समाचारं

२०२४ बीजिंग ic world सम्मेलनस्य आरम्भः : उच्च-आवृत्ति-प्रौद्योगिकी-बूथाः लोकप्रियतां प्राप्नुवन्ति, संयुक्तरूपेण अर्धचालक-उद्योगस्य कृते "कोर" अध्यायं आकर्षयन्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के २०२४ तमे वर्षे बीजिंग-सूक्ष्मविद्युत्-अन्तर्राष्ट्रीय-संगोष्ठी, आईसी-विश्वसम्मेलनं च बेइरेन् यिचुआङ्ग-अन्तर्राष्ट्रीय-सम्मेलन-प्रदर्शन-केन्द्रे भव्यतया उद्घाटितम् अस्मिन् सम्मेलने एकीकृतसर्किटसाधनं, भागाः सामग्रीः इत्यादयः सर्वेभ्यः क्षेत्रेभ्यः २०० तः अधिकाः कम्पनयः एकत्र आगताः येन तेषां नवीनतमाः उपलब्धयः प्रदर्शयितुं तथा च एकत्रीकरणं, श्रृङ्खलाकरणं, उच्चस्तरीयविकासं च प्रति गन्तुं एकीकृतसर्किट-उद्योगस्य संयुक्तरूपेण प्रचारः कृतः
अर्धचालकजलप्रणाल्याः क्षेत्रे प्रतिनिधिकम्पनीरूपेण उच्चावृत्तिप्रौद्योगिक्याः अस्मिन् प्रदर्शने भागं ग्रहीतुं आमन्त्रणं कृतम् अतिशुद्धजलप्रणालीनां मूलरूपेण, तया स्वस्य अभिनवसमाधानस्य व्यापकरूपेण प्रदर्शनं कृतम् तथा च विविधव्यापारस्य विस्तारः अपस्ट्रीम तथा अधःप्रवाहः अभवत्, येन विस्तृतश्रेणी आकर्षिता घरेलुविदेशीय अतिथयः ध्यानं सजीवं च संचारः। बूथस्य पुरतः आगन्तुकानां अनन्तधारा आसीत्, उद्योगस्य अभिजातवर्गः च एकत्र एकत्रितः भूत्वा प्रौद्योगिकीसीमानां, सहकार्यस्य अवसरानां च चर्चां कृतवन्तः
अतिशुद्धशिल्पस्य आकर्षणं प्रशंसितुं सहस्राणि प्रेक्षकाः एकत्र समागताः आसन्
प्रदर्शनीस्थले उच्चावृत्तिप्रौद्योगिक्याः "3d ultrapure water process panoramic sand table model" इति केन्द्रबिन्दुः अभवत्, येन आगन्तुकानां बहूनां संख्यायां स्थगितुं, द्रष्टुं च आकर्षितम् इदं प्रतिरूपं अतिशुद्धजलस्य उत्पादनस्य, निर्माणस्य, पुनःप्रयोगस्य च प्रक्रियां सजीवरूपेण प्रदर्शयति, तथा च कर्मचारिणां व्याख्यानैः सह मिलित्वा, प्रेक्षकान् उच्चावृत्तिप्रौद्योगिक्याः उन्नत-अतिशुद्ध-प्रौद्योगिकीम्, व्यापक-समर्थन-क्षमतां च सहजतया अनुभवितुं शक्नोति
उच्च-आवृत्ति-प्रौद्योगिकी अति-शुद्ध-प्रौद्योगिक्याः "अति-शुद्ध-जल-गुणवत्ता, स्थिर-जल-आपूर्तिः, उच्च-दक्षता, जल-बचतश्च" इति त्रयाणां मूल-क्षमतानां सह व्यावसायिकानां उच्च-प्रशंसा प्राप्तवती अस्ति उच्चावृत्तिप्रौद्योगिक्या निर्मितस्य अतिशुद्धजलस्य शुद्धता ppt स्तरस्य भवति तथा च आयनसामग्री प्रति खरबं एकभागं यावत् न्यूना भवति, यत् उत्पादनार्थं अतिशुद्धजलस्य अधःप्रवाहचिपग्राहकानाम् आवश्यकतां पूरयति तत्सह, बुद्धिमान् उपकरणप्रबन्धनस्य, सटीकजलगुणवत्तानिरीक्षणस्य च माध्यमेन वयं प्रणाल्याः स्थिरसञ्चालनं, सुसंगतजलगुणवत्ता च सुनिश्चितं कुर्मः। अस्य अभिनवजलबचने डिजाइनः सम्पूर्णस्य संयंत्रस्य कृते ९०% पर्यन्तं जलसज्जीकरणपुनर्प्राप्तिदरं प्राप्तुं शक्नोति, येन कम्पनीभ्यः व्ययस्य न्यूनीकरणे, कार्यक्षमतां वर्धयितुं च सहायता भवति, तथा च जलस्य गुणवत्ता मानकानां अनुरूपं भवति इति सुनिश्चितं भवति
उच्च-आवृत्ति-जल-प्रणाली-सञ्चालने, परिपालने च परिश्रमस्य, परिश्रमस्य, व्ययस्य च बचतम् भवति!
ic world सम्मेलने उच्चावृत्तिप्रौद्योगिकी अर्धचालकजलप्रणालीसञ्चालनम्, अनुरक्षणसेवा च अपि बहु ध्यानं आकर्षितवती । उच्च-आवृत्ति-प्रौद्योगिकी उच्च-गुणवत्तायुक्तानां अभियंतानां, समृद्ध-उद्योग-अनुभवस्य च दलस्य उपरि निर्भरं भवति, तथा च उन्नत-डिजिटल-प्रौद्योगिकीम् एकीकृत्य उच्च-आवृत्ति-अर्धचालक-जल-प्रणाली-सञ्चालन-अनुरक्षण-सेवानां निर्माणं करोति, येषां निर्माणे उद्योगे उत्तम-प्रतिष्ठा अस्ति सेवायां दोषनिदानं, उपकरणप्रबन्धनं, जलगुणवत्तानिरीक्षणं, प्रणालीअनुकूलनं, विशेषज्ञमार्गदर्शनं च इत्यादीनां विविधसञ्चालनस्य अनुरक्षणसमाधानस्य च समावेशः अस्ति तस्मिन् एव काले परिष्कृतप्रबन्धनार्थं डिजिटलसाधनानाम् आश्रयः न केवलं प्रणालीगतसमस्यानां निरीक्षणस्तरं सुधारयति, अपितु परिचालनव्ययस्य न्यूनीकरणं करोति, येन उद्यमानाम् अपूर्वचिन्ता, परिश्रमबचने अनुभवः च आनयति
व्यापकरूपेण प्रशंसिताः अर्धचालकजलशुद्धिकरणरसायनानि उपभोग्यवस्तूनि च प्रक्रियाविकासस्य आवश्यकतां पूरयन्ति
प्रदर्शन्याः कालखण्डे उच्चावृत्तिप्रौद्योगिक्या goalpure रिवर्स असमोसिस् झिल्ली, रालश्रृङ्खला उत्पादाः, अल्ट्राशुद्धजलशुद्धिकरणरसायनानि इत्यादीनि उत्पादानि अपि प्रदर्शितानि, येन अतिथिभ्यः प्रबलरुचिः उत्पन्ना। तेषु अर्धचालकजलशुद्धिकरणरसायनानां मध्ये स्केल इन्हिबिटर्, फ्लोकुलेंट्, सफाई एजेण्ट्, जीवाणुनाशकाः, रिड्यूसिंग् एजेण्ट्, डिफ्लोरोइडेण्ट् इत्यादयः सन्ति, ये अर्धचालक अतिशुद्धजलस्य, अपशिष्टजलस्य, तथा च परिसञ्चरितजलशुद्धिकरण-एककानां कृते अधिकं उपयुक्तं स्थिरं च समाधानं प्रदातुं शक्नुवन्ति अधिक अनुकूलितसञ्चालनस्य अनुरक्षणसेवानां च पूर्तिः। अतिशुद्धजलप्रणालीनां कृते विशेष उपभोग्यवस्तूनि यथा goalpure रालः, आरओ झिल्लीः, जलशुद्धिकरणप्रक्रियाणां कृते पराबैंगनीयन्त्रोत्पादानाम् एकः श्रृङ्खला अर्धचालक अतिशुद्धजलप्रणालीषु उच्चस्तरीयप्रक्रियाणां प्रौद्योगिकीविकासस्य च आवश्यकतां अधिकसटीकतया निरन्तरं च पूरयितुं शक्नुवन्ति
मुख्यविषयाणि बहुधा दृश्यन्ते एकीकृता बुद्धिमान् अतिशुद्धजलप्रणाली, द्रुतगतिना परिनियोजनं प्रवृत्तिम् अग्रणी अस्ति
उच्चावृत्तिप्रौद्योगिक्याः एकीकृतस्य बुद्धिमान् अतिशुद्धजलप्रणाल्याः पदार्पणं प्रदर्शनस्य मुख्यविषयः अभवत् । प्रणाल्याः विविध-अनुप्रयोग-परिदृश्यानां, उपयोगाय सज्जानां उपकरणानां, उत्पाद-मानक-प्रबन्धनस्य, दूरस्थ-बुद्धिमान्-सञ्चालनस्य, अनुरक्षणस्य च कृते प्रेक्षकाणां व्यापकप्रशंसा प्राप्ता अस्ति तस्मिन् एव काले ग्राहकानाम् आवश्यकतानुसारं विभिन्नजलमात्राकारयोः मानकीकृतं उत्पादचयनं प्रदातुं शक्यते, येन अर्धचालकनिर्मातृभ्यः कुशलं किफायती च अतिशुद्धजलप्रदायसमाधानं प्राप्यते
२०२४ तमे वर्षे बीजिंग-सूक्ष्मविद्युत्-अन्तर्राष्ट्रीय-संगोष्ठी तथा आईसी-विश्व-सम्मेलनं न केवलं वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां भोजः, अपितु औद्योगिक-शृङ्खलायाः सहकारि-नवीनीकरणस्य गहन-एकीकरणस्य च अवसरः अस्ति चिपनिर्माणादिषु कोर-इलेक्ट्रॉनिक-उद्योगेषु केन्द्रितस्य अतिशुद्धजलप्रणाली-आपूर्तिकर्तारूपेण उच्च-आवृत्ति-प्रौद्योगिक्याः अतिशुद्ध-प्रौद्योगिक्याः नवीनतायां च स्वस्य शक्तिः पूर्णतया प्रदर्शिता अस्ति भविष्यस्य प्रतीक्षां कुर्वन् उच्चावृत्तिप्रौद्योगिकी अनुसन्धानविकासयोः निवेशं वर्धयिष्यति, प्रौद्योगिकीनवाचारं गभीरं करिष्यति, अन्तर्राष्ट्रीयसमकक्षैः सह आदानप्रदानं सहकार्यं च सुदृढं करिष्यति, अर्धचालक-उद्योगं च उच्चस्तरं गहनस्तरं च गन्तुं संयुक्तरूपेण प्रवर्तयिष्यति।
सम्पादकः rwzh4
प्रतिवेदन/प्रतिक्रिया