समाचारं

न्यूयोर्कनगरे ९/११ इत्यस्य २३ वर्षाणि पूर्णानि भवन्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, न्यूयॉर्क, सितम्बर् ११ (रिपोर्टरः वाङ्ग फैन्) ११ तमे स्थानीयसमये अमेरिकादेशस्य न्यूयॉर्कनगरस्य विश्वव्यापारकेन्द्रविरासतां प्लाजा इत्यत्र "९·११" आतङ्कवादीनाम् आक्रमणानां पीडितानां शोकं कर्तुं सहस्राणि जनाः एकत्रिताः आसन् २३ वर्षपूर्वम् ।

स्मरणसमारोहे उपस्थितानां पीडितानां बन्धुजनानाम् अतिरिक्तं अमेरिकीराष्ट्रपतिः बाइडेन्, उपराष्ट्रपतिः हैरिस्, पूर्वराष्ट्रपतिः ट्रम्प इत्यादयः अपि आसन् । यथा वर्तमान-पूर्वराष्ट्रपतिः, तथैव २०२४ तमे वर्षे अमेरिकीनिर्वाचनस्य कृते उभयपक्षस्य राष्ट्रपतिपदस्य उम्मीदवाराः उपस्थिताः आसन्, अमेरिकीमाध्यमेन एतत् "राष्ट्रपतिप्रचारस्य रङ्गैः परिपूर्णं वार्षिकोत्सवम्" इति वर्णितम्

स्थानीयसमये ११ सितम्बर् दिनाङ्के न्यूयॉर्कनगरस्य विश्वव्यापारकेन्द्रस्य हेरिटेजप्लाजा इत्यत्र "९·११" इति घटनायाः २३ वर्षस्य स्मरणं कृतम् अमेरिकीराष्ट्रपतिः बाइडेन्, उपराष्ट्रपतिः हैरिस्, पूर्वराष्ट्रपतिः ट्रम्प इत्यादयः उपस्थिताः आसन् । चीन न्यूज सर्विस इत्यस्य संवाददाता लिओ पान इत्यस्य चित्रम्

प्रायः ८:४० वादने न्यूयॉर्कनगरस्य पुलिसाधिकारिभिः अग्निशामकैः च निर्मितः एकः सम्मानरक्षकः अमेरिकनध्वजं उच्चैः धारयन् मञ्चे गतः, ततः स्मारकसमारोहः आधिकारिकतया आरब्धः ८:४६ वादने शोकघण्टा ध्वनितवती, प्रेक्षकाः क्षणं मौनं कृतवन्तः । तदनन्तरं पीडितानां बन्धुजनप्रतिनिधिभिः मञ्चं गृहीत्वा क्रमेण सर्वेषां पीडितानां नामानि पठितानि।

"वयं भवन्तं कदापि न मिलितवन्तः, परन्तु वयं भवन्तं सर्वदा स्मरामः।" कर्तव्यं, ते हेनरी इत्यस्य दयालुतां हास्यं च सर्वदा स्मरिष्यन्ति, तस्य कथां जनान् कथयिष्यन्ति च।

"अहं भवन्तं प्रतिदिनं स्मरामि। भवन्तः मां सर्वात्मना प्रेम्णः विषये शिक्षयन्ति स्म।" जीवनस्य यथार्थः अर्थः । सा न्यूयॉर्कनगरं धन्यवादं दत्तवती यत् सः ९/११ इत्यस्य पीडितानां स्मरणार्थं निरन्तरं कार्यक्रमान् आयोजयति।

पूर्ववर्षेषु इव स्मरणसमारोहे षट् मौनस्य क्षणाः आसन्, ये "९·११"-प्रसङ्गे षट् समयबिन्दवः अनुरूपाः आसन् २००१ तमे वर्षे सेप्टेम्बर्-मासस्य ११ दिनाङ्के ८:४६ वादने न्यूयॉर्कनगरस्य विश्वव्यापारकेन्द्रस्य उत्तरगोपुरे यात्रीविमानं ९:०३ वादने दक्षिणगोपुरे आघातं कृतवान्;पञ्चकोण९:५९ वादने यात्रिकविमानेन आहतः, दक्षिणगोपुरं १०:०३ वादने, पेन्सिल्वेनिया-देशस्य शङ्क्स्विल्-नगरे एकं यात्रीविमानं पतितम्, उत्तरगोपुरं पतितम्; सम्पूर्णे घटनायां आतङ्कवादिनः चत्वारि यात्रीविमानानि अपहृत्य प्रायः ३००० जनाः मृताः ।

न्यूयॉर्कनगरस्य "९·११" इति राष्ट्रियस्मारकसङ्ग्रहालयस्य एकः कर्मचारी चीनसमाचारसेवायाः संवाददात्रे अवदत् यत् २०१२ तमे वर्षात् आरभ्य विश्वव्यापारकेन्द्रस्य खंडहरप्लाजा इत्यत्र आयोजिते स्मारकसमारोहे पीडितानां बन्धुजनानाम् पठनस्य प्रारूपं निर्धारितम् अस्ति एकैकशः पीडितानां नामानि बहिः। ततः पूर्वं राष्ट्रपतिः अन्ये च अधिकारिणः काव्यं वा स्वातन्त्र्यघोषणा वा पाठयितुं शक्नुवन्ति स्म, परन्तु अधुना ते केवलं उपस्थिताः भवन्ति, भाषणं वा न पाठयन्ति वा न ददति।

स्थानीयसमये ११ सितम्बर् दिनाङ्के न्यूयॉर्कनगरस्य विश्वव्यापारकेन्द्रस्य हेरिटेजप्लाजा इत्यत्र "९·११" इति घटनायाः २३ वर्षस्य स्मरणं कृतम् चित्रे "९·११"-घटनायाः पीडितानां बन्धुजनानाम् प्रतिनिधिभिः मञ्चं गृहीत्वा क्रमेण पीडितानां नामानि पठन्तः दृश्यन्ते । चीन न्यूज सर्विस इत्यस्य संवाददाता वाङ्ग फैन् इत्यस्य चित्रम्

एसोसिएटेड् प्रेस-पत्रिकायाः ​​समाचारः अस्ति यत् पीडितानां बन्धुजनानाम् कृते राजनीतिः एव सर्वाधिकं चिन्ता नास्ति । राष्ट्रपतिनिर्वाचनपञ्चाङ्गस्य परवाहं न कृत्वा ९/११ स्मरणस्य आयोजकाः पीडितानां सम्मानार्थं ध्यानं स्थापयितुं प्रयतन्ते। अन्तिमेषु वर्षेषु अधिकाधिकाः युवानः अस्मिन् समारोहे उपस्थिताः सन्ति, "अहं भवन्तं कदापि न दृष्टवान्" इति बहुधा श्रूयमाणा वाणी अभवत्, या पीढीतः पीढौ परिवर्तते स्मृतयः प्रसारयितुं "कदापि न विस्मरन्तु" इति सुनिश्चितं कर्तुं पूर्वस्मात् अपि अधिकं महत्त्वपूर्णम् अस्ति ।

स्मरणसमारोहस्य अनन्तरं अपराह्णे विश्वव्यापारकेन्द्रविरासतां प्लाजा पुनः सर्वेषां कृते उद्घाटितम्। तस्मिन् एव दिने न्यूयॉर्कनगरे आयोजितेषु "९·११" इति स्मारककार्यक्रमेषु लिङ्कन् सेण्टरस्य फाउण्टेन् स्क्वेर् इत्यत्र मृतस्य स्मृतौ नृत्यप्रदर्शनम् अपि अभवत्, अग्निसंग्रहालये माल्यार्पणसमारोहः, चर्चस्य घण्टानां ध्वनिः अपि अभवत् नगरम्, तथा "ग्राउण्ड् जीरो" इत्यस्य समीपे "ट्विन टॉवर" इत्यस्य नीलवर्णीयस्य प्रतीकस्य प्रकाशः दीपस्तम्भाः इत्यादयः। (उपरि)