समाचारं

"संपर्कस्य" उष्णमार्गः - झेजियांग यूनिकॉमस्य सेवातारकस्य लिन् जी इत्यस्य स्मृतिः

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४० डिग्री सेल्सियस, ४१ डिग्री सेल्सियस ! निरन्तरं सूर्य्यस्य, उष्णदिनानां च कारणेन जनाः यथासम्भवं अन्तःगृहे एव स्थातुं चयनं कृतवन्तः, अन्तर्जालमाध्यमेन शिक्षणं, सामाजिकसम्बन्धं, कार्यं, गेमिंग् इत्यादीनां विविधानां आवश्यकतानां पूर्तये विशेषतया महत्त्वपूर्णम् अस्ति सामान्यजनस्य कृते सुचारुजालपरिवेषणं सुनिश्चित्य निङ्गबो चाइना यूनिकॉम स्मार्ट होम् अभियंताः कार्यस्य अग्रपङ्क्तौ एव स्थितवन्तः, तापतरङ्गस्य समये सहस्राणि गृहेषु त्वरितरूपेण गतवन्तः ते कोटिकोटिगृहेषु जालसमस्यानां समाधानस्य मिशनं स्कन्धे स्वीकृत्य प्रदर्शनं कृतवन्तः तेषां निस्वार्थसमर्पणं व्यावसायिकता च।
चाइना यूनिकॉम स्मार्ट होम् इत्यस्य अभियंता लिन् जी हाङ्गझौ बे न्यू एरिया इत्यस्मिन् प्रायः ३,००० ब्रॉडबैण्ड् तथा फिक्स्ड-लाइन् उपयोक्तृणां कृते सुचारु नेटवर्क् अभिगमनस्य उत्तरदायी अस्ति कार्यवस्त्रं, सुरक्षाशिरस्त्राणं च धारयन्, व्यावसायिकसाधनं च धारयन् अयं मुक्तकण्ठः युवकः सदैव हाङ्गझौ-खातेः प्रत्येकं कोणे यात्रां कुर्वन् मुखस्य उपरि हृदयस्पर्शी स्मितं करोति प्रातःकालात् गोधूलिपर्यन्तं यदा कदापि ग्राहकानाम् आवश्यकताः भवन्ति तदा लिन् जी सर्वदा तत्क्षणमेव प्रतिक्रियां दास्यति स्वस्य समृद्धेन अनुभवेन व्यावसायिकज्ञानेन च सः शीघ्रमेव समस्यायाः स्थानं ज्ञातुं शक्नोति, तस्याः मरम्मतार्थं प्रभावी उपायान् कर्तुं शक्नोति, तथा च तस्य सुचारुजालस्य रक्षणार्थं कार्याणि उपयोक्तुं शक्नोति क्षेत्र।
तप्ततापस्य अन्तर्गतं स्मार्ट होम् अभियंतानां न केवलं शारीरिकक्लान्ततायाः असुविधायाः च सामना कर्तव्यः भवति, अपितु विविधजटिलजालविफलतायाः सामना अपि कर्तव्यः भवति लिन् जी इत्यस्य उत्तरदायी क्षेत्राणि अधिकतया नगरीय-ग्रामीणक्षेत्राणि सन्ति, तथा च बहिः रेखानां निरीक्षणं साधारणसमुदायस्य अपेक्षया अधिकं जटिलं भवति
एकस्मिन् दिने लिन् जी इत्यनेन मण्डले दादीयाओ इत्यस्याः कृते फ़ोनः प्राप्तः यत् ब्रॉडबैण्ड्-जालं सम्बद्धं कर्तुं न शक्यते इति मामा शतरंज-क्रीडायाः समयः प्रायः अभवत्, परन्तु सः सहितुं न शक्तवान् एतादृशे उष्णदिने मध्याह्ने xiao lin पलायनं भवतु अहं परीक्षितुं आगत्य लज्जितः सन् एतत् सङ्ख्यां डायल कृतवान्। लिन् जी विचारितवान् यत् तौ प्रायः गृहे एकान्ते एव बहिः एतावत् उष्णता आसीत् तथा च तेषां एकमात्रं मनोरञ्जनं ऑनलाइन वार्ता पठनं शतरंजक्रीडा च आसीत् यदि एतत् मनोरञ्जनं अपि गतं स्यात्। यदि वृद्धः त्वरया बहिः आगच्छति तर्हि तस्मादपि दुष्टतरं स्यात्। यदा सः एतत् चिन्तितवान् तदा लिन् जी स्वस्य पृष्ठपुटं उपधाय अविचलितं दादीयाओ इत्यस्याः गृहं प्रति प्रस्थितवान् ।
खण्ड-खण्ड-अनुसन्धानस्य माध्यमेन अन्ततः दोषस्थानं निर्धारितम्, ततः ज्ञातं यत् बहिः प्रकाशिक-केबलः वृद्धः आसीत् उच्च-तापमान-संपर्केन सह युग्मितः, बाह्य-केबलस्य समस्या आसीत्, तस्य शीघ्रमेव मरम्मतस्य आवश्यकता आसीत् यथासम्भवम्। यद्यपि बहिः तापमानं ४० डिग्रीतः अधिकं प्राप्तवान् तथापि लिन् जी इत्यनेन सीढ्याः उपरि आरुह्य मरम्मतकार्यं आरब्धम् । किञ्चित्कालानन्तरं तस्य पृष्ठं स्वेदेन सिक्तम् आसीत् लिन् जी तस्य चिन्तां न कृतवान् केवलं यथाशीघ्रं तस्य मरम्मतं कर्तुम् इच्छति स्म येन दादीयाओ इत्यस्याः गृहे जालं सम्बद्धं भवितुम् अर्हति स्म। सूर्यात् रक्तवर्णीयं मुखं लिन् जी इत्यस्य जालं सम्बद्धं वा इति परीक्षितुं बहिः अन्तः आगच्छन्तं दृष्ट्वा दादी याओ दुःखिता भूत्वा शीघ्रमेव युवकं शीतलं कर्तुं हिमजलं बहिः निष्कासितवती
चीन यूनिकॉम स्मार्ट होम अभियंतानां निस्वार्थसमर्पणं व्यावसायिकं च मनोवृत्तिः ग्राहकैः दृश्यते, अनुभूयते च तेषां शानदारकौशलेन, कठोरकार्यदृष्टिकोणेन, निस्वार्थसमर्पणेन च, ते ब्रॉडबैण्डजालस्य स्थिरसञ्चालनं सुनिश्चितयन्ति तथा च ग्राहकानाम् लाभं आनयन्ति ग्राहकानाम् विश्वासः, प्रशंसा च अपि प्राप्तवान् अस्ति । (xianning news network) ९.
प्रतिवेदन/प्रतिक्रिया