समाचारं

2024 महाविद्यालय छात्र तम्बाकू नियन्त्रण वादविवाद आमन्त्रणप्रतियोगिता आधिकारिकतया प्रारम्भ

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन युवा संजाल, बीजिंग, सितम्बर ११(सञ्चारकर्त्ता लियू शाङ्गजुन्) “किं सार्वजनिकरूपेण धूम्रपानस्य अत्यधिकदृश्यानां सह चलच्चित्रस्य दूरदर्शनस्य च बहिष्कारः करणीयः वा?” , तम्बाकू-उद्योगस्य दान-कार्यं प्रतिबन्धितं भवेत् वा?" तम्बाकूनियन्त्रणवादविवादविषयं परितः समूहगोलप्रतियोगितायां।
२०२४ तमे वर्षे महाविद्यालयस्य छात्रस्य तम्बाकूनियन्त्रणवादविवादस्य आमन्त्रणप्रतियोगितायाः आयोजनं बीजिंगनगरपालिकास्वास्थ्यआयोगेन बीजिंगदेशभक्तस्वास्थ्यअभियानसमितिकार्यालयेन च भवति, यस्य सह-आयोजकत्वं बीजिंगरोगनियन्त्रणनिवारणकेन्द्रेण कृतम् अस्ति, चीनस्य संचारविश्वविद्यालयेन च आयोजितम् अस्ति अस्याः प्रतियोगितायाः उद्देश्यं "स्वस्थचीनकार्याणि (2019-2030)" तम्बाकूनियन्त्रणक्रियायाः प्रासंगिकानि आवश्यकतानि सम्यक् कार्यान्वितुं, तम्बाकूनियन्त्रणक्रियायां महाविद्यालयस्य छात्राणां सक्रियभूमिकायाः ​​पूर्णं क्रीडां दातुं, महाविद्यालयस्य छात्राणां मार्गदर्शनं कृत्वा सम्यक् अवधारणां स्थापयितुं स्वास्थ्यं, तथा धूम्रपानरहितं वातावरणं निर्मातुं सक्रियभागीदारी वर्धयति।
अस्याः प्रतियोगितायाः आरम्भात् आरभ्य देशस्य २४ विश्वविद्यालयानाम् शिक्षकानां छात्राणां च उत्साहपूर्णपञ्जीकरणं आकृष्टम् अस्ति, यत्र पेकिङ्ग् विश्वविद्यालयः, सिंघुआ विश्वविद्यालयः, चीनस्य रेन्मिन् विश्वविद्यालयः, बीजिंग सामान्य विश्वविद्यालयः, शीआन् जियाओटोङ्ग विश्वविद्यालयः, अन्तर्राष्ट्रीयसम्बन्धविद्यालयः, वुहान विश्वविद्यालयः, तथा च चीनराजनीतिविज्ञानविधिविश्वविद्यालयः । ते इवेण्ट् चॅम्पियनशिप, एकस्मिन् स्पर्धायां सर्वोत्तमः वादविवादकः, सम्पूर्णप्रक्रियायां सर्वोत्तमः वादविवादकः, अन्यपुरस्कारान् च स्पर्धां कर्तुं द्विमासस्य समयसूचनायाः अन्तः समूहपरिक्रमेषु, नकआउटपरिक्रमेषु, सेमीफाइनल्, अन्तिमपक्षेषु च स्पर्धां करिष्यन्ति।
अस्मिन् वर्षे ३७ तमे विश्वस्य तम्बाकू-निरोध-दिवसस्य विषयः “तम्बाकू-हानितः युवानां रक्षणम्” इति कथ्यते । सम्प्रति युवानां तम्बाकूनियन्त्रणकार्यं क्रमेण तम्बाकूनियन्त्रणकार्यस्य केन्द्रबिन्दुः अभवत् । आयोजकस्य मते, अयं कार्यक्रमः वादविवादप्रतियोगितायाः रूपेण तम्बाकूनियन्त्रणं प्रवर्धयति, पारम्परिकस्वास्थ्यशिक्षाप्रतिरूपं भङ्गयति, एतत् तम्बाकूनियन्त्रणकार्य्ये युवानां मुख्यभूमिकां पूर्णं क्रीडां दातुं आशास्ति, येन मूलसूचना स्वास्थ्यशिक्षायाः अधिकप्रभावितेण लक्षितदर्शकान् प्राप्तुं शक्नोति, तस्मात् ज्ञाने, मनोवृत्तिषु, व्यवहारेषु इत्यादिषु परिवर्तनं आनेतुं शक्नोति।
अस्याः प्रतियोगितायाः वादविवादविषयाः सहभागिदलेभ्यः एकत्रिताः भविष्यन्ति, आयोजकेन च निर्धारिताः भविष्यन्ति। वादविवादस्य विषयवस्तु "चिन्तनस्य" आधारेण भविष्यति यत् तम्बाकूनियन्त्रणस्य विषये स्पष्टतया पहिचानं कृत्वा "प्रसारणं" लक्ष्यं कृत्वा, वयं चीनस्य तम्बाकूनियन्त्रणस्य वर्तमानस्थितौ ध्यानं दत्त्वा कथां कथयिष्यामः of china's tobacco control; "धूम्रपानरहितसंस्कृतेः" निर्माणे सक्रियरूपेण भागं ग्रहीतुं ।
अस्मिन् स्पर्धायां शिक्षा-चिकित्सा, विधि-आदिक्षेत्रेभ्यः विशेषज्ञान् विद्वांसः च, तथैव प्रसिद्धाः वादविवादकर्तारः, प्रतियोगितापरामर्शदातारः च ये बहुवारं आन्तरिक-विदेशीय-वाद-विवाद-प्रतियोगितासु भागं गृहीतवन्तः, तेषां निर्णायकत्वेन कार्यं कर्तुं आमन्त्रयन्ति निर्णायकमण्डलं अस्मिन् आयोजने द्वयोः वादविवादकर्तृभिः प्रदर्शितस्य ज्ञानस्य सैद्धान्तिकस्य च भण्डारस्य आधारेण वादविवादस्य आधारं करिष्यति, वादविवादस्य विषयस्य अवगमनस्य व्यापकता, गभीरता च, तर्कस्य समग्रतार्किकसंरचनायाः पूर्णता, स्वसंगतिः च, युक्तियुक्तता, तर्कस्य पर्याप्तता तथा सामाजिकव्यावहारिकमहत्त्वं तकनीकी तथा सामरिकक्षमता, भाषासङ्गठनं अभिव्यक्तिक्षमता च, सामूहिककार्यक्षमता च इति दृष्ट्या व्यापककारकाणां चयनं भविष्यति।
सूचना अस्ति यत् चीनस्य संचारविश्वविद्यालयस्य, सिंघुआविश्वविद्यालयस्य, नानकाईविश्वविद्यालयस्य, वुहानविश्वविद्यालयस्य, कैपिटल नॉर्मलविश्वविद्यालयस्य, नॉर्थवेस्टर्न् बहुतकनीकीविश्वविद्यालयस्य, चीनराजनैतिकविज्ञानविश्वविद्यालयस्य, चीनस्य मिन्जुविश्वविद्यालयस्य च कुलम् ८ दलाः अस्य समूहस्य योग्यतां प्राप्तवन्तः गोल-रोबिन् प्रतियोगितायां भवति तथा च 21 सितम्बरतः 22 सितम्बरपर्यन्तं आयोजितायां नकआउट् प्रतियोगितायां प्रवेशं करिष्यति। सेमीफाइनल्, अन्तिमपक्षः च अक्टोबर्-मासस्य मध्यभागात् अन्ते यावत् भविष्यति ।
(स्रोतः चीनयुवासंजालम्)
प्रतिवेदन/प्रतिक्रिया