समाचारं

चीनदेशस्य निर्मातारः एप्पल् इत्यनेन सह दौडं कुर्वन्ति, एआइ मोबाईलफोनाः "स्वायत्तवाहनचालनस्य" युगे प्रविष्टाः सन्ति ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्मार्टफोनस्य सुपर रिप्लेसमेण्ट् तरङ्गः अद्यापि न आगतः, परन्तु प्रौद्योगिकीदिग्गजानां मध्ये द्वन्द्वः क्रमेण प्रबलः भवति ।
विगतदिनद्वये यदा जनाः पूर्वपीढीतः iphone 16 कथं भिन्नः इति उष्णतया चर्चां कुर्वन्ति तदा huawei इत्यस्य "tri-fold screen phone" इति विषयः पुनः उत्पन्नः। न केवलं द्वयोः पत्रकारसम्मेलनयोः "सङ्घर्षः" अभवत्, अपितु उत्पादस्य प्रक्षेपणानि अपि एकस्मिन् दिने एव निर्धारितानि आसन् ।
नवीनतायाः पटलस्य कृते सम्झौतायाः आवश्यकता नास्ति यदा एप्पल् तन्तुपट्टिकानां एआइ च क्षेत्रेषु विलम्बं कृतवान् तदा वैश्विकस्मार्टफोनानां परितः प्रौद्योगिकी-नवीनीकरण-प्रतियोगितायाः नूतनः दौरः आरब्धः अस्ति
संवाददातृणां मते विगतवर्षे न केवलं फोल्डिंग् स्क्रीन ट्रैक इत्यत्र चीनदेशस्य मोबाईलफोननिर्मातारः अपि अधिकबृहत् मॉडलकम्पनीभिः सह हस्तं मिलित्वा देशे विदेशे च एआइ-रणनीतयः कार्यान्वयनस्य प्रचारं कृतवन्तः, एआइ-नियोजने अपि बहु निवेशं कृतवन्तः मोबाईलफोनस्य अन्तर्निहितस्य सॉफ्टवेयरस्य हार्डवेयरस्य च पुनर्निर्माणार्थं ऑपरेटिंग् सिस्टम् मध्ये । तेषु भागिनेयरूपेण बहवः देशीविदेशीयाः एआइ-दिग्गजाः सन्ति, यथा बाइटडान्स, अलीबाबा, गूगल, मेटा, माइक्रोसॉफ्ट च ।
विश्लेषकाणां मते, जेनरेटिव एआइ इत्यस्य आधारेण एआइ-देशीय-अनुप्रयोगाः भविष्ये एआइ-मोबाइल-फोनस्य विकासाय उत्तेजितुं कुञ्जी भविष्यन्ति । यदि एआइ-देशीय-अनुप्रयोगाः मोबाईल-अन्तर्जाल-सामग्री-उपभोगस्य विद्यमान-अभ्यासानां पुनः आकारं दातुं शक्नुवन्ति तर्हि मोबाईल-फोनानां प्रतिस्थापन-चक्रं लघुकरणस्य अवसरः भविष्यति
चीनदेशस्य मोबाईलफोननिर्मातारः एप्पल् इत्यस्य "आउटफ्लैङ्क्" कुर्वन्ति
यदा एप्पल्-फोनेषु एआइ-इत्यस्य उपयोगः कर्तुं शक्यते तदा चीनीय-एप्पल्-उपयोक्तृणां केन्द्रबिन्दुषु अन्यतमम् अस्ति ।
सितम्बर्-मासस्य १० दिनाङ्के प्रातःकाले, बीजिंग-समये, शरदऋतु-नव-उत्पाद-प्रक्षेपण-सम्मेलने, एप्पल्-संस्थायाः क्रमशः त्रीणि प्रमुखाणि हार्डवेयर-उत्पादाः अद्यतनं कृतम्: एप्पल्-घटिका, एयरपोड्स्, आईफोन् च स्वस्य प्रत्येकस्मिन् उत्पाद-श्रृङ्खले बहुविध-एआइ-कार्यं एकीकृतम्, यत्र किफायती-संस्करणम् अपि अस्ति iphone 16 श्रृङ्खलाया: .
परन्तु विभिन्नेषु प्रदेशेषु ai कार्याणां प्रक्षेपणसमयः भिन्नः भवति । एप्पल् इत्यनेन उक्तं यत् एप्पल् इन्टेलिजेन्स् इत्यस्य बीटा संस्करणं अक्टोबर् मासे अमेरिकी संस्करणे उपलभ्यते। अन्ये स्थानीयकृताः आङ्ग्लसंस्करणाः वर्षस्य अन्ते यावत् आच्छादिताः भविष्यन्ति, आगामिवर्षे च चीनी, फ्रेंच, जापानी, स्पैनिशभाषा च संस्करणाः प्रारभ्यन्ते । अस्मिन् विषये उद्योगे केचन जनाः विनोदं कृतवन्तः यत् "आइफोन् १६ अत्र अस्ति, परन्तु एआइ अद्यापि मार्गे अस्ति" इति ।
एप्पल् इत्यनेन पूर्वं ओपनएआइ इत्यनेन सह सहकार्यस्य घोषणा कृता, परन्तु एप्पल् इत्यनेन चीनदेशे कृत्रिमबुद्धिसाझेदारः अद्यापि न घोषितः ।
एप्पल् सम्मेलनस्य आयोजने चीनदेशस्य मोबाईलफोननिर्मातृणां केचन प्रबन्धनदलाः अपि लाइव् प्रसारणं पश्यन्ति स्म । ऑनर् प्रबन्धनदलस्य एकः प्रासंगिकः व्यक्तिः पत्रकारसम्मेलनस्य अनन्तरं पत्रकारैः अवदत् यत् एप्पल् इत्यनेन उल्लिखितः एआइ अधिकतया सिस्टम् स्तरात् मोबाईल-फोन-अनुप्रयोगानाम् पुनर्निर्माणस्य विषये वर्तते, यत्र एआइ-इत्यस्य उपयोगः मोबाईल्-फोने भवितुं शक्नोति इति "बुद्धिमान्" पद्धत्या उपयुज्यते . "किन्तु वस्तुतः चीनदेशस्य मोबाईलफोननिर्मातृभिः एआइ इत्यस्य परिनियोजनं एप्पल् इत्यस्य अपेक्षया मन्दतरं नास्ति, अथवा तस्मात् अपि द्रुततरं नास्ति।"
एप्पल् सम्मेलनात् त्रयः दिवसाः पूर्वं जर्मनीदेशस्य बर्लिननगरे उपभोक्तृविद्युत्प्रदर्शने ऑनर् इत्यनेन स्वस्य ए.आइ प्रमुख फ़ोन। उपरि उल्लिखितः ऑनर्-व्यक्तिः अवदत् यत्, "वास्तवतः उपयोक्तृभ्यः एप्पल्-भाषायाः शिक्षणस्य प्रतीक्षायाः आवश्यकता नास्ति । चीनीयनिर्मातारः पूर्वमेव एतादृशं विन्यासं प्रारब्धवन्तः।"
तेषां दृष्ट्या एआइ एजेण्ट् मोबाईलफोनेषु न्यूनातिन्यूनं चतुर्णां क्षमतानां आवश्यकता वर्तते, यत्र "प्राकृतिकशब्दार्थबोधः सङ्गणकदृष्टिः च", "उपयोक्तृव्यवहारस्य आदतेः शिक्षणं दृश्यवातावरणस्य च बोधः", "आशयपरिचयः निर्णयः च", "अनुप्रयोगे च... पार-अनुप्रयोग-सञ्चालनम्". "क्षमता। अन्येषु शब्देषु, केवलं उपयोक्तृ-अभ्यासानां अवगमनस्य तथा वर्तमान-उपयोग-परिदृश्यानां पर्यावरण-जागरूकतायाः आधारेण एव वयं उपयोक्तृ-आवश्यकतानां अवगमनं कृत्वा शीघ्रं प्रतिक्रियां दातुं, विविध-मोबाईल-फोन-संसाधनानाम् निष्पादनं, अभिगमनं च कर्तुं, उपयोक्तृ-आवश्यकतानां पूर्तये च शक्नुमः
ऑनर् इत्यस्य अतिरिक्तं ओप्पो, विवो च वर्षस्य उत्तरार्धे स्वस्य एआइ प्रगतिम् अपि अद्यतनं करिष्यन्ति। पूर्वं द्वयोः कम्पनीयोः क्रमशः स्वस्य बृहत् एआइ मॉडल् विमोचितम् अस्ति ।
विवो-अन्तःस्थैः पत्रकारैः उक्तं यत् चीनीय-मोबाइल-फोन-निर्मातारः पूर्वमेव मोबाईल-फोनेषु एआइ-इत्यस्य अनुप्रयोग-परिदृश्यानां अन्वेषणं कुर्वन्ति, यत्र भाषा-माडल-, स्वर-माडल-, दृश्य-माडल-, बहु-मोडल-माडल-, टर्मिनल्-साइड--माडल-इत्यादीनां विषयः आश्रितः अस्ति हुवावे इत्यस्य "शुद्ध-रक्तस्य होङ्गमेङ्ग्" इति चतुर्थे त्रैमासिके प्रक्षेपणं कर्तुं योजना अस्ति ।
अस्मिन् क्षणे एप्पल्-कम्पन्योः एआइ-स्मार्टफोनस्य आगमनात् पूर्वं घरेलु-मोबाइल-फोन्-इत्येतत् भिन्न-भिन्न-अवस्थायां अपडेट् भविष्यति इति विश्लेषकाः मन्यन्ते यत् एतेन ए.आइ.
काउण्टरपॉइण्ट् इत्यनेन प्रदत्तानां आँकडानां अनुसारं २०२७ तमे वर्षे जेनरेटिव् एआइ मोबाईल्-फोनाः प्रायः ४३% प्रवेशदरं प्राप्नुयुः । तस्मिन् एव काले जनरेटिव एआइ मोबाईलफोनस्य सूची २०२३ तमे वर्षे केवलं दशलाखं यूनिट् आसीत्, २०२७ तमे वर्षे १.२३ अर्ब यूनिट् यावत् वर्धते । चीनदेशस्य विपण्यां एआइ मोबाईलफोनस्य प्रेषणं अस्मिन् वर्षे ३७ मिलियन यूनिट् यावत् भविष्यति इति आईडीसी इत्यस्य मतम्। वैश्विक एआइ-फोन-शिपमेण्ट् १७ कोटि-यूनिट्-पर्यन्तं प्राप्स्यति, यत् समग्र-स्मार्टफोन-शिपमेण्ट्-मध्ये प्रायः १५% भागं भवति ।
एआइ मोबाईलफोनः कीलनोड् यावत् प्राप्नोति
प्रमुखसंस्थानां विश्लेषणदत्तांशस्य अनुसारम् अस्मिन् वर्षे विमोचिताः एआइ-मोबाइलफोनाः मुख्यतया उच्चस्तरीयमाडलयोः केन्द्रीकृताः सन्ति, तथा च मध्यमस्तरीयस्मार्टफोनैः क्रमेण स्वीक्रियन्ते २०२८ तमे वर्षे एआइ-मोबाइलफोनानां अनुपातः ५४% यावत् वर्धते इति अपेक्षा अस्ति । एषा वृद्धिः मुख्यतया एआइ सहायकानां, उपकरणे प्रसंस्करणस्य इत्यादीनां वर्धितानां क्षमतानां उपभोक्तृमागधायाः कारणेन चालिता अस्ति ।
“ऐतिहासिकरूपेण एप्पल्-संस्थायाः द्वौ प्रमुखौ सुपर-चक्रौ अनुभवितौ : प्रथमं २०१६ तमे वर्षे अभवत्, यत् बृहत्-पर्दे iphone 6 इत्यनेन प्रेरितम्, द्वितीयं च २०२१ तमे वर्षे अभवत्, यत् iphone 12/13 श्रृङ्खलायाः संयोजन-रणनीत्याः महामारी-उत्तरस्य च कारणेन अभवत् "माङ्गल्याः पुनरुत्थानेन संयुक्तरूपेण एतस्य जन्म अभवत्।" एजेन्सी इत्यस्य भविष्यवाणी अस्ति यत् एप्पल् इत्यस्य सेवाराजस्वं २०२५ तमवर्षपर्यन्तं १०० अरब अमेरिकीडॉलर् अधिकं भविष्यति, यत् तस्य कुलराजस्वस्य चतुर्थांशं भवति ।
एतस्य पूर्वानुमानितमात्रायाः प्राप्तेः कारणं अस्ति यत् एआइ-मोबाइलफोनाः विकासस्य अनेकपरिक्रमणानि गतवन्तः ।
यदा एप्पल् २०१० तमे वर्षे सिरी-संस्थां क्रेतुं २० कोटि-डॉलर्-रूप्यकाणि व्ययितवान् तदा एआइ-फोनेषु निवेशः आरब्धः आसीत् । परन्तु सप्त-अष्ट-वर्षेभ्यः अनन्तरं एव एआइ-मोबाइल-फोनानां "लेबल्" विश्वस्य मोबाईल-फोन-निर्मातृभिः बहुधा प्रयुक्तम्
२०१८ तमे वर्षे हुवावे इत्यनेन स्मार्टफोनाः "एपीपी युगात् एआइ युगं प्रति गमिष्यन्ति" इति नारा आह्वयति स्म व्यक्तिगतरूपेण कार्यकारीदलतः जू झीजुन् द्वारा आरब्धम्। तस्मिन् समये सैमसंग इत्यनेन गैलेक्सी एस ९ इत्यनेन सुसज्जितस्य बिक्सबी मञ्चे "दृश्यमान्यतायाः" कथा अपि कथिता अन्येषां घरेलुमोबाइलफोननिर्मातृणां कार्यकारीणां बहुधा अमेरिकादेशस्य वैज्ञानिकसंशोधनसंस्थानां भ्रमणं भवति स्म, स्वकीयानां एआइ-रणनीतयः अपि योजनां कुर्वन्ति स्म
अस्मिन् समये मोबाईलफोनेषु एआइ कार्याणि मुख्यतया एपीपी-पदे केन्द्रीकृतानि सन्ति । यथा, विभिन्नाः एआइ सहायकाः, अनुवादसॉफ्टवेयरः, इमेज प्रोसेसिंग् एप्लिकेशन्स् च स्वतन्त्र एपीपी-माध्यमेन एआइ-कार्यं प्रदास्यन्ति । एतेषु प्रत्येकस्मिन् एप्स् इत्यस्य स्वकीयं केन्द्रीकरणं भवति, एआइ सेवानां उपयोगाय उपयोक्तृभ्यः भिन्नानि एप्स् संस्थापयितुं उद्घाटयितुं च आवश्यकम् । एआइ-प्रौद्योगिक्याः विकासेन एआइ-मोबाइलफोनाः एकीकरणपदे प्रविष्टाः, एआइ-कार्यं च मोबाईलफोनस्य अन्येषु अनुप्रयोगेषु एकीकरणं आरब्धम् यथा - कॅमेरा-अनुप्रयोगेषु ai-सौन्दर्यं, गपशप-उपकरणेषु प्राकृतिक-भाषा-प्रक्रियाकरण-कार्यम् इत्यादयः ।
वर्तमान समये एआइ-मोबाइल-फोनस्य विकासः सिस्टम्-देशीय-पदे प्रविष्टः अस्ति बहुविध-एआइ-प्रौद्योगिकी मोबाईल-फोनस्य उपयोक्तृ-आवश्यकतानां अवगमनस्य, संसाधनस्य च क्षमतायां सुधारं करोति, अन्तरक्रियायाः स्वाभाविकतां सटीकतां च वर्धयति, पूर्वयोः चरणयोः अपेक्षया अधिकं बुद्धिमान् च भवति
यथा एप्पल्-कम्पनी पत्रकारसम्मेलने एआइ-एप्पल्-इत्यस्य स्वरसहायकस्य सिरी-इत्यस्य च संयोजनं प्रदर्शितवान् । एप्पल् इत्यनेन उक्तं यत् सिरी इदानीं उपयोक्तृणां पाठसन्देशेभ्यः सूचनां निष्कासयितुं शक्नोति तथा च सिरी इत्यनेन निर्दिष्टेभ्यः उपयोक्तृभ्यः निर्दिष्टानि छायाचित्राणि प्रेषयितुं अपि वक्तुं शक्नोति।
सम्प्रति एप्पल् इत्यस्य एतत् विशेषता एण्ड्रॉयड्-फोनेषु पूर्वमेव कार्यान्वितुं शक्यते । "एप्पल् इत्यस्य स्वकीयः सिरी केवलं एप्पल् इत्यस्य देशी-अनुप्रयोगानाम् कार्याणि संयोजयितुं शक्नोति, तथा च wechat, alipay इत्यादिभिः तृतीयपक्षीय-अनुप्रयोगैः सह सम्बद्धं कर्तुं न शक्नोति। स्वचालित-नवीकरणस्य एक-क्लिक्-निरोधं प्राप्तुं वयं पूर्वमेव ध्वनि-आदेशानां माध्यमेन बुद्धिमान् एजेण्ट्-सक्रियं कर्तुं शक्नुमः, एकः -क्लिक्-पेयस्य आदेशः, एक-क्लिक्-यात्रा-नियोजनं, टिकट-बुकिंग्-कार्यं च अधुना उपलभ्यते” इति ऑनर्-कर्मचारिणः पत्रकारैः सह अवदन् ।
अन्यस्य घरेलुमोबाइलफोननिर्मातृणां प्रभारी व्यक्तिः अपि पत्रकारैः अवदत् यत् मोबाईलफोनेषु एआइ-प्रयोगेन मोबाईलफोनाः उपयोक्तृणां सक्रियरूपेण अवलोकनं अवगन्तुं च आरभुं शक्नुवन्ति, अधिकृतस्थाननिर्धारणस्य आधारेण व्यावसायिकयात्राणां मौसमस्य स्थितिं पूर्वानुमानं कर्तुं शक्नुवन्ति, स्मरणकार्यं च प्रदातुं शक्नुवन्ति। "मोबाइलफोनः पूर्वं केवलं साधनं आसीत्, परन्तु भविष्ये सः बाह्यमस्तिष्कं भविष्यति, न तु केवलं हार्डवेयर-स्थितिः एव भविष्यति।"
“कार्यक्षमतायाः दृष्ट्या सर्वप्रथमं मानव-सङ्गणक-अन्तरक्रिया-स्तरस्य एलएलएम-समर्थनेन नूतनाः बहु-विधा-अन्तरक्रियाः पारम्परिक-एकस्पर्श-पर्दे-अन्तर्क्रियाणां स्थाने स्थास्यन्ति, क्रमेण चित्रात्मक-उपयोक्तृ-अन्तरफलक-जीयूआई-तः स्वर-पर्यन्तं कूर्दनं साक्षात्करिष्यन्ति उपयोक्तृ-अन्तरफलकं vui द्वितीयं बहु-मोडल-निवेश-निर्गम-क्षमतायाः संयोजनेन स्मार्टफोनस्य उत्पादकता-उपकरण-गुणाः बहुधा वर्धयितुं शक्यन्ते, येन चार्ट्, पाठः, संगीतं, चित्राणि अपि च विडियो अपि उत्पन्नं कर्तुं शक्यते, येषां आवश्यकता उपयोक्तृभ्यः निवेश-सूचनायाः बहुरूपाणाम् आधारेण भवति , तथा च भवान् इनपुट् चित्राणि विडियो च सम्पादयितुं शक्नोति।" काउण्टरपॉइण्ट् रिसर्च इत्यस्य स्मार्टफोन-उद्योगस्य विश्लेषकः आर्ची इत्यनेन पत्रकारैः उक्तं यत् एते नूतनाः प्रौद्योगिकीपरिवर्तनानि उपभोक्तृविपण्ये क्रमेण नूतनानि माङ्गल्यानि उत्तेजितुं शक्नुवन्ति।
परन्तु इदमपि द्रष्टुं शक्यते यत् हार्डवेयरस्तरस्य एआइ चिप्स् इत्यस्य तर्कक्षमता तथा सॉफ्टवेयरस्तरस्य अन्तरक्रियाविधिः एव एआइ मोबाईलफोनानां कृते अधिकानि आवश्यकतानि अग्रे स्थापयन्ति, तथा च व्ययः, तान्त्रिकसमाधानं च महत्त्वपूर्णं प्राप्तवान् ग्रन्थिः ।
ऑनर सीईओ झाओ मिंग इत्यनेन पत्रकारैः उक्तं यत् वर्तमानस्य मोबाईल एपीपी पारिस्थितिकीतन्त्रस्य इव एआइ अनुप्रयोगाः अपि विखण्डनस्य प्रवृत्तिं दर्शयिष्यन्ति यत् उपकरणपक्षे एताः क्षमताः आह्वयितुं किं मार्गः अपि भविष्यति भविष्ये विविध-उद्योगानाम् एकः प्रश्नः प्रमुख-मोबाईल-फोन-निर्मातृणां समक्षं सर्वाधिकं चुनौती।
"उपभोक्तृणां कृते भविष्ये एआइ विविधाः सेवाः भविष्यन्ति। किञ्चित्पर्यन्तं अद्यतन-एपीपी-इत्यस्मात् मौलिकरूपेण भिन्नं नास्ति। परन्तु मोबाईल-फोन-निर्मातृणां कृते यदि ते केवलं अस्मिन् स्तरे संकुलं कुर्वन्ति तर्हि वदन्तु it's yours, this is न तु वास्तविकः ए.आइ .इदं केवलं ए.आइ.
एआइ मोबाईलफोनस्य मूल्यस्य विषये चिप् निर्मातुः मीडियाटेकस्य वायरलेस् संचारविभागस्य उपमहाप्रबन्धकः चेन् यिकियाङ्गः पत्रकारैः सह अवदत् यत् हार्डवेयरस्य व्ययः स्केलेन सह न्यूनः भविष्यति, परन्तु अल्पकालीनरूपेण, अनुप्रयोगानाम् अपर्याप्तपरिमाणस्य कारणात् , वस्तुतः एआइ-आधारितं मोबाईल-फोन-विपण्यं निर्मातुं कोऽपि उपायः नास्ति प्रभावीव्यापार-प्रतिरूपस्य कृते हार्डवेयर-मूल्यानि केवलं तदा एव न्यूनीभवन्ति यदा मञ्चः वर्धते ।
"वयं प्रतिवर्षं भिन्न-भिन्न-व्ययेषु न्यूनातिन्यूनं ३०%-५०% कम्प्यूटिंग्-शक्तिं अनुकूलयामः, परन्तु अल्पकालीनरूपेण व्ययस्य महती न्यूनता न भविष्यति।"
बाजारसंशोधनसङ्गठनस्य काउण्टरपॉइण्ट् रिसर्च इत्यस्य भागीदारः अनुसन्धानस्य उपाध्यक्षः च नीलशाहः पत्रकारैः अवदत् यत् मोबाईल-उपकरणेषु बुद्धिमत्ता-समायोजनं महत् निवेशः अस्ति तथा च अरब-अरब-मापदण्डैः सह मॉडल्-विकासाय प्रशिक्षितुं च बृहत्-मात्रायां अनुसंधान-विकास-संसाधनानाम् आवश्यकता भवति नीलशाहः भविष्यवाणीं करोति यत् ए.आइ कार्याणि ।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया