समाचारं

विश्वकप-क्वालिफायर-क्रीडा - सोन् हेउङ्ग्-मिन् द्वौ पासौ एकः शॉट् च पारितवान्, ह्वाङ्ग ही-चान् दक्षिणकोरिया-देशस्य ३-१ ओमान-क्रीडायाः स्कोरं कृतवान्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के बीजिंगसमये २०२६ अमेरिकी-कनाडा-विश्वकप-क्वालिफायर-क्रीडायाः एशिया-शीर्ष-१८-क्रीडायाः द्वितीय-परिक्रमे ओमान-दलस्य दक्षिणकोरिया-दलस्य च मध्ये एकः फोकस-क्रीडा अभवत् ह्वाङ्ग ही-चान् इत्यनेन दीर्घदूरस्य शॉट् इत्यनेन स्कोरस्य आरम्भः कृतः सोन् हेउङ्ग्-मिन् इत्यस्मात् सहायतां प्राप्य अन्यं विजयं प्राप्तवान् अन्ते दक्षिणकोरियादलेन गृहात् दूरं ओमानं ३-१ इति स्कोरेन पराजितम् ।

क्रीडायाः चतुर्थे मिनिट् मध्ये पेनाल्टीक्षेत्रात् बहिः ली गङ्गरेन् इत्यस्य दीर्घः शॉट् प्रतिद्वन्द्वस्य गोलकीपरेन रक्षितः । क्रीडायाः १० तमे मिनिट् मध्ये सोन् हेउङ्ग्-मिन् अग्रभागस्य वामभागात् कन्दुकं प्राप्य तिर्यक् पासं प्रेषितवान् ह्वाङ्ग ही-चान् चापस्य उपरि कन्दुकं प्राप्य किञ्चित् समायोजनं कृत्वा ए दीर्घदूरपर्यन्तं निम्नशॉट् दक्षिणकोरियादलस्य अग्रता १-० अभवत् । क्रीडायाः १९ तमे मिनिट् मध्ये ली मिङ्ग्जाई पेनाल्टी-क्षेत्रस्य बहिः कन्दुकं मिलित्वा वॉली-प्रहारं कृतवान् यत् प्रतिद्वन्द्वस्य गोलकीपरेन रक्षितम् क्रीडायाः २४ तमे मिनिट् मध्ये झेङ्ग शेङ्गक्सुआन् दण्डक्षेत्रस्य दक्षिणभागे कन्दुकं प्राप्य गोलं प्रहारं कर्तुं परिवृत्तः परन्तु प्रतिद्वन्द्वस्य गोलकीपरेन सः गृहीतः क्रीडायाः ३१ तमे मिनिट् मध्ये अली स्वस्य सङ्गणकस्य सहचरस्य क्रॉस् प्राप्य दण्डक्षेत्रात् बहिः दीर्घं शॉट् गृहीत्वा गोलं चूकितवान् क्रीडायाः ३६ तमे मिनिट् मध्ये अम्जद् इत्यनेन अग्रभागस्य दक्षिणतः शिरःप्रहारः कृतः, जमीलः दण्डक्षेत्रस्य दक्षिणभागे कन्दुकं विना स्थगितवान्, ततः प्रत्यक्षतया लघुकोणात् गोलं प्रहारं कृत्वा प्रतिद्वन्द्वस्य रक्षितः गोलकीपरः ।