समाचारं

"विश्वप्रारम्भिक·अवलोकनम्" महता आनन्दात् महतीं त्रासदीपर्यन्तं राष्ट्रियपदकक्रीडादले अस्याः दुःखदघटनायाः प्रेरकः कः ?

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ तमे निमेषे प्रतिद्वन्द्वी स्वगोलेन "उपहारं दत्तवान्", १८ तमे निमेषे च सः एकं अधिकं क्रीडकं प्रहारं कर्तुं आरब्धवान् चीनीयपुरुषपदकक्रीडादलः, यः समीचीनसमयं स्थानं च आनन्दयति, तस्मात् शिकारं थूकितवान् तस्य मुखं, परन्तु अन्तिमे क्षणे सऊदी अरबदेशेन घातकं प्रहारः कृतः । १-० तः १-२ पर्यन्तं महता आनन्दात् महतीं दुःखदघटनापर्यन्तं कथं अयं स्वप्नः खण्डितः भवितुं आरब्धः, अस्याः दुःखदघटनायाः प्रेरकः कः आसीत्?
प्रथमे क्रीडने ७ गोलपराजयात् आरभ्य द्वितीयपरिक्रमे गृहे खेदजनकहानिपर्यन्तं, अस्मिन् समूहे प्रियद्वयं जापानं सऊदी अरबं च सम्मुखीकृत्य, राष्ट्रियपदकक्रीडाक्रीडकाः महतीं हानिम् अकुर्वन् शीघ्रं पुनः स्वस्थतां प्राप्तुं समर्थाः अभवन्, सर्वं च व्ययितवान् अन्तिमगोलिकायाः ​​उपयोगाय क्रीडायां तेषां ऊर्जा समग्रतया, मध्यमबलस्य वास्तविकतायाः सम्मुखे क्रीडकानां प्रदर्शनं अवगम्यते। परन्तु एतादृशेन हृदयविदारकेन व्यर्थेन च प्रकारेण क्रीडां हारयित्वा, यत् मूलतः क्षयस्य स्वच्छतां कर्तुं योग्यतायाः स्थितिं विपर्ययितुं च ईश्वरप्रदत्तः अवसरः आसीत्, तत् नखानां दारणानां माध्यमेन स्खलितुं त्यक्त्वा, जनाः शीतलतां निराशां च अनुभवन्ति।
अस्मिन् समये यदा चीनीयपदकक्रीडायाः दुर्गतिः अस्ति तदा प्रशिक्षकस्य इवान्कोविच् इत्यस्य पूर्णतया दोषं दातुं पक्षपातपूर्णं दृश्यते तथापि बृहत् धनराशिं धारयन्तः विदेशीयप्रशिक्षकान् नियुक्तुं उद्देश्यं अस्य "स्टारकार्डस्य" उपयोगः भवति यत् अस्मिन् हानिकारकं भवति all aspects.विदेशीयशिक्षकाणां प्रशिक्षणेन भवन्तः "क्षयम् जादूरूपेण परिणतुं" अवसरं प्राप्नुवन्ति । स्पष्टतया इवान्कोविच् इत्यस्य आकस्मिकं चालनं कर्तुं क्षमता नास्ति।
राष्ट्रियपदकक्रीडादलेन द्वौ घातकौ गोलौ स्वीकृतौ, ययोः द्वयोः अपि कोणपदकस्य रक्षणकाले त्यक्तौ । एतादृशे महत्त्वपूर्णे विश्वकप-प्रारम्भिक-क्रीडासु एकस्मिन् एव गर्ते द्विवारं पतनं अविश्वसनीयम् । यदा द्वितीयपर्यन्तं द्वौ दलौ १-१ इति स्कोरेन ताडितौ आस्ताम् तदा वयं तत् सुरक्षितं क्रीडित्वा एकं बिन्दुं धारयामः वा, अथवा संख्यात्मकलाभस्य लाभं गृहीत्वा तस्य एकवारं गत्वा अन्तिमम् आक्रमणं प्रारभामः वा? इवान्कोविच् क्रीडकानां कृते स्पष्टं संकेतं न प्रेषितवान् । ७० तमे मिनिट् मध्ये वु लेइ, अन्तिमेषु वर्षेषु राष्ट्रियदलस्य स्थिरतमः स्कोरिंग् बिन्दुः निष्कासितः, यदा तु फर्नाण्डो, यः श्रान्तः आसीत्, सः अग्रिम १० निमेषान् यावत्, इवान्कोविच् यावत् प्रतिद्वन्द्वी त्रयः आक्रमणकारिणः स्थाने न प्रतिस्थापयति तावत् यावत् स्थिरः अभवत् a row.shuai cai उत्कृष्टस्य xie wenneng इत्यस्य स्थाने रक्षात्मकं खिलाडी huang zhengyu कृतवान्, ततः परं आक्रमणकर्तृद्वयं एलन, lin liangming च प्रतिस्थापयितुं बहु विलम्बः जातः; इवान्कोविच् इत्यस्य अनिर्णयः, मन्दप्रतिस्थापनं च, तथैव तस्य पुनः पुनः त्रुटयः च अन्ततः उत्तमं क्रीडां नाशितवान् ।
इवान्कोविच् इत्यनेन कार्यभारं स्वीकृत्य राष्ट्रियपदकक्रीडादलस्य १ विजयः, २ सममूल्यता, ३ हानिः च इति अभिलेखः अस्ति । क्रोएशिया-प्रशिक्षकस्य ४-४-२ हीरक-मध्यक्षेत्रस्य विषये "अभिलाषः", चीन-जापान-युद्धस्य उत्तरार्धे पञ्च-पृष्ठ-पङ्क्ति-विफलता, चीन-सऊदी-अरब-युद्धे च डगमगः च सर्वेषु इवान्कोविच्-इत्यस्य अभावः प्रकाशितः प्रशिक्षणक्षमता।
यदि लिप्पी राष्ट्रियपदकक्रीडादलस्य उपरितनसीमायाः उन्नतिं निरन्तरं कर्तुं शक्नोति तर्हि इवान्कोविच् राष्ट्रियपदकक्रीडादलस्य निम्नसीमायाः निरन्तरं परीक्षणं कुर्वन् अस्ति, अपि च प्रशंसकानां मनोवैज्ञानिकतलरेखां क्षणिकं भङ्गं कुर्वन् अस्ति अवश्यं, इवान्कोविच् अस्याः त्रासदीयाः पूर्णतया "भुगतानं" कर्तुं न शक्नोति, परन्तु चीनीयपदकक्रीडायाः "अन्धकारतमक्षणे" यदा सफलतायाः असफलतायाः वा अभिलेखेन न्यायः भवति तदा राष्ट्रियपदकक्रीडाप्रशिक्षकस्य प्रति बहिः जगतः सहिष्णुता अधिकाधिकं न्यूना अभवत् क्रोएशिया उल्टागणना to the dismissal of the old coach will inevitably begin, and chinese football association इत्यस्य अग्निशामकप्रशिक्षकस्य अन्वेषणम् अपि कार्यसूचौ अवश्यं स्थापनीयम् अन्ततः शीर्ष १८ एकमासे पुनः आरभ्यते, इन्डोनेशियाविरुद्धं गृहक्रीडा च भविष्यति प्रत्यक्षतया राष्ट्रियपदकक्रीडादलस्य भाग्यं निर्धारयति ।
१८ तमस्य दौरस्य क्रमिकहानिद्वयेन राष्ट्रियपदकक्रीडादलस्य विश्वकपस्वप्नं भग्नतायाः मार्गे स्थापितं तथापि समूहे चतुर्थस्थानं अद्यापि नूतनप्लेअफ् प्रारूपस्य अग्रिमपदे गन्तुं शक्नोति, यत् अपि करोति राष्ट्रीयपदकक्रीडादलस्य अग्रिमाष्टौ शीर्ष-१८ क्रीडाः सैद्धान्तिकसंभावनाभिः परिपूर्णाः। चीन-सऊदी-अरब-योः युद्धे राष्ट्रिय-फुटबॉल-दलस्य सदस्यैः यत् मनोवृत्तिः, एकाग्रता च दर्शिता, प्रशंसकानां च दृढता च अस्माभिः निराशायाः आशायाः किरणं धारयितव्यम् |.
पाठ |
प्रतिवेदन/प्रतिक्रिया