समाचारं

अमेरिकीसैन्यं जापानदेशे मध्यमदूरपर्यन्तं क्षेपणास्त्रप्रणालीं नियोजयिष्यति वा? जखारोवा - यदि अमेरिका-जापान-देशयोः आक्रमणं भवति तर्हि चीन-रूस-योः मध्ये मिलित्वा भविष्यति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् qi qian] रूसी tass तथा reuters इति रिपोर्ट्-अनुसारं 11 सितम्बर् दिनाङ्के स्थानीयसमये रूसीविदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन उक्तं यत् यदि अमेरिकादेशः "मध्यम-परिधि-क्षमता"-प्रक्षेपण-प्रणालीं ("typhon" इति अपि ज्ञायते " अथवा "typhoon" मध्यम-परिधि-क्षेपणास्त्र-प्रणाली), रूस-चीन-देशयोः "द्विगुण-प्रति-आक्रमणं" भविष्यति, अयं च प्रति-आक्रमणं कथमपि राजनैतिक-स्तरं यावत् सीमितं नास्ति

तस्मिन् दिने पत्रकारसम्मेलने यदा अमेरिकादेशेन जापानदेशे मध्यमदूरपर्यन्तं क्षेपणास्त्रप्रणालीनां सम्भाव्यनियोजनस्य विषये पृष्टः तदा जखारोवा प्रतिवदति स्म यत् "अहं भवन्तं स्मारयितुम् इच्छामि यत् मास्को-बीजिंग-देशः च अमेरिका-देशस्य द्वय-निरोधस्य प्रतिक्रियां क 'द्विगुणप्रतिक्रमणम्' ”

सा अवदत् यत् - "स्पष्टतया चीन-रूस-देशयोः अधिकाधिक-अति-गम्भीर-क्षेपणास्त्र-धमकीनां उद्भवस्य प्रतिक्रिया भविष्यति, प्रतिक्रिया च राजनैतिक-स्तरात् दूरम् अस्ति । एतत् उभयदेशैः बहुवारं पुष्टिः कृता अस्ति यत् देशद्वयं न दास्यति इति अमेरिकादेशेन एतादृशानां कार्याणां अनुमतिः दत्तः चेत् तस्य स्वकीयाः राष्ट्रियसुरक्षायाः रक्षाक्षमतायाः च दुर्बलता भविष्यति ।

जखारोवा इत्यनेन अग्रे बोधितं यत् अमेरिकादेशस्य अन्येषु देशेषु क्षेपणास्त्रनियोजनस्य स्पष्टं उद्देश्यं वर्तते। सा सूचितवती यत् "मम मते परिणामाः अपि तथैव स्पष्टाः सन्ति। एते उपायाः स्पष्टतया अमेरिकादेशस्य कृते एव विनाशकारीः सन्ति, तथा च ते क्षेत्रस्य कृते अपि विनाशकारीः सन्ति, क्षेत्रीयतनावः वर्धयिष्यन्ति च।

तदतिरिक्तं जखारोवा इत्यनेन पुनः उक्तं यत् चीन-रूस-रणनीतिकसाझेदारीयां "आक्रामकप्रकृतिः" नास्ति । सा अवदत्- "अस्माकं सम्बन्धाः तृतीयदेशानां विरुद्धं न सन्ति... द्विगुणः पुशबैक् एतेन सह असङ्गतः नास्ति। एषा रक्षात्मका स्थितिः, न तु अन्यदेशानां विरुद्धं उपक्रमः। परन्तु यदि कश्चन देशः अस्माकं विरुद्धं आक्रामकं आक्रमणनीतिं अनुसरणं करोति तर्हि we किमर्थं न स्वक्षमताम् एकाग्रं कृत्वा सम्यक् प्रतिहत्यां न ददति?"

अन्तिमेषु वर्षेषु अमेरिकादेशः सैन्यशक्तिं बहिः प्रादेशिकक्षेत्रेषु प्रक्षेपणं निरन्तरं कुर्वन् अस्ति । अस्मिन् वर्षे एप्रिलमासे अमेरिकीसेना फिलिपिन्स्-देशे "ऐतिहासिक-प्रथमवारं" "मध्यम-परिधि-क्षमता"-प्रक्षेपण-प्रणाल्याः परिनियोजनस्य घोषणां कृतवती, तत् कदमम् "माइलस्टोन्" इति च आह्वयत्

जखारोवा इत्यनेन उपर्युक्तप्रतिक्रियां निर्गन्तुं पूर्वं ७ सितम्बर् दिनाङ्के जापानी-आङ्ग्लभाषायाः मीडिया "जापान टाइम्स्" इति वृत्तपत्रेण ज्ञापितं यत् अमेरिकीसेनासचिवः क्रिस्टीना वर्मुथ् इत्यनेन पूर्वं एकस्मिन् कार्यक्रमे उक्तं यत् सा गतमासे जापानदेशं गता इति सेनायाः बहुक्षेत्रीयकार्यदलस्य तैनाती आसीत् तदा चर्चा कृता । समाचारानुसारं बहुक्षेत्रीयकार्यदलं "मध्यमपर्यन्तं समर्थं क्षेपणास्त्रप्रणाली"युक्तं नूतनं बलम् अस्ति ।

२८ जुलै दिनाङ्के अमेरिका-जापानयोः विदेशमन्त्रिणः (विदेशमन्त्रिणः) रक्षामन्त्रिणः (रक्षामन्त्रिणः) च टोक्योनगरे तथाकथितं "२+२ वार्ताम्" कृतवन्तः येन जापानीयानां आज्ञानियन्त्रणरूपरेखायाः समायोजनस्य पुष्टिः कृता जापानदेशे स्थितानां आत्मरक्षाबलानाम् अमेरिकीसैन्यस्य च, तथैव उपकरणानां, आपूर्तिनां च इत्यादिषु सुरक्षाक्षेत्रेषु सहकार्यं च।

संयुक्तराज्यसंस्थायाः जापानेन च संयुक्तवक्तव्ये पुष्टिः कृता यत् जापानदेशे स्थितं अमेरिकीसैन्यं "एकीकृतसेनाकमाण्डं" स्थापयिष्यति यत् आगामिवर्षस्य आरम्भे जापानेन "एकीकृतसञ्चालनकमाण्ड्" इत्यस्य स्थापनायाः सङ्गमेन सेनायाः एकरूपरूपेण आज्ञां दातुं स्थायीसङ्गठनरूपेण स्थापिता भविष्यति , नौसेना तथा वायु आत्मरक्षा सेना। तदतिरिक्तं अमेरिका-जापान-देशयोः "विस्तारित-निवारण-" विषये प्रथमा मन्त्रि-समागमः अपि अभवत् यस्मिन् अमेरिका-देशः परमाणु-शस्त्र-युद्ध-क्षमतायाः माध्यमेन जापानस्य रक्षणे भागं गृह्णाति, गठबन्धनस्य निवारण-प्रतिक्रिया-सुधारार्थं आन्तरिक-विदेशीय-देशेभ्यः निकट-सहकार्यं प्रदर्शयति क्षमताम् ।

तस्य प्रतिक्रियारूपेण चीनगणराज्यस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् इत्यनेन दर्शितं यत् जापानदेशः अमेरिका च क्षेत्रीयशान्तिसुरक्षां प्रवर्धयितुं नियमाधारितं अन्तर्राष्ट्रीयव्यवस्थां च निर्वाहयितुं दावान् कुर्वन्ति, परन्तु वस्तुतः ते गुटं निर्मान्ति तथा समूहराजनीत्यां हेरफेरं कर्तुं, शिबिरसङ्घर्षं निर्मातुं, क्षेत्रीयशान्तिसुरक्षां स्थिरतां च क्षीणं कर्तुं "लघुवृत्तानि" निर्मान्ति । जापान-अमेरिका-देशयोः शीतयुद्धस्य उत्पादः "विस्तारितं निवारणं" सुदृढं कृतवन्तौ, तथाकथितं "परमाणुनिवारणं" च अन्वेषितवन्तौ, येन क्षेत्रीयतनावः वर्धितः, परमाणुप्रसारस्य परमाणुसङ्घर्षस्य च जोखिमः प्रवर्तते

अस्माकं राष्ट्ररक्षामन्त्रालयेन ९, २०१८ दिनाङ्के प्रकाशितवार्तानुसारम्।रूसी सेनाअस्मिन् मासे चीनदेशः नौसेनाः वायुसेनाः च प्रेषयिष्यति यत् ते...जापानस्य समुद्रः, ओखोत्स्कसागरसम्बद्धे समुद्रे वायुक्षेत्रे च आयोजितः "उत्तरसंयुक्त-२०२४" अभ्यासः । अस्य अभ्यासस्य उद्देश्यं चीन-रूसी-सैन्ययोः सामरिकसमन्वयस्य स्तरं गभीरं कर्तुं, सुरक्षा-धमकीनां संयुक्तरूपेण प्रतिक्रियां दातुं तेषां क्षमतां वर्धयितुं च अस्ति ९ दिनाङ्के प्रायः १६:०० वादने चीनदेशस्य सहभागिनः जहाजसङ्घटनाः यथानियोजितं अभ्यासस्य अग्रिमपदस्य सज्जतायै रूसीभागीदारसैनिकैः सह सम्मिलितुं निर्धारितसमुद्रक्षेत्रे आगताः

जापानस्य एकीकृतकर्मचारिनिरीक्षणविभागेन ९ दिनाङ्के सायं ७ दिनाङ्कतः ८ दिनाङ्कपर्यन्तं चीनीय नौसेनायाः इलेक्ट्रॉनिक टोहीजहाजः क्रमाङ्कः ७९४, प्रकारः ०५५ मार्गदर्शितः क्षेपणास्त्रविध्वंसकः "वुक्सी" जहाजः (पतवारसङ्ख्या १०४), तथा प्रकार 052d मार्गदर्शित क्षेपणास्त्रविध्वंसकं "xining" जहाज ( प्रकार 054a फ्रीगेट "linyi" (पतवार संख्या 547) तथा प्रकार 903a व्यापक आपूर्ति जहाज "taihu" (पतवार संख्या 889) युक्तः बेडा त्सुशिमा जलडमरूमध्यं गत्वा प्रविष्टवान् जापानसागरः ।

११ सितम्बर् दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः नियमितरूपेण पत्रकारसम्मेलनं कृतवान् । जापानप्रसारणसङ्घस्य एकः संवाददाता पृष्टवान् यत् चीनदेशेन पूर्वं घोषितं यत् सः रूसदेशेन सह संयुक्तं नौसैनिक-वायु-अभ्यासं करिष्यति इति। अस्य अभ्यासस्य विशिष्टं प्रयोजनं अभिप्रायं च अधिकं व्याख्यातुं शक्नुवन्ति वा ?

माओ निंग् इत्यनेन उक्तं यत् चीन-रूस-देशयोः संयुक्त-अभ्यासाः प्रशिक्षणं च आयोजितम् यस्य उद्देश्यं चीन-रूसी-सैन्ययोः सामरिकसमन्वयस्य स्तरं गभीरं कर्तुं सुरक्षाधमकीषु संयुक्तरूपेण प्रतिक्रियां दातुं तेषां क्षमतां वर्धयितुं च उद्दिश्यते।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।