समाचारं

सिम्बा इत्यस्य कुआइशौ खातेः लाइव स्ट्रीमिंग् प्रतिबन्धस्य प्रतिक्रियां सिन्क्सुआन् इत्यनेन दत्तवती यत् एतेन क्षतिपूर्तिः प्रभाविता न भविष्यति, उपभोक्तृभ्यः च क्षतिपूर्तिः पूर्वमेव प्राप्ता अस्ति ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एंकरस्य सिम्बा इत्यस्य लाइव प्रसारणस्य प्रतिबन्धस्य आधिकारिकरूपेण प्रतिक्रियाम् अददात् सिन्क्सुआन् समूहः ।

१२ सेप्टेम्बर् दिनाङ्के एंकर सिम्बा इत्यस्य मूलकम्पनी सिन्क्सुआन् ग्रुप् इत्यनेन द पेपर इत्यस्य संवाददातारं प्रति अनन्यतया प्रतिक्रिया दत्ता यत् यद्यपि सिम्बा इत्यस्य खातं प्रतिबन्धितम् अस्ति तथापि क्षतिपूर्तिः अद्यापि दीयते, केचन उपभोक्तारः गतरात्रौ क्षतिपूर्तिं प्राप्तवन्तः। परन्तु अन्यपक्षः न प्रकटितवान् यत् सिम्बा कदा अनब्लॉक् भविष्यति।

सामाजिकमाध्यममञ्चानां अनुसारं बहवः नेटिजनाः स्वस्य खातेः नवीनतमस्य विडियोस्य टिप्पणीक्षेत्रे xinxuan इत्यस्य ग्राहकसेवायाः सह वार्तालापानां स्क्रीनशॉट् स्थापितवन्तः। स्क्रीनशॉट् दर्शयति यत् यदा उपभोक्तारः "meicai braised pork" तथा "moutai" इत्यादीन् कीवर्डं प्रेषयन्ति तदा xinxuan इत्यस्य ग्राहकसेवा "उद्योगस्य शोकसंवेदना" प्रदातुं उत्तरं दास्यति।

मौटाई इत्येतत् उदाहरणरूपेण गृहीत्वा सिन्क्सुआन् ग्राहकसेवा अवदत् यत् येषां जनानां राशिचक्रं शशवर्षम् अस्ति तेषां कृते मौटाई इत्यस्मै ९,००० युआन् शोकधनं प्रदास्यति। विशिष्टा आदेशसूचना प्रमाणं च आवश्यकं भवति, भवान् स्वस्य मोबाईलफोनसङ्ख्यायाः आधारेण पुनरागमनं कर्तुं शक्नोति। अचारशाकैः सह ब्रेज्ड् शूकरमांसस्य कृते १८८ युआन्-रूप्यकाणां सान्त्वना-देयता प्रदत्ता भविष्यति । संवाददाता परीक्षणं कृत्वा अवगच्छत् यत् उपर्युक्तसूचना खलु प्राप्तुं शक्यते।

वेइबो इत्यत्र बहवः नेटिजनाः मौटाई इत्यस्य ९,००० युआन्-रूप्यकाणां भुक्तिविषये सूचनां अपि स्थापितवन्तः ।

ज्ञातव्यं यत् सिम्बा इत्यस्य क्षतिपूर्तिषु सम्बद्धं मौटाई, मेइकाई च ब्रेज्ड् मांसं सम्यक् तानि उत्पादनानि सन्ति, येषां विषये थ्री मेषः पूर्वं मीडियाद्वारा उजागरितवान् आसीत्, तस्मिन् समये थ्री मेषः माओताई इत्यस्य विक्रयणस्य आरोपं कृतवान् आसीत्, नकली उत्पादानाम् विषये विवादे च सम्मिलितः आसीत् , तथा च अवैधरूपेण प्रयुक्तानि उत्पादनानि ब्रेज्ड् शूकरमांसम्।

११ सेप्टेम्बर् दिनाङ्के सिम्बा-संस्थायाः कुआइशौ-लेखेन दर्शितं यत् तस्य मुखपृष्ठे दृश्यते यत् लाइव-प्रसारण-कार्यं अवरुद्धम् अस्ति, परन्तु तस्य डौयिन्-मञ्चस्य लाइव-प्रसारण-कार्यं न प्रभावितम् प्रेससमयपर्यन्तं तस्य मुखपृष्ठम् अद्यापि अवरुद्धम् अस्ति ।

पूर्वं सिम्बा अन्यः एंकरः "क्रेजी लिटिल् याङ्ग" इत्यनेन सह रोमयुक्तकेकडानां घटनायाः विषये विवादः आसीत्, परन्तु ब्राण्ड् लिटिल् याङ्ग् इत्यस्मै समानं मूल्यं दातुं असफलः अभवत् ।

तदनन्तरं पक्षद्वये विवादः अभवत् । सितम्बर्-मासस्य ३ दिनाङ्के सिम्बा इत्यनेन लाइव्-प्रसारण-कक्षे तानि उत्पादानि सूचीकृतानि येषां कृते "त्रि-मेषः" (xiao yang ge इत्यस्य मूलकम्पनी) विक्रय-पश्चात् समस्याः विक्रीतवती, तथा च xiao yang ge -इत्यस्मै चेतावनीम् अयच्छत् यत्, "यदि xiao yang ge इत्यनेन न विक्रीतम्" इति उपभोक्तृभ्यः क्षमायाचनां, क्षतिपूर्तिः च, अहं क्षतिपूर्तिं दातुं १० कोटिरूप्यकाणां उपयोगं कर्तुं इच्छुकः अस्मि तथा च याङ्गभ्राता कथं व्यापारः कर्तव्यः उपभोक्तृणां योग्यः भवितुम् अर्हति इति च शिक्षितुं इच्छुकः अस्मि

ततः परं सिम्बा इत्यनेन बहुवारं पुनः उक्तं यत् क्षतिपूर्तिरूपेण १० कोटि युआन् दातुं आवश्यकता अस्ति । १० सितम्बर् दिनाङ्कस्य सायं सिम्बा इत्यनेन लघुः भिडियो पूर्वावलोकनः प्रकाशितः यत् "सितम्बर् ११ दिनाङ्के रात्रौ ८ वादने लाइव प्रसारणं आरभ्यते, तथापि क्षतिपूर्तिं कर्तुं १० कोटिः नगदः स्यात् तथापि यतः लाइव प्रसारणकार्यं प्रतिबन्धितम् आसीत्, तस्मात् लाइव प्रसारणं कर्तुं शक्नोति स्म यथानिर्धारितं न कर्तव्यम्।

ज्ञातव्यं यत् ग्रे डॉल्फिन् इत्यस्य आँकडानुसारं अद्यतनस्य "क्रेजी लिटिल् याङ्ग" इत्यस्य लाइव् प्रसारणकक्षस्य एकमासस्य अन्तः १४.८ लक्षं अनुयायिनः, एकसप्ताहस्य अन्तः च प्रायः ८,००,००० अनुयायिनः नष्टाः अभवन्, प्रेससमयपर्यन्तं कुलम् अनुयायिनां संख्या १२० अस्ति प्रयुतहर्ट्स्।

अस्य जनमतविवादस्य विषये यत्र याङ्गः भ्राता अस्ति तस्य त्रिमेषसमूहस्य प्रतिक्रिया न दत्ता।