समाचारं

शेवरलेट् कार्वेट् ज़ोरा "राक्षस" सुपरकारः प्रकाशितः, यस्य शक्तिः १२०० अश्वशक्तिः अधिका भविष्यति इति अपेक्षा अस्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news इत्यनेन सितम्बर् १२ दिनाङ्के, ऑटोमोटिव् मीडिया कार्स्कूप्स् इत्यनेन कालः (सितम्बर् ११ दिनाङ्के) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र शेवरलेट् कार्वेट् ज़ोरा सुपरकारः नुर्बर्ग्रिङ्ग्-पट्टिकायां दृष्टः इति समाचारः कृतः

शेवरलेट् इत्यनेन षड् सप्ताहपूर्वं नूतनं corvette zr1 इति वाहनं प्रदर्शितम्, यत्र १,०६४ अश्वशक्तिः ८२८ पाउण्ड्-फीट् (१,१२२ एनएम) टोर्क् च अस्ति, तथा च कम्पनी zr1 इत्यस्मात् उपरि c8 मॉडल् प्रक्षेपणस्य योजनां कुर्वती अस्ति

सूत्रेषु उक्तं यत् अस्मिन् समये कुलम् ४ कार्वेट् ज़ोरा सुपरकाराः प्राप्ताः, प्रत्येकस्मिन् कारस्य पृष्ठभागस्य खिडक्यां पीतवर्णीयः स्टिकरः भवति, यस्य अर्थः अस्ति यत् कारः संकरशक्तिप्रणाल्या सुसज्जितः अस्ति

शेवरलेट् इत्यनेन zr1 इत्यस्य प्रक्षेपणसमये संकेतः दत्तः यत् एतत् इञ्जिनस्य क्षमताम् अधिकं उपयोक्तुं शक्नोति इति । ई-रे इत्यस्य विद्युत्मोटरः सम्प्रति १६० अश्वशक्तिं १२५ पाउण्ड्-फीट् टोर्क् (१६९ एनएम) च उत्पादयति, यदि शेवरलेट् lt7 इत्येतत्, कथयतु, १,१०० अश्वशक्तिं यावत् वर्धयति तर्हि आउटलेट् अनुमानं करोति यत् ज़ोरा इत्यस्य उत्पादनं प्रायः १,२५० अश्वशक्तिं यावत् प्राप्तुं शक्नोति

दृग्गतरूपेण एते आद्यरूपाः zr1 इत्यस्मात् बहु भिन्नाः न सन्ति । अग्रभागस्य स्टाइलिंग् बहुधा समानं भवति, यद्यपि अग्रे अधरं किञ्चित् बृहत्तरं भवितुम् अर्हति । पार्श्वपृष्ठपक्षयोः परिवर्तनं सीमितं भवति, समानं दृश्यते च । it home इत्यनेन प्रासंगिकानि चित्राणि निम्नलिखितरूपेण संलग्नं भवति।