समाचारं

जापानदेशस्य श्रमिकस्य अभावः तीव्रः भवति, अग्रे गम्भीराः आव्हानाः सन्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वृद्धजनसंख्यायाः न्यूनजन्मदरस्य च सन्दर्भे जापानीसमाजस्य कृते श्रमिकस्य अभावः सर्वाधिकं गम्भीरं आव्हानं जातम् अस्ति ।

अद्यैव जापानस्य स्वास्थ्य-श्रम-कल्याण-मन्त्रालयेन "श्रम-आर्थिक-श्वेतपत्रस्य" २०२४ तमे वर्षे संस्करणं प्रकाशितम् यस्मिन् रोजगारस्य स्थितिः, वेतन-प्रवृत्तिः च सारांशतः दर्शिता अस्ति विश्लेषणेन ज्ञायते यत् कम्पनयः कर्मचारिणां अभावं "महामारीपूर्वस्य अपेक्षया दुष्टतरम्" इति पश्यन्ति । श्वेतपत्रे उक्तं यत् भविष्ये निरन्तरं वृद्धावस्था, जनसंख्याक्षयः च एतां स्थितिं अधिकं तीव्रं कर्तुं शक्नोति।

जापानस्य आन्तरिककार्याणां संचारमन्त्रालयेन जुलैमासस्य अन्ते प्रकाशितस्य नवीनतमस्य जापानजनसंख्यागतिशीलसर्वक्षणस्य परिणामेषु ज्ञायते यत् अस्मिन् वर्षे जनवरीमासे प्रथमदिनाङ्कपर्यन्तं जापानदेशस्य विदेशिनां विहाय जापानदेशस्य कुलजनसंख्या प्रायः १२१.५६ मिलियनं आसीत्, यत् ८६०,००० न्यूनीकृतम् अस्ति , अथवा गतवर्षस्य समानकालात् प्रायः ०.७% ।

अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्रस्य शङ्घाई-विश्वविद्यालयस्य जापान-आर्थिक-अनुसन्धान-केन्द्रस्य निदेशकः चेन्-जिलेई-इत्यनेन चीन-व्यापार-न्यूज-सञ्चारमाध्यमेन साक्षात्कारे उक्तं यत् जापानी-समाजस्य श्रमिक-अभावः अस्य कारणात् अस्ति यत् पूर्वस्मिन् "एबेनोमिक्स"-इत्यस्य अपेक्षितं परिणामं न प्राप्तम् "किं महिलाश्रमशक्तिः पूर्णतया मुक्तवती? किं वृद्धानां जीवनशक्तिः अधिकं मुक्तवती? किं शिशुनां लघुबालानां च जन्मदरः वर्धिता? एतेषु त्रयेषु पक्षेषु 'एबेनोमिक्स' इत्यस्य प्रोत्साहनं न प्रतिबिम्बितम् चीनव्यापारसमाचारः, "अथवा भविष्ये सुधाराः येषु उपर्युक्तत्रयपक्षः न सम्मिलितः भवति, ते केवलं जापानस्य श्रमसंरचनायाः उन्नयनार्थं अल्पकालीनकार्याणि एव भविष्यन्ति।”

श्रमस्य अभावस्य अन्तर्गतं “विक्रेतृविपण्यस्य” प्रवृत्तिः अधिका स्पष्टा भवति

पूर्वं शिक्षा, संस्कृति, क्रीडा, विज्ञानं प्रौद्योगिकी च मन्त्रालयेन तथा स्वास्थ्य, श्रमः कल्याणं च मन्त्रालयेन प्रकाशिताः आँकडा: दर्शयन्ति यत् २०२४ तमस्य वर्षस्य वसन्तऋतौ स्नातकपदवीं प्राप्तानां जापानी महाविद्यालयस्य छात्राणां रोजगारस्य दरः १ अप्रैल दिनाङ्के ९८.१% यावत् अभवत्, यत् वर्ष- वर्षे ०.८ प्रतिशताङ्कस्य वृद्धिः । तस्मिन् एव काले २०२५ तमस्य वर्षस्य कक्षायाः बहवः महाविद्यालयस्य छात्राः ये अद्यापि स्नातकपदवीं न प्राप्तवन्तः ते "आरक्षिताः" अभवन् । मे-मासस्य प्रथमदिनपर्यन्तं २०२५ तमे वर्षे महाविद्यालयस्नातकानाम् आन्तरिकबुकिंग्-दरः ७२.४% यावत् अभवत्, यत् वर्षे वर्षे ७.३ प्रतिशताङ्कानां वृद्धिः अभवत् ।