समाचारं

गच्छतु ! सुकियन-फेन्सिङ्ग-युवकः प्रान्तीय-फेन्सिङ्ग-प्रतियोगितायां रजतपदकं प्राप्तवान्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:45

भिडियायां वेष्टनं कुर्वन्तौ जनाः, काओ शिटिङ्ग् वामे अस्ति

(सुझोउ न्यूज रिपोर्टर झोउ नी)१० सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य जियाङ्गसु-युवा-फेन्सिङ्ग-प्रतियोगितायाः आरम्भः वुक्सी-नगरे अभवत् । तस्मिन् दिने स्पर्धायां सुकियान्-नगरस्य फेन्सर-क्रीडकः काओ शिटिङ्ग् १०-११ वर्षीयसमूहे महिला-सेबर-क्रीडायां व्यक्तिगत-उपविजेता अभवत्, रजतपदकं च प्राप्तवान्

सुकियान् फेन्सिङ्ग्-दलस्य प्रशिक्षकः ली आओ इत्यनेन उक्तं यत् काओ शिटिङ्ग् समूहपदे, प्रमोशन-पदे च उत्तमं प्रदर्शनं कृतवान्, १०-११ वर्षीयानाम् महिलानां कृपाण-अन्तिम-क्रीडायाः यावत् मार्गं प्राप्तवान् अन्तिमपक्षे काओ शिटिङ्ग् इत्यनेन साहसेन क्रीडायाः आरम्भः कृतः, ततः वुक्सीतः तस्याः प्रतिद्वन्द्वी स्वस्य रणनीतिं परिवर्त्य प्रथमे क्रीडने २:५ इति क्रमेण पश्चात् पतितः । द्वितीयस्य क्रीडायाः आरम्भे निरन्तरं उद्घोषाः, उद्घोषाः च अभवन्

"इयं स्पर्धा व्यावसायिकस्पर्धा अस्ति, आयोजकः च जियाङ्गसु प्रान्ते क्रीडाब्यूरो अस्ति। काओ शिटिङ्ग् इत्यस्य परिणामाः नगरस्य फेन्सिङ्गदलस्य युवावयोवर्गस्य कृते एकः सफलताः अस्ति" इति ली आओ अवदत्।

कथ्यते यत् काओ शिटिङ्ग् दक्षिणसामान्यविश्वविद्यालयेन सह सम्बद्धस्य उच्चविद्यालयस्य सुकियान् शाखायाः चेङ्गबेई रोड् परिसरे अध्ययनं कृत्वा २०२२ तमस्य वर्षस्य अक्टोबर् मासे फेन्सिंग् शिक्षितुं आरब्धवान् काओ शिटिङ्ग् इत्यस्याः माता पत्रकारैः सह उक्तवती यत् तस्याः बालकः विगतवर्षद्वये परिश्रमेण नगरस्य फेन्सिङ्ग-दलस्य शीर्षसदस्यः अभवत् । मातापितृरूपेण सा स्वसन्ततिनां स्वप्नानां अनुसरणं कर्तुं सर्वं गमिष्यति।

प्रतिवेदन/प्रतिक्रिया