समाचारं

पेरिस-पैरालिम्पिक-क्रीडायां हुनान्-क्रीडकं वेन् क्षियाओयन्-इत्यनेन सह मिलन्तु : आकाशं विशालं पृथिवी च विशाला अस्ति, "यान्" च एतावत् सुन्दरम् अस्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुनान दैनिक·न्यू हुनान क्लाइंट रिपोर्टर झांग यिंग
वेन् क्षियाओयन् स्वनामनुसारं जीवति ।
तस्याः शरीरं निगलनवत् लघुः, तस्याः वाक् स्पष्टं संक्षिप्तं च, सा च स्मितनेत्रेण परं पश्यति, परं अनैच्छिकं स्मितं करोति । १७ तमे पेरिस्-पैरालिम्पिकक्रीडायां वेन् क्षियाओयन् इत्यनेन क्रमशः चत्वारि स्वर्णपदकानि प्राप्तानि, यत् क्रमशः त्रीणि पैरालिम्पिकक्रीडासु भागं गृहीतवती ततः परं तस्याः सर्वोत्तमः परिणामः
यदा अहं प्रथमवारं तां व्यक्तिगतरूपेण दृष्टवान् तदा मम पुरतः स्थिता लघु मधुररूपी बालिका एतादृशेन प्रबलेन "युद्धशक्त्या" विस्फोटयितुं शक्नोति इति कल्पयितुं कठिनम् आसीत् परन्तु वस्तुतः वेन क्षियाओयन्, यः प्रमुखेषु स्पर्धासु भागं गृह्णाति since 2015, has already सा "दिग्गजः" अस्ति यस्याः प्रायः दशवर्षस्य स्पर्धायाः अनुभवः अस्ति .
पेरिस् पैरालिम्पिकक्रीडायां वेन् क्षियाओयन् इत्यस्य लक्ष्यं आसीत् यत् प्रतियोगितायाः पूर्वं "चत्वारि स्वर्णपदकानि" प्राप्तुं शक्नुवन्ति । साक्षात्कारे संवाददाता तां पृष्टवती यत् सा कदापि चिन्तितवती यत् सा अस्मिन् समये चत्वारि स्वर्णपदकानि सफलतया जिगीषति इति सा अवदत्- "मया अस्ति, परन्तु मया केचन अनिश्चिताः कारकाः अपि गृहीताः, विशेषतः चतुर्थं स्वर्णपदकं, यत् अस्ति" इति a relay race. अतः वयम् अद्यापि बहु ताडयामः।”
६ सेप्टेम्बर् दिनाङ्के रिले-स्पर्धायां चत्वारः रिले-क्रीडकाः मौनरूपेण सहकार्यं कृत्वा सामूहिकरूपेण उत्तमं प्रदर्शनं कृतवन्तः, अन्ते च स्वर्णपदकं प्राप्तवन्तः । अस्मिन् पैरालिम्पिकक्रीडायां वेन् क्षियाओयन् व्यक्तिगतं "ग्राण्ड् स्लैम्" अपि जित्वा ।
अखाडा "विश्वः" अस्ति, यः निगलनवत् उड्डीयते, अस्मिन् काले आनन्दः, अश्रुपातः, अपि च अधिकानि कष्टानि अभवन् । एषा कष्टः न केवलं प्रशिक्षणे परिश्रमे च प्रतिबिम्बिता भवति, अपितु "विकलाङ्गता" इति अवधारणायाः कथं अतिक्रमणं कर्तव्यम् इति विषये अपि प्रतिबिम्बितम् अस्ति ।
एतस्य विषये वदन् wen xiaoyan अतीव भावुकः आसीत्, "अहं wechat moments इत्यत्र अतीव सक्रियः अस्मि, परन्तु अहं वास्तवतः सर्वेभ्यः कथयितुं न करोमि यत् अहं कियत् बलवान् शक्तिशाली च अस्मि। अहं तत् साझां करोमि यथा सर्वे द्रष्टुं शक्नुवन्ति यत् वयम् अत्र स्मः।" " जनानां समूहेन सह अस्माकं ट्रैक एण्ड् फील्ड्, अस्माकं क्रीडाः अपि अतीव सम्यक् अभ्यासः कर्तुं शक्यते, अस्माकं परियोजना अपि अतीव रोमाञ्चकारीः सन्ति।”
दृढः सन् पराजयं न स्वीकुर्वन् अस्याः बालिकायाः ​​प्रबलस्य “युद्धशक्तेः” स्रोतः भवितुम् अर्हति । अस्य आन्तरिकस्य चालनस्य अन्तर्गतमेव वेन् क्षियाओयन् "स्वयं भवतु" इति अपि स्वस्य जीवनपन्थरूपेण गृह्णाति । क्रीडायाः पूर्वं ऑनलाइन-साक्षात्कारः वा चीनदेशं प्रत्यागत्य स्थले एव साक्षात्कारः वा, एतानि चत्वारि शब्दानि सर्वदा तस्याः अधरे एव आसन् । "स्वयं भवतु" इत्यस्य अर्थः क्षेत्रे स्वनियंत्रणं शिक्षितुं, क्षेत्रात् बहिः पर्यावरणस्य शीघ्रं अनुकूलनं च, एतत् एकैकं पदं भवति, स्पष्टतरलक्ष्यैः सह, एकस्मिन् समये स्वं दृढतरं कर्तुं च;
प्रतियोगितायाः समये वेन जिओयन् इत्यस्मै शङ्घाई क्रीडाविश्वविद्यालयात् आमन्त्रणं प्राप्तम् विद्यालयेन अस्याः हुनान बालिकायाः ​​स्नातकोत्तरपदवीं प्राप्तुं हार्दिकं स्वागतं कृतम्। वेन् क्षियाओयन् प्रासंगिकप्रक्रियाणां सज्जतां कुर्वती आसीत् यदा तस्याः प्रमुखस्य विषये पृष्टा तदा सा अवदत् यत् "कदाचित् क्रीडाप्रशिक्षणं भविष्यति" इति ।
तस्याः अस्थिषु उत्कीर्णः क्रीडायाः प्रेम अस्याः बालिकायाः ​​अतीतं, वर्तमानं, भविष्यं च "क्रीडा" इत्यनेन सह निकटतया सम्बद्धं करोति । पेरिस्-पैरालिम्पिकक्रीडायाः समापनदिने वेन् क्षियाओयन् इत्यनेन मोमेण्ट्स् इति पत्रिकायां सन्देशः प्रकाशितः यत् "पेरिस्-नगरे मिलित्वा लॉस-एन्जल्स-नगरे मिलित्वा एकः संवाददाता पृष्टवान् यत् अस्य अर्थः अस्ति यत् सा चतुर्वर्षेभ्यः अनन्तरं लॉस एन्जल्स-पैरालिम्पिक-क्रीडायाः कृते स्प्रिन्ट् करिष्यति वा" इति सा अवदत्, "आम्। भवतु अहं भागं ग्रहीतुं शक्नोमि, परन्तु अन्यस्मिन् क्षमतायां भागं ग्रहीतुं अपि सम्भवति, यथा प्रेक्षणम्। अवश्यं, अहम् अद्यापि चतुर्वर्षेभ्यः परं कीदृशः भविष्यामि इति प्रतीक्षामि।
प्रतिवेदन/प्रतिक्रिया