर्निहितसम्पत्त्याः गुणवत्ता अपि च प्रामाणिकता चिन्ताजनकम् अस्ति।

उपर्युक्ताः उद्योगविश्लेषकाः मन्यन्ते यत् अस्मात् चरणात् आरभ्य हैयिन् वेल्थ् "नवं ऋणं गृहीत्वा पुरातनं प्रतिदेय" इति बृहत्-परिमाणस्य "पूञ्जी-पूल"-प्रतिरूपस्य उपरि अवलम्बितुं चयनं करिष्यति इति उच्चसंभावना अस्ति परन्तु यथा यथा ब्याजः, विक्रय-आयोगः, ऐतिहासिक-अन्तर्निहित-सम्पत्त्याः हानिः इत्यादयः पूंजी-पूलस्य "निकासी" निरन्तरं कुर्वन्ति स्म, तथैव हैयिन्-धनसंकटः अन्ततः तालिकायां प्रसृतः