समाचारं

चीनीय-ई-वाणिज्यस्य ईर्ष्याम् अनुभवन्तः अमेरिकी-राजनेतारः बाइडेन्-महोदयेन लघुमूल्यानां संकुलानाम् कर-मुक्त-“लूपहोल्” बन्दं कर्तुं आग्रहं कुर्वन्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् लाई जियाकी] यथा यथा अमेरिकीनिर्वाचनं महत्त्वपूर्णपदे प्रविशति तथा तथा अमेरिकीकाङ्ग्रेसेन चीनसम्बद्धानां कतिपयानां विधेयकानाम् उपरि गहनरूपेण मतदानार्थं तथाकथितस्य "चीनसप्ताहस्य" व्यवस्था कृता अस्ति। अस्मिन् "चीनविरोधीसप्ताहे" अमेरिकनराजनेतारः अपि बहुधा "चीनपत्तेः" क्रीडन्ति ।

ब्रिटिश-रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं केचन अमेरिकी-डेमोक्रेटिक-काङ्ग्रेस-सदस्याः पुनः एकवारं राष्ट्रपति-बाइडेन्-इत्यनेन आग्रहं कृतवन्तः यत् सः स्वस्य कार्यकारी-शक्तेः उपयोगेन ११ सितम्बर्-दिनाङ्के लघु-मूल्यानां संकुलानाम् शुल्क-मुक्ति-तन्त्रे "लूपहोल्"-इत्येतत् प्लगं करोतु इति परन्तु अमेरिकीनिर्वाचनवर्षस्य महङ्गानि च सन्दर्भे अमेरिकीसर्वकारेण तत्क्षणमेव एतत् तन्त्रं निरस्तं कर्तुं कठिनं भविष्यति इति विश्लेषकाः सूचितवन्तः

अमेरिकीकायदानुसारं $८०० तः न्यूनमूल्याः, व्यक्तिभ्यः लक्षिताः च मालाः सीमाशुल्कनिरीक्षणं विना अमेरिकीशुल्कमुक्तरूपेण प्रवेशं कर्तुं शक्नुवन्ति । अर्ल् ब्लुमेनाउर, रोजा डेलाउरो, टॉम सुओज्जी इत्येतयोः नेतृत्वे डेमोक्रेटिक हाउस् सदस्याः दावान् कुर्वन्ति यत् चीनीय ई-वाणिज्यकम्पनयः फेन्टानिल् विक्रेतारः च "अवैधवस्तूनाम्" अमेरिकादेशे प्रवेशं कर्तुं एतस्य तन्त्रस्य उपयोगं कुर्वन्तु।

“लघुमूल्येन संकुलशुल्कमुक्तितन्त्रे ‘लूपहोल्’ बन्दं कर्तुं तात्कालिकता” यस्य माध्यमेन घातकं ओपिओइड् फेन्टानिल् बाईपास निरीक्षणं कर्तुं वितरितं भवति इति ते अमेरिकनगृहेषु "अमेरिकनानां वधः" इति पत्रे लिखितवन्तः लघु-मूल्यानां संकुलाः, विशेषतः चीनदेशात् आयाताः" अधिकांशं विद्यमानव्यापारनियमान् प्रवर्तनतन्त्रान् च परिहरन्ति, यथा "बलात् श्रमस्य" अमेरिकी-परीक्षा तथाकथितानां ३०१ शुल्कप्रावधानानाम्

घरेलुनिर्मातृणां प्रतिनिधित्वं कुर्वती राष्ट्रियवस्त्रसङ्गठनपरिषद् रायटर् इत्यस्मै अवदत् यत् shein सहितं द्रुत-फैशन-ई-वाणिज्य-कम्पनयः स्वस्य लघु-मूल्यकस्य संकुलस्य कृते धारा ३०१ परिहरितुं लघु-मूल्यक-पैकेज्-शुल्क-मुक्ति-तन्त्रस्य उपयोगं कुर्वन्ति संयुक्तराज्ये लघुमूल्यानां संकुलानाम् संख्या निरन्तरं वर्धते, प्रतिदिनं ४० लक्षाधिकाः । एसोसिएशनेन दावितं यत् गतवर्षे एतत् तन्त्रं उपयुज्य १ अर्बाधिकाः लघुमूल्यानां संकुलाः अमेरिकादेशे प्रविष्टाः, येन १८ अमेरिकीकारखानानि बन्दाः अभवन्

अमेरिकादेशस्य पेन्सिल्वेनिया-नगरस्य एकस्य गृहस्य द्वारे विदेशेभ्यः प्राप्ताः संकुलाः सञ्चिताः भवन्ति । एसोसिएटेड प्रेस

प्रतिवेदने दावितं यत् २०१४ तः लघुपार्सलशुल्कमुक्तितन्त्रस्य उपयोगेन आयातितानां वस्तूनाम् कुलमूल्यं दुगुणाधिकं जातम्, २०२३ तमे वर्षे २३.४ अरब अमेरिकीडॉलर् यावत् अभवत्, येन संयुक्तराज्यसंस्थायाः वैश्विकआयातस्य १२तमः बृहत्तमः वर्गः अभवत् चीनदेशात् आयातितानां एतादृशानां वस्तूनाम् मूल्यम् अपि अस्मिन् एव काले दुगुणाधिकं जातम्, ४.६ अब्ज डॉलरं यावत् अभवत्, अतः अष्टमः बृहत्तमः आयातवर्गः अभवत्

ब्रिटिश-"अर्थशास्त्रज्ञस्य" पूर्वप्रतिवेदनानुसारं विदेशात् स्मृतिचिह्नानि गृहं आनयन्तः अमेरिकनपर्यटकानाम् कष्टं न्यूनीकर्तुं अमेरिकी-काङ्ग्रेस-पक्षेण १९३० तमे दशके एतत् छूटं स्थापितं २०१६ तमे वर्षे अमेरिकी-काङ्ग्रेस-पक्षेण १९३० तमे वर्षे शुल्क-अधिनियमस्य धारा ३२१ संशोधनं कृत्वा लघुकर-मुक्तस्य न्यूनतम-राशिः २०० अमेरिकी-डॉलर्-तः ८०० अमेरिकी-डॉलर्-पर्यन्तं वर्धिता । हाङ्गकाङ्ग-आङ्ग्ल-माध्यमेन "दक्षिण-चाइना-मॉर्निङ्ग-पोस्ट्"-इत्यनेन सूचितं यत् अस्य अर्थः अस्ति यत् विश्वस्य सर्वेभ्यः कोटि-कोटि-लघु-सङ्कुलाः शुल्क-मुक्त-मार्गेण सीमाशुल्क-माध्यमेन शीघ्रमेव अमेरिका-देशे प्रवेशं कर्तुं शक्नुवन्ति अमेरिकी सीमाशुल्कस्य कृते एतेन प्रशासनिकव्ययः न्यूनीकरोति, परन्तु लघुमूल्यकसङ्कुलशुल्कमुक्तिं उपयुज्य अमेरिके प्रविशन्तीनां मालानाम् संख्या अपि उच्छ्रितवती अस्ति, यत् महामारीकाले ई-वाणिज्यस्य विस्फोटकवृद्ध्या चालितम् अस्ति

एतेन अमेरिकनराजनेतारः कष्टं प्राप्नुवन्ति । यथासाधारणं ते चीनदेशाय दोषं दत्तवन्तः। २०२३ तमस्य वर्षस्य मे-मासस्य आरम्भे एव ट्रम्प-प्रशासनकाले संरक्षणवादी व्यापार-अधिकारी रोबर्ट् लाइट्हाइजर् इत्यनेन प्रतिनिधिसभायाः समक्षं अस्य विषयस्य शिकायतां कृतम् । गतवर्षस्य जूनमासे अमेरिकी-रिपब्लिकन-सीनेटरः बिल् कैसिडी (बिल् कैसिडी) तथा डेमोक्रेटिक-सीनेटरः टैमी बाल्ड्विन् च "डी मिनिमिस् रिसिप्रोसिटी एक्ट्" (डी मिनिमिस् रिसिप्रोसिटी एक्ट्) इति प्रवर्तनं कृतवन्तौ, यस्य तेषां दावाः आसन् यत् एतत् "लूपहोल्" चीनीयकम्पनीभिः अवैधव्यापारस्य प्रवर्धनार्थं उपयुज्यते स्म , औषधविक्रयणं, "अमेरिकनानां मृत्योः परिणामः" च ।

अस्मिन् वर्षे फेब्रुवरी-मार्च-मासेषु अनेके डेमोक्रेटिक-सीनेटर्-सदस्याः अपि बाइडेन्-महोदयाय एकस्य पश्चात् अन्यस्य पत्रं लिखितवन्तः, यत् "लघु-मुक्ति-समाधानं" कर्तुं कार्यकारी-शक्तिं प्रयोक्तुं आह्वानं कृतवन्तः, यत् एतत् तन्त्रम् अमेरिकन-उपभोक्तृणां हानिं करोति, निर्मातृणां, श्रमिकाणां, स्थानीयानां च हितस्य हानिं करोति इति दावान् कृतवन्तः समुदायाः "अवैधवस्तूनि" संयुक्तराज्ये प्रवेशं कर्तुं अनुमतिं दत्तवन्तः।

विदेशतः प्रत्यक्षतया निर्यातितानि $800 तः न्यूनमूल्यानि संकुलाः सीमाशुल्कस्य अधीनाः न भवन्ति तथा च अमेरिकी सीमाशुल्कस्य परीक्षणस्य अधीनाः दुर्लभाः भवन्ति । एसोसिएटेड प्रेस

लघुमूल्यानां संकुलानाम् शुल्कमुक्तितन्त्रस्य उन्मूलनार्थं विधानं पारयितुं व्हाइट हाउसः बहु परिश्रमं कुर्वन् आसीत् रायटरस्य संवाददातारः व्हाइट हाउसस्य प्रवक्त्रेण सह टिप्पण्यार्थं सम्पर्कं कर्तुं प्रयतन्ते स्म किन्तु प्रकाशनात् पूर्वं प्रतिक्रियां न प्राप्तवन्तः।

दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यनेन अस्मिन् वर्षे फेब्रुवरीमासे एकस्मिन् प्रतिवेदने सूचितं यत् यद्यपि एतेषां विधेयकानाम् समर्थनं उभयपक्षेभ्यः अस्ति तथापि विश्लेषकाः मन्यन्ते यत् निर्वाचनवर्षस्य राजनीतिः, व्यस्तकार्यक्रमस्य सम्मुखे विभक्तेन अमेरिकीकाङ्ग्रेसेन सह मिलित्वा, तस्य कृते कठिनतां जनयिष्यति एतादृशानि विधेयकानि पारितव्यानि।

न केवलं चीनीय-ई-वाणिज्य-कम्पनयः लघु-मूल्यक-संकुलस्य शुल्क-मुक्ति-तन्त्रस्य लाभं लभन्ते, अपितु अमेजन-वालमार्ट-आदीनि अमेरिकन-कम्पनयः अपि एतस्य तन्त्रस्य लाभं गृहीत्वा मालस्य आयातं कुर्वन्ति |. वैश्विकवस्त्र-परिधान-उद्योगस्य अध्ययनं कुर्वन् डेलावेर्-विश्वविद्यालयस्य प्राध्यापकः शेङ्ग-लुः अवदत् यत् लघु-पैकेज-शुल्क-मुक्ति-तन्त्रात् लाभं प्राप्यमाणाः अमेरिकी-कम्पनयः अस्य तन्त्रस्य निरसनार्थं अमेरिकी-सर्वकारस्य कदमस्य प्रतिरोधं कर्तुं शक्नुवन्ति, अमेरिकी-सर्वकारस्य अपि अभावः अस्ति नीतिपरिवर्तनस्य सम्भाव्यप्रभावस्य आकलनाय पर्याप्तदत्तांशः।

"यदा राजनेतारः निर्णयं कुर्वन्ति यत् तेषां पुनः निर्वाचनं प्राप्तुं किमपि साहाय्यं करिष्यति वा इति तदा तेषां कृते अमेरिकनग्राहकाः किं इच्छन्ति इति वदन्ति तथा च ते वास्तवतः किं इच्छन्ति इति एण्डी इति भेदं चिन्तयितुं अर्हन्ति त्साय) उक्तवान् यत् अमेरिकीनिर्वाचनवर्षेषु सामान्यतया किमपि नियमं पारितं कर्तुं कठिनं भवति केचन अमेरिकनग्राहकाः चीनदेशस्य विरुद्धं कठोरं वृत्तिम् अपि ग्रहीतुं इच्छन्ति, परन्तु ते सस्तानि वस्तूनि अपि इच्छन्ति, विशेषतः विगतवर्षद्वये, यदा मुद्रा अमेरिकादेशे महङ्गानि सर्वदा महती समस्या आसीत् ।

राष्ट्रीयविदेशव्यापारपरिषद् रायटर्-पत्रिकायाः ​​चेतावनीम् अयच्छत् यत् "लघुपैकेज्-शुल्कमुक्तिं दुर्बलं कृत्वा उपभोक्तृभ्यः अरब-अरब-डॉलर्-रूप्यकाणां व्ययः भविष्यति, सीमाशुल्कस्य कृते अधिकं वित्तपोषणस्य आवश्यकता भविष्यति, सीमाप्रवर्तनस्य वर्धनस्य आवश्यकता भविष्यति तथा च बन्दरगाहसुरक्षासुधारः सहायतां न करिष्यति।