समाचारं

जुनिचिरो कोइजुमी प्रथमवारं लिबरल् डेमोक्रेटिक पार्टी अध्यक्षपदार्थं स्वपुत्रस्य उम्मीदवारीविषये वदति यत् सः निर्वाचने हारितवान् अपि तस्य अनुभवः भविष्यस्य कृते सञ्चयः भविष्यति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] जापानस्य फूजी न्यूज नेटवर्क् तथा टोक्यो ब्रॉडकास्टिंग् कार्पोरेशन इत्येतयोः प्रतिवेदनानां आधारेण जापानस्य पूर्वप्रधानमन्त्री जुनिचिरो कोइजुमी इत्यनेन सायंकाले पत्रकारैः सह साक्षात्कारे स्वपुत्रस्य शिन्जिरो कोइजुमी इत्यस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षपदस्य उम्मीदवारीविषये प्रथमवारं टिप्पणी कृता 11 सितम्बर के। सः अवदत् यत्, "यतो हि भवता निर्वाचितः भवितुम् निर्णयः कृतः, तस्मात् भवता परिश्रमः करणीयः। भवता हारितेऽपि सः (अनुभवः) भविष्यस्य सञ्चयः भविष्यति।"

जुनिचिरो कोइजुमी इत्यस्य साक्षात्कारः ११ सितम्बर् दिनाङ्के सायं पत्रकारैः कृतः । जापानीमाध्यमेभ्यः चित्रम्

समाचारानुसारं जुनिचिरो कोइजुमी इत्यनेन उक्तं यत् सः स्वपुत्रेण सह भोजनकाले वर्तमाननिर्वाचनस्य विषये चर्चां कृतवान् सः स्वपुत्रं प्रति अवदत् यत् "अहं मन्ये भवान् अद्यापि किञ्चित् युवा अस्ति, तस्मात् भवता ५० वर्षाणां अनन्तरं तस्य विषये विचारः करणीयः। परन्तु (धावनं कर्तुं वा" इति निर्वाचनार्थं) स्वयमेव कुरु।" निर्णयं कुरु, त्वं प्रौढः असि।" जुनिचिरो कोइजुमी इत्यस्य मते शिन्जिरो कोइजुमी इत्यस्य उपरिष्टात् टिप्पण्याः प्रतिक्रियारूपेण "किञ्चित् स्मितं कृत्वा मौनम् अभवत्" । कोइजुमी जुनिचिरो इत्यनेन अपि दावितं यत् कोइजुमी शिन्जिरोः तस्य उम्मीदवारीविषये तस्मै न निवेदितवान्, न च सः तं आहूतवान् ।

प्रतिवेदनानुसारं वर्तमानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनस्य विषये यदा पृष्टः तदा जुनिचिरो कोइजुमी इत्यनेन उक्तं यत्, "एतत् इदानीं किमपि न अस्ति यस्मिन् मया संलग्नता कर्तव्या। अहं राजनीतितः निवृत्तः अस्मि। पुत्रस्य उम्मीदवारीविषये जुनिचिरो कोइजुमी अवदत् यत्, "यतो हि भवता धावनस्य निर्णयः कृतः, अतः भवता परिश्रमः करणीयः। यदि भवता हारिता अपि, सः (अनुभवः) भविष्यस्य कृते सञ्चयः भविष्यति।

जापानीमाध्यमानां पूर्वसमाचारानुसारं वर्तमानलिबरलडेमोक्रेटिकपक्षस्य राष्ट्रपतिनिर्वाचनसम्बद्धे निर्वाचनप्रबन्धनसमित्याः निर्वाचनघोषणा १२ सितम्बर् दिनाङ्के भविष्यति, निर्वाचनमतदानं गणना च २७ सितम्बर् दिनाङ्के भविष्यति। सम्प्रति नव जनाः लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचने भागं ग्रहीतुं घोषितवन्तः। लिबरल् डेमोक्रेटिक पार्टी इत्यस्य वर्तमानः अध्यक्षः जापानीप्रधानमन्त्री च फुमियो किशिडा च गतमासे घोषितवान् यत् सः पदं न निर्वाचयिष्यति इति।