समाचारं

सप्ताहद्वयेन अनन्तरं chatgpt "स्ट्रॉबेरी" युगे प्रविशति वा? वार्ताप्रकटीकरणात् घण्टात्रयपूर्वं ओपनएआइ-संस्थायाः अन्यः मुख्यसंशोधकः "निर्गतः" ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं पौराणिकं एआइ मॉडल् स्ट्रॉबेरी प्रक्षेपणं कर्तुं प्रवृत्ता अस्ति?

१० सितम्बर् दिनाङ्के स्थानीयसमये विदेशीयमाध्यमेन अस्य विषये परिचितयोः द्वयोः उद्धृत्य उक्तं यत् ये स्ट्रॉबेरी-माडलस्य परीक्षणं कृतवन्तः यत् ओपनएआ-इत्यनेन आगामि-सप्ताहद्वये चैट्जीपीटी-सेवायाः भागरूपेण स्ट्रॉबेरी-विमोचनं कर्तुं योजना अस्ति सप्ताहद्वयपूर्वं प्रचलितस्य "शरद-विमोचनस्य" (सेप्टेम्बर्-मासतः नवम्बर-मासपर्यन्तं) अपेक्षया समयः पूर्वः अस्ति ।

अस्य नवीनतमस्य मॉडलस्य मूल्यनिर्धारणेन अपि रुचिः उत्पन्ना अस्ति । पूर्वप्रतिवेदनेषु उक्तं यत् नूतनस्य मॉडलस्य सदस्यताशुल्कं us$2,000/मासपर्यन्तं भविष्यति, परन्तु चीनदेशे केचन जनाः दावान् कृतवन्तः यत् us$200/मासस्य chatgpt pro पूर्वमेव प्रादुर्भूतः, तथा च अनुमानं कृतवन्तः यत् एतेन... स्ट्रॉबेरी इत्यस्य विमोचनम्। परन्तु अस्याः वार्तायाः प्रामाणिकता पुष्टयितुं न शक्यते ।

तदतिरिक्तं विदेशीयमाध्यमानां नवीनतमाः प्रतिवेदनाः दावान् कुर्वन्ति यत् स्ट्रॉबेरी इत्यस्य प्रारम्भिकसंस्करणं केवलं पाठं संसाधितुं शक्नोति एषः ओपनएआइ इत्यनेन वर्धमानप्रतिस्पर्धायाः दबावेन कृतः त्वरितनिर्णयः भवितुम् अर्हति । ज्ञातव्यं यत् एतस्याः वार्तायाः प्रकाशनात् त्रयः घण्टाः पूर्वं openai इत्यस्य gpt-4o तथा gpt-5 इत्येतयोः शोधनेता alexis conneau इत्यनेन x मञ्चे घोषितं यत् सः openai इत्यस्मात् स्वस्य व्यवसायस्य आरम्भार्थं गमिष्यति इति।

सप्ताहद्वये पतन्ति स्ट्रॉबेरी?

अस्मिन् वर्षे अगस्तमासस्य अन्ते विदेशीयमाध्यमेन अस्य विषये परिचितानाम् उद्धृत्य उक्तं यत् openai’s strawberryप्रतिकृतिअस्मिन् वर्षे एव इति अपेक्षा अस्तिशरदएकस्य चैट्बोट् इत्यस्य भागत्वेनरोल आउट् कुर्वन्तु. परन्तु नवीनतमवार्ता तत् दर्शयतिopenaiआगामिसप्ताहद्वये chatgpt इत्यस्य भागरूपेण तस्य प्रसारणस्य योजना अस्ति, विमोचनप्रक्रिया त्वरिता भवति ।chatgpt इत्यस्य विद्यमानग्राहकानाम् निःशुल्कप्रयोक्तृभ्यः पूर्वं strawberry इत्यस्य शीघ्रं प्रवेशस्य अवसरः भवितुम् अर्हति ।

विदेशीयमाध्यमानां समाचारानुसारं यद्यपि स्ट्रॉबेरी chatgpt इत्यस्मिन् एकीकृतं भविष्यति तथापिएकः स्वतन्त्रः विकल्पः भविष्यति. उपयोक्तारः कथं तत् प्राप्नुवन्ति इति अस्पष्टम्, परन्तु अनुमानं सूचयति यत् उपयोक्तारः केवलं chatgpt अन्तरफलके उपलब्धानां मॉडल्-सूचिकातः strawberry इत्यस्य चयनं कुर्वन्ति ।

विषये परिचिताः जनाः प्रकाशितवन्तः यत् ओपनएआइ गतमासे स्ट्रॉबेरी-विकासे ध्यानं दातुं आरब्धवान्, तथा च अवदन् यत् स्ट्रॉबेरी-इत्यस्य अन्येषां जननात्मक-एआइ-माडलस्य च मध्ये अन्तरं अस्ति यत् एतत् तर्क-विषये अधिकं केन्द्रीक्रियते: विद्यमान-माडलस्य विपरीतम् ये प्रायः तत्क्षणमेव प्रतिक्रियां ददति, स्ट्रॉबेरी-माडलम् प्रायः कस्यापि प्रश्नस्य वा प्रेरणानां वा प्रतिक्रियां विचारयितुं १० तः २० सेकेण्ड् यावत् समयः भवति ।

तेषां व्याख्यानुसारं स्ट्रॉबेरी इत्यस्य अतिरिक्तचिन्तनं त्रुटयः परिहरितुं साहाय्यं करोति तथा च ग्राहकानाम् अनुवर्तनप्रश्नान् कदा पृच्छितव्याः इति ज्ञास्यति इति अधिका सम्भावना भवति अतः तेषां प्रश्नानां पूर्णतया उत्तरं कथं दातव्यम् इति जानाति। एषः उद्देश्यपूर्णः विलम्बः स्ट्रॉबेरी इत्यनेन प्रत्येकं प्रश्नं अधिकसंगठितरूपेण संसाधितुं शक्नोति, येन त्रुटिसंभावना न्यूनीभवति । तस्य विषये चिन्तयितुं समयं गृहीत्वा ओपनएआइ आशास्ति यत् स्ट्रॉबेरी उत्तमं प्रतिक्रियागुणवत्तां प्रदास्यति। अस्य अर्थः अस्ति यत् स्ट्रॉबेरी न केवलं गणितसमस्यासु कोडिंग् च श्रेष्ठः अस्ति, अपितु अधिकव्यक्तिगतव्यापारकार्येषु अपि श्रेष्ठः अस्ति, यथा उत्पादविपणनरणनीतिविकासः

स्ट्रॉबेरी इत्यस्य मूल्यं कथं भविष्यति ?

विदेशीयमाध्यमेषु अपि उक्तं यत् स्ट्रॉबेरी इत्यस्य मूल्यनिर्धारणप्रतिरूपम् अपि भिन्नं भवितुम् अर्हति ।

gpt इत्यस्य विद्यमानस्य निःशुल्कस्य सदस्यतायाः च मॉडलस्य विपरीतम्, strawberry इत्यस्य मूल्यनिर्धारणसंरचना उपयोक्तारः प्रतिघण्टां प्रेषयितुं शक्नुवन्ति सन्देशानां संख्यां सीमितं करिष्यति इति अपेक्षा अस्ति ।. अपि च मूल्यनिर्धारणं प्रतिक्रियाशीलतायाः सह बद्धं भवितुम् अर्हति । ये द्रुततरप्रतिक्रियाः इच्छन्ति तेषां कृते स्ट्रॉबेरी अधिकमूल्यकयोजनानि अपि प्रदातुं शक्नोति।

पूर्वसूचनेषु ज्ञातं यत्,अस्तिopenaithe early days ofआंतरिकचर्चा, नवीनमाडलमासिकं यावत्$ 2000इत्यस्यसदस्यता मूल्यमेजस्य उपरि अस्ति, परन्तु अन्तिमनिर्णयः न कृतः।परन्तु अधिकांशजना: अस्याः वार्तायाः प्रामाणिकताम् न विश्वसन्ति, openai इत्यस्य विपणनप्रचाररूपेण च मन्यन्ते । केचन नेटिजन्स् टिप्पणीं कृतवन्तः यत् openai इत्यनेन एतत् मूल्यं लीक् कृतम् यत् जनाः पश्चात् $200 मूल्यं प्रारभन्ते चेत् ते लाभं लभन्ते इति अनुभवन्ति।

संयोगवशं चीनदेशे केचन जनाः $200 मूल्यस्य chatgpt pro इत्येतत् दृष्ट्वा तस्य प्रयोगं कृतवन्तः इति दावान् कुर्वन्ति, परन्तु सम्प्रति नूतनानि विशेषतानि वा नूतनानि मॉडलानि वा नास्ति केवलं अन्तरं यत् gpt-4o इत्यस्य उपयोगानां संख्या मूलतः असीमितम् अस्ति। सः व्यक्तिः अनुमानं कृतवान् यत् chatgpt pro सदस्याः strawberry इत्यस्य विमोचनार्थं पूर्वमेव सज्जतां कुर्वन्ति। परन्तु उल्लेखनीयं यत् अस्मिन् स्रोते दत्तं एकमात्रं प्रमाणचित्रं केवलं भुगतानपृष्ठम् अस्ति तथापि अधोलिखितस्य चित्रस्य तुलनातः वयं ज्ञातुं शक्नुमः यत् openai इत्यस्य भुगतानप्रबन्धनपृष्ठे बैंककार्डस्य वैधताकालः न प्रदर्शितः अस्ति .

चित्रस्य स्रोतः : digital life kazik (wechat public account)

चित्रस्य स्रोतः : openai इत्यस्य सशुल्कप्रबन्धनपृष्ठम्

परन्तु केचन विदेशीयमाध्यमाः अवदन् यत् openai निजीरूपेण केचन जनान् chatgpt pro इत्यस्य सदस्यतां ग्रहीतुं चयनं कर्तुं शक्नोति, अतः अद्यापि वार्तायां प्रामाणिकता निर्धारयितुं न शक्यते।

इदानीं कृते मूल्यनिर्धारणं पार्श्वे स्थापयित्वा उपयोक्तृणां कृते उच्चसदस्यताशुल्कं उत्तमेन उपयोक्तृअनुभवेन सह मेलनं कर्तव्यम् ।

परन्तु विषये परिचितानाम् अनुसारं केचन जनाः ये स्ट्रॉबेरी-प्रोटोटाइप्-प्रयोगं कृतवन्तः, तेषां शिकायतां यत् स्ट्रॉबेरी-इत्यस्य प्रतिक्रिया-गुणवत्ता वर्तमानकाले ओपनए-इ-द्वारा विमोचितस्य gpt-4o-इत्यस्मात् किञ्चित् उत्तमः अस्ति, परन्तु अतिरिक्त-१० तः २० सेकेण्ड्-पर्यन्तं मूल्यं नास्ति

तथा च, यद्यपि स्ट्रॉबेरी इत्यस्य तर्कक्षमता उन्नतरूपेण प्रशंसिता अस्ति तथापि सूत्रेषु उक्तं यत् नूतनस्य आदर्शस्य अद्यापि काश्चन सीमाः सन्ति ।

केचन प्रारम्भिकाः परीक्षकाः अवदन् यत् यद्यपि सिद्धान्ततः स्ट्रॉबेरी यदा उपयोक्तारः सरलप्रश्नान् पृच्छन्ति तदा विचारपदं त्यक्तुं समर्थः आसीत् तथापि व्यवहारे सर्वदा एवम् कार्यं न करोति स्म अतीव सरलसमस्यां गलत्रूपेण चिन्तयित्वा अतिदीर्घकालं चिन्तयितुं शक्नोति, अन्ये openai मॉडल् अत्यल्पसमये प्रतिक्रियां कर्तुं शक्नुवन्ति ।

तदतिरिक्तं यद्यपि स्ट्रॉबेरी अधिकानि व्यक्तिगतप्रतिक्रियाः प्रदातुं पूर्ववार्तालापं स्मर्तुं समर्थः भवति तथापि कदाचित् वास्तविक-अनुभवस्य समये सहसा विस्मरति

न केवलं तत्, विदेशीयमाध्यमेन ज्ञापितं यत् स्ट्रॉबेरी इत्यनेन विमोचितं भविष्यति इति अपेक्षितं प्रारम्भिकं संस्करणं केवलं पाठं प्राप्तुं जनयितुं च शक्नोति, परन्तु चित्राणि न, यस्य अर्थः अस्ति यत् एतत् अद्यापि बहुविधतायाः समर्थनं न करोति तथा च अद्यत्वे मुक्ताः अधिकांशः बृहत्भाषाप्रतिमानाः बहुविधाः सन्ति ।

gpt-4o तथा gpt-5 इत्येतयोः पृष्ठतः प्रमुखाः आँकडा: राजीनामा ददति

विदेशीयमाध्यमविश्लेषणेन उक्तं यत् स्ट्रॉबेरी इत्यस्य पूर्वमेव साधारणपाठे विमोचनं वर्धमानप्रतिस्पर्धायाः दबावेन ओपनएआइ इत्यनेन त्वरितरूपेण कृतः निर्णयः भवितुम् अर्हति।गतमासे गूगलेन जेमिनी लाइव् इति एआइ-स्वरसहायकं प्रारब्धम् । इदं नूतनं साधनं उपयोक्तृव्यत्ययं आकस्मिकविषयपरिवर्तनं च नियन्त्रयितुं पर्याप्तं लचीला अस्ति ।

प्रतिद्वन्द्वीनां दबावस्य अतिरिक्तं ओपनएआइ इत्यस्य कार्मिकहानिः निरन्तरं दृश्यते ।

स्ट्रॉबेरी इत्यस्य विमोचनस्य विषये नवीनतमवार्ता प्रकाशितस्य घण्टात्रयपूर्वम्, openai मुख्यशोधकः gpt-4o इत्यस्य पृष्ठतः प्रमुखः व्यक्तिः च alexis conneau इत्यनेन openai इत्यस्मात् स्वस्य प्रस्थानस्य घोषणा कृता ।

"@openai इत्यत्र #her इत्यस्य निर्माणस्य अद्भुतयात्रायाः अनन्तरं मया नूतना कम्पनी आरभ्यत इति निर्णयः कृतः" इति कोनेउ इत्यनेन भर्तीविषये पोस्ट् कृतम् ।

चित्रस्य स्रोतः : x platform

यथा openai द्वारा विमोचिते gpt-4o इत्यस्य स्वीकृतिसूचौ दृश्यते, conneau इत्यनेन विशेषतया gpt-4o audio pre-training, encoders, interruptions इति दलस्य शोधकार्यस्य नेतृत्वं कृतम् interruptions दलस्य शोधसामग्री gpt- करणीयम् अस्ति ४ओ मनुष्याणां सदृशाः भवन्ति ।

यदा मे-मासे gpt-4o प्रदर्शितम् अभवत् तदा पाठ-दृश्य-श्रव्ययोः "सर्व-पक्षीय" कार्यैः विशेषतः her mode (gpt-4o voice) इत्यस्य उद्भवेन उद्योगस्य अनुग्रहं प्राप्तवान् एतत् प्रतिरूपं एआइ मॉडलं मानवभाषायाः अन्तरक्रियाणां प्रतिक्रियां वास्तविकसमये दातुं समर्थयति, यथा स्कारलेट् जोहानसनस्य प्रसिद्धं चलच्चित्रं "हेर्" ।

परन्तु तस्य आश्चर्यजनकपदार्पणानन्तरं gpt-4o voice इत्यस्मात् कोऽपि वार्ता नासीत् । तथाकोनेउत्यक्तुं, हिgpt-4o voice इत्यस्य सम्भावना अनिश्चिततायाः स्पर्शं योजयति। किं अधिकं उल्लेखनीयं तत् अस्तिकोनेउ अद्यापिजीपीटी-5 के शोधनेता।

अस्मिन् विषये केचन नेटिजनाः पृष्टवन्तः यत् "यदि gpt-5 वस्तुतः सफलतां पूर्णतया क्रान्तिकारी च अस्ति तर्हि एतावन्तः जनाः openai त्यजन्ति किमर्थम्?"

चित्रस्य स्रोतः : reddit

तदतिरिक्तं अन्यः भारीभारयुक्तः मॉडलः सोरा विकासस्य कष्टानां सामनां कुर्वन् दृश्यते ।

९ सितम्बर् दिनाङ्के स्थानीयसमये सीएनबीसी इत्यनेन वार्ता भग्नं यत् अस्मिन् वर्षे फेब्रुवरीमासे आधिकारिकतया घोषितं सोरा मॉडल् अद्यापि शोधपदे अस्ति, अस्मिन् वर्षे अन्तः न प्रक्षेपणं कर्तुं शक्यते इति। एकतः एतत् राजनैतिककारणात्, अपरतः च अद्यापि तान्त्रिकदृष्ट्या सज्जं नास्ति ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया