समाचारं

जिया युएटिङ्ग् : एप्पल्, यः संस्थापकं त्यक्तवान्, सः अधिकाधिकं विशालकायः इव दृश्यते यः स्वस्य आत्मानं त्यक्तवान् अस्ति।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com technology news 11 सितम्बर् दिनाङ्के jia yueting इत्यनेन "एप्पल् इत्यस्य शरदकालीनसम्मेलनस्य "founder model" तथा "professional manager" model इत्येतत् दृष्ट्वा" इति लेखः प्रकाशितः सः अवदत्, "एप्पल्, यः संस्थापकं त्यक्तवान्, सः अधिकाधिकं विशालकायः इव भवति यः स्वस्य आत्मानं नष्टवान्। यद्यपि सः अद्यापि वेदीयां वर्तते तथापि एप्पल् मध्यमः भवति इति कोऽपि न नकारयितुं शक्नोति। सर्वेषां मनसि तत् श्वः पत्रकारसम्मेलने अनुभूतम् एकान्तघटिका एव आसीत् ” इति ।

जिया युएटिङ्ग् इत्यनेन उक्तं यत् एप्पल् स्टीव जॉब्स् इत्यस्य त्यक्त्वा दीर्घकालं यावत् सफलतापूर्वकं नवीनतां आनेतुं असमर्थः अस्ति। एषः “संस्थापकप्रतिरूपस्य” “व्यावसायिकप्रबन्धकस्य आदर्शस्य” च मध्ये वादविवादस्य शास्त्रीयः प्रकरणः यस्य विषये अधुना सिलिकन-उपत्यकायां उष्णतया चर्चा कृता अस्ति वर्तमानप्रदर्शनस्य अथवा दीर्घकालीननिगममूल्यं अनुसरणं कर्तुं चयनं व्यावसायिकप्रबन्धकानां संस्थापकानाञ्च चिन्तनस्य मध्ये अन्तरम् अस्ति ।

जिया युएटिंग् इत्यस्य मतं यत् व्यावसायिकप्रबन्धकाः प्रायः यथार्थवादीः भवन्ति तथा च साहसिकभावनायाः अभावः भवति तेषां चिन्तनं कार्याणि च विविधैः अल्पकालिककारकैः प्रतिबन्धिताः प्रभाविताः च भवन्ति, ते च स्थिरव्यापाररणनीतयः प्राधान्यं ददति महान् कम्पनयः केवलं अल्पकालिकं विपण्यसफलतां प्राप्तुं न शक्नुवन्ति दीर्घकालीनमूल्यनिर्माणं निरन्तरपरिवर्तनं च संस्थापकानाम् अस्थिषु उत्कीर्णं डीएनए अस्ति तथा च निगमविकासस्य मूलचालकशक्तिः अस्ति।