समाचारं

इरान्-देशः रूसदेशाय क्षेपणास्त्रप्रदानं बहुवारं अङ्गीकृतवान्, अमेरिका, ब्रिटेन, जर्मनी, फ्रान्स् च देशाः तस्मिन् नूतनानि प्रतिबन्धानि स्थापयितुं आग्रहं कुर्वन्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेषसंवाददाता लियू युपेङ्ग्, जेन् क्षियाङ्ग च] इराणस्य बहुवारं अस्वीकारस्य अभावेऽपि अमेरिका, यूनाइटेड् किङ्ग्डम्, जर्मनी, फ्रान्स् च अद्यापि १० दिनाङ्के घोषितवन्तः यत् ते "ईरानस्य रूसदेशाय क्षेपणास्त्रप्रदानस्य" विषये इराणस्य उपरि नूतनानि प्रतिबन्धानि आरोपयिष्यन्ति इति। अमेरिकादेशेन इरान् एयर इत्यादीनि बहवः ईरानीकम्पनयः व्यक्तिश्च प्रतिबन्धानां लक्ष्यरूपेण निर्दिष्टाः, यूरोपीयदेशाः त्रयः इरान्-देशेन सह द्विपक्षीयविमानसेवासम्झौतानां रद्दीकरणस्य घोषणां कृतवन्तः ब्रिटेनदेशः अवदत् यत् प्रतिबन्धानां भागरूपेण यूके-इरान्-देशयोः मध्ये सर्वाणि प्रत्यक्षविमानयानानि समाप्तवन्तः। इरान्देशः अन्तिमेषु दिनेषु अमेरिकी-आरोपान् बहुवारं अङ्गीकृतवान्, तान् "कुरूपप्रचारः" इति उक्तवान् । एकतः युक्रेनदेशः इरान्-देशस्य आलोचनां कृत्वा देशेन सह कूटनीतिकसम्बन्धं विच्छिन्दितुं विचारयति इति अवदत्; केचन विश्लेषकाः मन्यन्ते यत् अमेरिकी-आरोपेण युक्रेनदेशः रूसस्य गहनक्षेत्रेषु आक्रमणार्थं पाश्चात्यदीर्घदूरपर्यन्तं शस्त्राणां उपयोगाय हरितप्रकाशं दास्यति। १० दिनाङ्के सम्बन्धितविषयेषु पृष्टः अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन उक्तं यत् युक्रेनदेशः रूसस्य क्षेत्रे गभीरं प्रहारार्थं दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगं कर्तुं अनुमतिं दातुं विषयः "अध्ययनस्य अधीनः" अस्ति ब्रिटिशप्रसारणनिगमस्य (बीबीसी) मतं यत् बाइडेन् युक्रेनविरुद्धं पाश्चात्यशस्त्रप्रयोगे प्रतिबन्धाः हृताः भविष्यन्ति इति सूचयति।

अमेरिकादेशः "प्रथमवारं पुष्टिं कृतवान्" ।

अमेरिकीमाध्यमेषु सीएनएन, वालस्ट्रीट् जर्नल् इत्यादिभिः अद्यैव प्रतिवेदनानि प्रकाशितानि, येषु सूत्रेषु उक्तं यत् "ईरानेन रूसदेशं प्रति क्षेपणास्त्राणि स्थानान्तरितानि" इति । अमेरिकीराष्ट्रीयसुरक्षापरिषदः उपप्रवक्ता सविट् ६ दिनाङ्के "चेतावनी" अकरोत् यत् इराणेन क्षेपणास्त्रस्य किमपि स्थानान्तरणं रूस-युक्रेन-सङ्घर्षे इराणस्य रूस-समर्थनस्य "महत्त्वपूर्णं वर्धनं" भविष्यति इति यद्यपि अमेरिकीराष्ट्रीयसुरक्षापरिषदः प्रवक्ता सामरिकसञ्चारसमन्वयकः च किर्बी ९ दिनाङ्के वाशिङ्गटननगरे पत्रकारसम्मेलने अवदत् यत् सः पुष्टयितुं न शक्नोति यत् प्रासंगिकप्रतिवेदनेषु उल्लिखितं "ट्रांसशिपमेण्ट्" अभवत् वा इति, तथापि यूरोपीयसङ्घस्य विदेशकार्याणां सुरक्षानीतिप्रमुखः च स्तानो इत्यस्य भाषितवान् तस्मिन् एव दिने दावान् अकरोत् यत् यूरोपीयसङ्घः इराणस्य क्षेपणास्त्रान्तरणस्य विषये स्वसहयोगिभ्यः "विश्वसनीयसूचनाः" ज्ञातवान् इति ।

१० तमे स्थानीयसमये अमेरिकीविदेशसचिवः ब्लिङ्केन् लण्डन्नगरे ब्रिटिशविदेशसचिवेन लामी इत्यनेन सह पत्रकारसम्मेलने भागं गृहीत्वा इरान् इत्यस्य औपचारिकरूपेण आरोपं कृतवान् । ब्लिङ्केन् इत्यनेन उक्तं यत् रूसदेशः इरान्देशात् बैलिस्टिकक्षेपणास्त्रं प्राप्तवान् अस्ति तथा च "सप्ताहेषु युक्रेनविरुद्धं तानि उपयुज्यते इति संभावना अस्ति" इति । ब्रिटिश "गार्डियन" इति प्रतिवेदनानुसारं ब्लिङ्केन् इत्यनेन उक्तं यत् इराणेन रूसदेशाय प्रदत्ताः क्षेपणास्त्राः तुल्यकालिकरूपेण नवीनाः फाथ्-३६० (बीएम-१२०) प्रकारस्य सन्ति, ते दीर्घदूरपर्यन्तं शस्त्राणि न सन्ति तथा च १५० किलोग्रामं वहितुं शक्नोति । युक्रेनदेशस्य दावानुसारं रूसस्य कैस्पियनसागरस्य बन्दरगाहेषु २०० तः अधिकाः फाथ्-३६० अल्पदूरपर्यन्तं बैलिस्टिकक्षेपणास्त्राः प्रेषिताः सन्ति ।

रायटर्-पत्रिकायाः ​​११ दिनाङ्के उक्तं यत् सैन्यविशेषज्ञाः मन्यन्ते यत् रूसदेशे अपि बैलिस्टिक-क्षेपणास्त्राः सन्ति, परन्तु फाथ्-३६०-इत्यस्य एतेन समूहेन रूस-देशः समीपस्थ-लक्ष्य-आक्रमणार्थं ईरानी-क्षेपणानां उपयोगं कर्तुं शक्नोति, तस्मात् लक्ष्य-आक्रमणार्थं स्वस्य शस्त्राणां उपयोगाय अधिकं स्थानं प्राप्स्यति | अग्ररेखायाः परं लक्ष्यम्।

"द गार्जियन" इत्यनेन उक्तं यत् अमेरिकादेशेन प्रथमवारं एतस्याः वार्तायाः पुष्टिः कृता, यस्याः महत्त्वं युक्रेनदेशे कठिनशिशिरस्य पूर्वं युद्धक्षेत्रस्य संतुलनस्य कृते महत्त्वं मन्यते वृत्तपत्रेण टिप्पणी कृता यत् एतत् कदमः अमेरिकादेशे अपि "दबावम्" आनेतुं शक्नोति, येन युक्रेनदेशेन रूसदेशे (न तु केवलं युक्रेनदेशस्य कब्जितक्षेत्रेषु) लक्ष्यं प्रहारयितुं यूनाइटेड् किङ्ग्डम्-देशेन प्रदत्तानां "स्टॉर्म शैडो"-क्षेपणास्त्रानाम् उपयोगेन युक्रेन-देशे प्रतिबन्धानां समाप्तिः कर्तुं बाध्यता अस्ति "यूक्रेनदेशः यूकेदेशस्य गुप्तसमर्थनेन अमेरिकादेशं स्वनीतिं परिवर्तयितुं आग्रहं कुर्वन् अस्ति।"

युक्रेनदेशस्य स्वतन्त्रसमाचारसंस्थायाः ११ दिनाङ्के उक्तं यत् युक्रेनदेशस्य सैन्यविशेषज्ञः अलेक्जेण्डर् मुसियेन्को इत्यस्य मतं यत् युक्रेनदेशेन सह युद्धे रूसदेशेन बहु क्षेपणास्त्राणि हारितानि, तेषां तस्य क्षतिपूर्तिः आवश्यकी अस्ति। युक्रेनस्य वर्खोव्ना राडा (संसदस्य) राष्ट्रियसुरक्षा, रक्षा, गुप्तचरसमितेः उपाध्यक्षः चेर्नेवः अवदत् यत् इराणस्य रूसदेशाय बैलिस्टिकक्षेपणास्त्रस्य आपूर्तिः "युक्रेन-प्रकरणस्य पक्षे ट्रिगर-कारकः" भवितुम् अर्हति सः अवदत् यत् - "प्रथमं महत्त्वपूर्णं च, एतेन मित्रराष्ट्राणि अस्मान् वायुरक्षाव्यवस्थाः प्रदातुं प्रेरयितुं शक्नुवन्ति येन वयं इराणी-क्षेपणास्त्राणि निपातयितुं शक्नुमः। द्वितीयं, एतत् संकेतं भवितुम् अर्हति यत् रूस-देशेन द्वन्द्वस्य वर्धनम् इति द्रष्टुं शक्यते। in response , पाश्चात्यदीर्घदूरशस्त्रैः रूसीक्षेत्रे गभीरं प्रहारं कर्तुं शक्नुमः” इति ।

युक्रेनदेशः इरान्-देशेन सह सम्बन्धं विच्छिद्यस्य धमकीम् अयच्छत्

यदा अमेरिकीमाध्यमेन "वार्ताः प्रकाशिताः" तदा आरभ्य इरान्-देशः बहुवारं प्रासंगिकान् समाचारान् अङ्गीकृतवान् । संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीमिशनेन षष्ठे दिनाङ्के एकस्मिन् वक्तव्ये बोधितं यत्, "ईरानः न केवलं स्वयमेव एतादृशानि कार्याणि न करोति, अपितु अन्येभ्यः देशेभ्यः अपि आह्वानं करोति यत् ते इराणस्य इस्लामिकक्रांतिकारीरक्षकस्य वरिष्ठसेनापतिः फजलुल्लाहः द्वन्द्वपक्षेभ्यः शस्त्राणि प्रदातुं त्यजन्तु कोर्प्स् ९ दिनाङ्के इराणस्य श्रमसमाचारसंस्थायाः साक्षात्कारे नोजारी पुनः अमेरिकनमाध्यमानां दावानां अङ्गीकारं कृतवान्, एतादृशाः समाचाराः एकप्रकारस्य "मनोवैज्ञानिकयुद्धम्" इति मन्यते, "रूस-युक्रेन-सङ्घर्षे ईरान्-देशः कस्यापि पक्षस्य समर्थनं न करोति" इति ."

tass-समाचार-संस्थायाः ११ दिनाङ्के उक्तं यत् रूस-इरान्-देशयोः इराणी-शस्त्राणि प्राप्य युक्रेन-देशे तस्य उपयोगः कृतः इति दावान् बहुवारं अङ्गीकृतवन्तौ । ईरानी विदेशमन्त्रालयस्य प्रवक्ता नासर कनानी सामाजिकमाध्यममञ्चे एकं वक्तव्यं प्रकाशितवान् उद्देश्यं गाजापट्टे (प्यालेस्टिनीविरुद्धं इजरायल) प्रचलति नरसंहाराय अमेरिकादेशैः अन्यैः पाश्चात्यदेशैः च प्रदत्तं अवैधसैन्यसमर्थनं व्याप्तुम् अस्ति।" कनानी also responded to the latest sanctions against iran by britain, france and germany: "एते त्रयः यूरोपीयदेशाः। देशस्य कार्याणि पाश्चात्त्यदेशानां शत्रुनीतीनां निरन्तरता अस्ति तथा च ईरानीजनानाम् विरुद्धं आर्थिक आतङ्कवादस्य निरन्तरता अस्ति, इस्लामिकगणराज्यं च इराणस्य समुचितं गृह्णीयात् तथा आनुपातिकक्रियाः” इति ।

पश्चात् ९ दिनाङ्के युक्रेनदेशस्य विदेशमन्त्रालयेन सामाजिकमाध्यमेन "टेलिग्राम" इत्यनेन घोषितं यत् युक्रेनदेशेन यूक्रेनदेशे इराणस्य प्रभारी अमुजेहगर इत्येतम् आहूय "तीव्ररूपेण" चेतवति यत् यदि क्षेपणास्त्रस्थापनस्य पुष्टिः भवति तर्हि तत्रैव देशद्वयस्य कृते परिणामाः भविष्यन्ति ।

रायटर्-पत्रिकायाः ​​१० दिनाङ्के उक्तं यत् युक्रेन-देशस्य विदेशमन्त्रालयस्य प्रवक्ता डिक्सी तस्मिन् दिने अवदत् यत् यदि इरान्-देशः रूस-देशाय बैलिस्टिक-क्षेपणास्त्रं प्रदास्यति, तस्य उपयोगः च भवति तर्हि युक्रेन-देशः इरान्-देशेन सह कूटनीतिक-सम्बन्धान् विच्छिन्नान् तत्सम्बद्धान् उपायान् करिष्यति |. सः अवदत् यत् - "अहं विनाशकारीपरिणामानां सटीकं अर्थं न निर्दिशामि यथा कूटनीतिकस्थानं दुर्बलं न भवति, परन्तु (कूटनीतिकसम्बन्धविच्छेदः) विकल्पः सहितः सर्वे विकल्पाः मेजस्य उपरि सन्ति इति प्रतिवेदनानि वदन्ति is already on the table २०२२ तमे वर्षे इरान्-देशेन सह कूटनीतिकसम्बन्धाः न्यूनीकृताः यतः "इरान्-देशेन रूस-देशाय आक्रमण-ड्रोन्-यानानि प्रदत्तानि" इति ।

रूसः - आधारः नास्ति

रूसस्य "इज्वेस्टिया" इत्यस्य ११ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः तस्मिन् दिने पत्रकारसम्मेलने अवदत् यत् इरान् रूसदेशाय क्षेपणास्त्रानाम् आपूर्तिं करोति इति दावान् निराधारः इति। "वयं (अन्यदेशाः) रूसदेशाय कतिपयानि शस्त्राणि प्रदातुं बहु निर्णयान् शृणोमः, तेषां कोऽपि आधारः नास्ति। वयं बहुभिः देशैः सह सम्बन्धं विकसयामः। वयं विविधक्षेत्रेषु सहकार्यं कुर्मः, पेस्को रूसीसशस्त्रसेनायाः एतत् सहकार्यं निरन्तरं करिष्यामः शस्त्राणां सम्पूर्णं शस्त्रागारं भवति तथा च विशेषसैन्यकार्यक्रमं निरन्तरं कर्तुं शक्नोति ।

"द गार्जियन" इत्यनेन उक्तं यत् अमेरिका-युरोप-देशयोः इराणस्य उपरि स्थापितैः नूतनैः प्रतिबन्धैः इरान्-देशस्य नूतन-सुधारवादी-सर्वकारस्य पश्चिमस्य च मध्ये मेल-सम्भावनाः स्पष्टतया निरुद्धाः सन्ति ११ दिनाङ्के जुलैमासे कार्यभारं स्वीकृतवान् इराणस्य नूतनः राष्ट्रपतिः पेजेश्चियान् प्रथमविदेशयात्रायै इराक्-देशं चितवान् । एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् पेजेशिज्यान् इराणस्य अर्थव्यवस्थायां अमेरिकीप्रतिबन्धानां प्रभावं न्यूनीकर्तुं प्रयत्नार्थं समीपस्थैः देशैः सह सम्बन्धं प्राथमिकतारूपेण स्थापयितुं प्रतिज्ञां कृतवान्।