समाचारं

किं नगरप्रबन्धनकर्मचारिणः भण्डारस्य उत्सवस्य गुब्बारे पोप् कृतवन्तः? दुकानस्वामिना घटनायाः सत्यतां पुनः स्थापयति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के "द्वौ नगरप्रबन्धनकानूनप्रवर्तनपदाधिकारिणौ नवउद्घाटितव्यापारिणां गुब्बारे पोप् कृतवन्तौ" जियाशान् काउण्टी, जियाक्सिङ्ग् सिटी, झेजियांग प्रान्ते, यत् ध्यानं आकर्षितवान् ११ दिनाङ्के जिमु न्यूजस्य संवाददातारः जियाशान् काउण्टी इत्यस्य आधिकारिकचैनेल्भ्यः ज्ञातवन्तः यत् प्रश्नस्य दुकानस्य स्वामिना उद्घाटनार्थं आवेदनस्य कारणेन पुष्पटोकरीस्थापनार्थं मार्गः कब्जः कृतः, तथा च कानूनप्रवर्तकाः अधिकारिणः तस्य अवधिसमाप्तेः अनन्तरं स्मरणं कर्तुं आगतवन्तः। यतः सः गुब्बारेण पोप् कर्तुं न साहसं कृतवान्, तस्मात् दुकानस्य स्वामी विधिप्रवर्तकानाम् अधिकारिणः मार्गे आक्रान्तः वस्तूनि स्वच्छं कर्तुं साहाय्यं कर्तुं पृष्टवान्, कैंची, सीढी इत्यादीनि साधनानि च प्रदत्तवान्

११ सेप्टेम्बर् दिनाङ्के संवाददाता विस्तरेण विडियो प्रकाशकाय निजसन्देशं प्रेषितवान्, परन्तु सः साक्षात्कारं अङ्गीकृतवान् ।

अन्तर्जालस्य विडियो स्क्रीनशॉट्

जिमु न्यूजस्य संवाददातारः जियाशान् काउण्टी आधिकारिकचैनलात् ज्ञातवन्तः यत् जीफाङ्ग वेस्ट् रोड् इत्यत्र नव उद्घाटिते भण्डारे एषा घटना अभवत् उद्घाटनक्रियाकलापानाम् कारणेन पुष्पटोकरीप्रदर्शनार्थं मार्गे कब्जां कर्तुं भण्डारस्य आवेदनस्य अवधिः ८ सितम्बर् दिनाङ्के समाप्तः। १० सितम्बर् दिनाङ्के प्रातःकाले जियाशान-मण्डलस्य व्यापक-प्रशासनिक-कानून-प्रवर्तन-ब्यूरो-संस्थायाः प्रबन्धकाः भण्डार-स्वामिने स्मरणार्थम् आगतवन्तः भण्डार-स्वामिना प्रबन्धकान् मार्गे कब्जित-वस्तूनाम् स्वच्छतायां सहायतां कर्तुं पृष्टवान् सः कैंची, सीढी इत्यादीनि उपकरणानि अपि प्रदत्तवान् तथा गुब्बारे इत्यादीनां उद्घाटन-उत्सव-वस्तूनाम् अपसारणे साहाय्यं याचितवान् । पश्चात् एकेन अशङ्कितेन राहगीरेण एतत् भिडियो गृहीत्वा सार्वजनिकमञ्चे अपलोड् कृतम्, येन दुर्बोधाः अभवन् ।

चेन् महोदयायाः गृहस्य उद्घाटनस्य अलङ्कारः (चित्रस्य स्रोतः साक्षात्कारकर्ता)

प्रश्ने भण्डारस्वामिनी चेन् सुश्री जिमु न्यूज इत्यस्मै अवदत् यत् तस्याः भण्डारः ६ सितम्बर् दिनाङ्के उद्घाटितः, मार्गकब्जस्य आवेदनस्य अवधिः ८ दिनाङ्के समाप्तः। ९ दिनाङ्के कानूनप्रवर्तकाः मम स्मरणार्थम् आगतवन्तः यत् आवेदनस्य अवधिः अतिक्रान्तः अस्ति। १० दिनाङ्के प्रातःकाले यदा कानूनप्रवर्तकाः निष्कासनं याचयितुम् भण्डारं आगतवन्तः, यतः अलङ्कारार्थं बहवः गुब्बाराः प्रयुक्ताः आसन्, तान् निष्कासयितुं च विदारयितुं आवश्यकाः आसन्, तदा सा स्वयमेव तान् विदारयितुं न साहसं कृतवती, अतः सा कानूनप्रवर्तकाः तान् विच्छेदयितुं साहाय्यं कर्तुं पृष्टवन्तः कानूनप्रवर्तकाः कैंचीनां उपयोगं कुर्वन्ति स्म तथा च सा सर्वाणि सीढयः प्रदत्तवती।

जिमु न्यूजस्य संवाददाता अवदत् यत् चेन् महोदयायाः वक्तव्यस्य विषये जियाशान् काउण्टी इत्यस्य सम्बन्धितविभागानां च विषये केचन नेटिजनाः अवदन् यत् ते पूर्वं अन्यं भिडियो दृष्टवन्तः, यस्मिन् एकः नगरप्रबन्धनपदाधिकारी अवदत् यत्, "यदि भवान् अस्माकं कार्येण असन्तुष्टः अस्ति तर्हि भवान् शक्नोति अभियुनक्ति।" केचन नेटिजनाः अपि संशयं प्रकटितवन्तः यत् तत्र सम्बद्धः व्यक्तिः "स्वयं बेलुनानि बद्धुं न साहसं कृतवान्" इति ।

जिमु न्यूजस्य एकः संवाददाता जियाशान् काउण्टी इत्यस्य सम्बन्धितविभागेभ्यः उपर्युक्तविषयेषु पृष्टवान् अन्यपक्षः अवदत् यत् उपर्युक्तेन नेटिजनेन उल्लिखितः विडियो स्प्लिस कृतः अस्ति, तथा च विडियोमध्ये कानूनप्रवर्तनाधिकारिणां वस्त्रं स्थानीयं नास्ति मुद्दा अपि निबद्धः अस्ति।

"स्वयं गुब्बारे बद्धुं न साहसं कुर्वन्ति" इति नेटिजन्स् इत्यस्य प्रश्नस्य विषये चेन् महोदया घटनासमये भण्डारस्य निगरानीय-वीडियो अपि प्रदत्तवती, तस्मिन् समये सा अवदत् यत् "मम साहाय्यं कुरुत" इति च व्याख्यातवती सा पत्रकारान् अवदत् यत् तस्मिन् प्रातःकाले अन्ये भागिनः भण्डारे न आसन्, सा च खलु बेलुनानां पोपिंग-शब्दात् भीता आसीत्, पश्चात् यदा सा कानूनप्रवर्तकानाम् सहायतां कुर्वती आसीत् तदा सा समीपं गन्तुं न साहसं कृतवती

स्रोतः जिमु न्यूज (रिपोर्टरः झाङ्ग क्यूई)

प्रतिवेदन/प्रतिक्रिया