समाचारं

यात्रा उद्योगस्य आँकडानां सुवर्णखानस्य खननं कृत्वा स्मार्टयात्रापेटी २०२४ तमे वर्षे बण्ड् सम्मेलने प्रारम्भं करोति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ५ दिनाङ्कात् ७ दिनाङ्कपर्यन्तं २०२४ तमस्य वर्षस्य बण्ड्-सम्मेलनं भव्यतया आयोजितम् । विश्वस्य १० अधिकाः चीनदेशीयाः विदेशीयाः च शिक्षाविदः, २००० तः अधिकाः वित्तीयप्रौद्योगिकी-उद्योगस्य नेतारः, दशसहस्राणि प्रेक्षकाः च शङ्घाई-नगरस्य बण्ड्-इत्यत्र एकत्रिताः भूत्वा प्रौद्योगिकी-प्रवृत्तीनां, उद्योग-एकीकरणस्य च नूतन-मार्गेषु चर्चां कृतवन्तः एण्ट् डिजिटलस्य रणनीतिकसाझेदारत्वेन झिक्सिङ्ग् बॉक्स् सम्मेलने भागं ग्रहीतुं आमन्त्रितः अभवत् तस्य संस्थापकः अध्यक्षश्च झाङ्ग शुगुआङ्गः अन्वेषणमञ्चे भागं गृहीतवान् तथा च "नवव्यापारदृश्यानां अन्वेषणार्थं यात्रादत्तांशस्य नवीनं स्वर्णखानम्" इति शीर्षकेण मुख्यभाषणं कृतवान्
यदि वित्तीयप्रौद्योगिक्याः क्षेत्रे शाङ्घाईदेशः चीनदेशस्य सर्वोत्तमम् उदाहरणम् अस्ति तर्हि बण्ड् सम्मेलनम् एतत् उदाहरणं विश्वे दर्शयति। सम्मेलने विचारानां टकरावस्थायां असंख्य उद्योगदृष्टिः उत्पन्ना, अत्याधुनिकप्रौद्योगिकीः च अत्र अधिकसंभावनानां पक्वीकरणं कुर्वन्ति। नवीनतमप्रौद्योगिकीनां अवलोकनं, अत्याधुनिकविचारानाम् आदानप्रदानं, भविष्यस्य प्रवृत्तीनां ग्रहणं च कृत्वा दशसहस्राणि उपस्थिताः हुआङ्गपुनद्याः आगताः वित्तीयप्रौद्योगिक्याः दौर्गन्धे ज़िक्सिङ्ग् बॉक्स् अपि सर्वेभ्यः भविष्ययात्राविषये स्वस्य अन्वेषणं वक्तुम् इच्छति।
यात्रा-उद्योगे एक-विराम-अनुप्रयोग-कार्यन्वयनम्
5g संजालस्य लोकप्रियतायाः, aiot प्रौद्योगिक्याः उन्नतिना च आँकडानां अनुप्रयोगव्याप्तिः अधिकाधिकं विस्तृता भवति । यद्यपि चीनीयविपण्ये पूर्वमेव बहवः कारब्राण्ड्-यात्रा-मञ्चाः सन्ति तथापि यात्रा-उद्योगस्य सर्वेषु पक्षेषु गभीरं प्रविश्य एक-स्थान-समाधानं प्रदातुं सेवां प्रदातुं विकासस्य विशालं स्थानं वर्तते |. zhixing box इत्येतत् मार्केट्-अन्तरं लक्ष्यं कृत्वा एण्ट् डिजिटल इत्यनेन सह रणनीतिकं सहकार्यं प्रारब्धवान् यत् यात्रा-बाजारस्य बुद्धिमान् उन्नयनस्य संयुक्तरूपेण अन्वेषणं कर्तुं शक्नोति।
अन्तिमेषु वर्षेषु ऑनलाइन-राइड-हेलिंग् तथा टैक्सी-उद्योगेषु बहुविध-चुनौत्यं सम्मुखीकृतम् अस्ति, यत्र तीव्र-विपण्य-प्रतिस्पर्धा, कठोर-नियामक-नीतिः, प्रौद्योगिकी-परिवर्तनस्य दबावः च सन्ति अस्मिन् विषये झाङ्ग शुगुआङ्ग् इत्यनेन उक्तं यत् झिक्सिङ्ग्बॉक्स्, एण्ट् डिजिटल् च यात्रा-उद्योगं सशक्तं कर्तुं iot तथा ai प्रौद्योगिकीनां उपयोगं कुर्वन्ति, यस्य उद्देश्यं वाहनानां, चालकानां, बेडानां, नियामकप्रधिकारिणां च मध्ये संचारं, सहकार्यं च सुधारयितुम्, परस्परविश्वासतन्त्रं च स्थापयति। अस्य सहकार्यस्य भागरूपेण द्वयोः पक्षयोः संयुक्तरूपेण विकसिताः डिजिटल-कुञ्जी, पृष्ठीय-स्मार्ट-स्क्रीन्, वीडीआर इत्यादीनि वाहन-अन्तर्गत-उपकरणाः विपण्यां प्रवर्तन्ते
बृहत् आँकडा, एआई मॉडल्, जोखिम प्रबन्धन तथा वित्तीय सेवासु एण्ट् डिजिटलस्य तकनीकीलाभानां उपरि अवलम्ब्य, zhixingbox इत्यनेन परिचालनदक्षतां सुधारयितुम् तथा च सम्पत्ति saas प्रबन्धन प्रणाली, चालक अनुप्रयोगाः, वाणिज्यिकप्रबन्धनमञ्चाः, डिजिटल पर्यवेक्षणसमाधानं च समाविष्टं एकविरामसमाधानं निर्मितम् अस्ति तथा च सेवागुणवत्ता, तथा च एण्ट् डिजिटल इत्यनेन सह कार्यं कृत्वा नूतनानि यात्रा उपभोगपरिदृश्यानि निर्मातुं तथा च b-end स्मार्टयात्रापारिस्थितिकीतन्त्रे नवीनतां कर्तुं।
यात्रा उद्योगस्य खननं दत्तांशसुवर्णखानम्
“डिजिटलयुगे आँकडा उत्पादनस्य महत्त्वपूर्णः कारकः अस्ति zhixing box established एतेन एकं सम्पत्तिजोखिमनियन्त्रणप्रतिरूपं, क्षमतामेलनप्रतिरूपं, काकपिटव्यापारीकरणप्रतिरूपं च विकसितम् अस्ति, तथा च आँकडा-सञ्चालितं मूल्यनिर्माणं साकारं कर्तुं प्रतिबद्धः अस्ति
उच्चऋणानुपातस्य कारणेन सम्पत्तिस्वामिनः सम्मुखीभूतानां वित्तीयऋणसमस्यानां प्रतिक्रियारूपेण, तथैव संचालकानाम् चालकानां च उच्चसञ्चालनबीमाप्रीमियमस्य प्रतिक्रियारूपेण, zhixingbox तथा ant digital संयुक्तरूपेण यात्राउद्योगस्य कृते विशेषरूपेण बृहत्-परिमाणस्य ऋण-प्रतिरूपस्य स्कोरस्य निर्माणं कृतवन्तः यत् प्रदातुं शक्नुवन्ति अनुकूलितवित्तीय-बीमा-उत्पादाः सर्वेषां पक्षानां व्यावहारिककठिनतानां प्रभावीरूपेण समाधानं कर्तुं शक्नुवन्ति।
"सुवर्ण-२५ मिनिट्" यात्रा-परिदृश्ये स्मार्ट-यात्रा-पेटी डिजिटल-पर्दे, वाहन-अन्तर्गत-खुदरा-मन्त्रिमण्डलैः, ग्राहक-एप्लेट्-, शून्य-गुरुत्वाकर्षण-सी-सीट्-इत्यादीनां सुविधानां माध्यमेन नूतनं "जन-माल-यार्ड"-उपभोग-परिदृश्यं निर्माति यात्रासूचनासूचनाः चित्राणि च संयोजयित्वा वयं सहस्राणां जनानां कृते समीचीनाः पुश-सूचनाः प्रदातुं शक्नुमः, भिन्न-भिन्न-यात्रा-परिदृश्यानां आधारेण विविधाः पारिस्थितिक-सेवाः प्रदातुं शक्नुमः, तथा च कारं "मोबाइल-स्मार्ट-अन्तरिक्षे" परिणमयितुं शक्नुमः, यत् न केवलं यात्रिक-अनुभवं सुधारयति, अपितु प्रदाति अपि | चालकाः कारस्वामिनः च सह पारिस्थितिकसाझेदाराः च अतिरिक्तराजस्वप्रवाहाः निर्मातुं।
तदतिरिक्तं ज़िक्सिङ्ग् बॉक्स् इत्यनेन सांस्कृतिकयात्रायाः कल्याणयात्रायाः च क्षेत्रेषु विस्तारः कृतः, अनुकूलितसेवाः प्रदत्ताः । यथा, सांस्कृतिकपर्यटनयात्रापरिदृश्ये कम्पनी विमानस्थानकात् उच्चगतिरेलस्थानकात् होटेलपर्यन्तं दर्शनीयस्थानपर्यन्तं विमानसूचनाडॉकिंग्, लघुचार्टर्डबससेवा इत्यादीनां माध्यमेन निर्विघ्नसंयोजनं प्राप्नोति, येन पर्यटकानां कृते सुविधाजनकं आरामदायकं च यात्रानुभवं प्राप्यते . कल्याणकारीयात्रायाः दृष्ट्या झिक्सिङ्ग् बॉक्स् इत्यनेन एण्ट् डिजिटल इत्यनेन सह सहकार्यं कृत्वा विद्युत्कल्याणकारी आसनानि, व्हीलचेयर फिक्सचरं, वाहन-माउण्टेड् स्वास्थ्यनिरीक्षण-उपकरणं च प्रारब्धं यत् विशेषतया वृद्धानां विकलाङ्गानाम् च कृते डिजाइनं कृतम् आसीत्, तथा च एआइ प्रौद्योगिक्याः माध्यमेन चिकित्सासेवाभिः सह सम्बद्धं यत् स्वास्थ्यसेवाकेन्द्राणि प्रदातुं शक्नोति , चिकित्सासंस्थाः इत्यादयः व्यावसायिकयानसेवाः प्रयच्छन्ति ।
भविष्यं ऊर्ध्वं अग्रे च भवति, विज्ञानं प्रौद्योगिकी च उत्तमं सुन्दरं च अस्ति। zhixing box यात्राक्षेत्रे ध्यानं निरन्तरं दास्यति, प्रौद्योगिकी-नवीनीकरणं औद्योगिक-उन्नयनं च प्रवर्तयिष्यति, यात्रां उत्तमं कर्तुं सम्पूर्णं यात्रा-उद्योगं च पुनः सजीवं कर्तुं अधिकं सम्पूर्णं यात्रा-पारिस्थितिकीतन्त्रं निर्मातुं प्रयतते च। (चीन दैनिक संजाल) २.
प्रतिवेदन/प्रतिक्रिया