समाचारं

चीनदेशेन स्वतन्त्रतया कनाडादेशस्य रेपसीड् आयातस्य विषये कानूनानुसारं डम्पिंगविरोधी अन्वेषणं आरब्धम् ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ सितम्बर् दिनाङ्के वाणिज्यमन्त्रालयेन कनाडादेशात् उत्पन्नस्य आयातितस्य रेपसीड् इत्यस्य विषये डम्पिंगविरोधी अन्वेषणं आरभ्यत इति घोषणा जारीकृता अस्मिन् अन्वेषणे निर्धारिता डम्पिंग अन्वेषणकालः २०२३ तमस्य वर्षस्य जनवरीमासे १ दिनाङ्कतः २०२३ तमस्य वर्षस्य डिसेम्बर् मासस्य ३१ दिनाङ्कपर्यन्तं भवति औद्योगिकक्षतिजागृतिः अवधिः २०२१ तमस्य वर्षस्य जनवरी-मासस्य १ दिनाङ्कात् २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं भवति ।

वाणिज्यमन्त्रालयस्य जालपुटे सूचनानुसारं वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् चीनदेशं प्रति कनाडादेशस्य रेपसीड् निर्यातः डम्पिंग् भवति इति प्रमाणानि सन्ति, येन चीनस्य घरेलु-उद्योगस्य महती क्षतिः भवति चीनदेशस्य प्रासंगिककायदानानां नियमानाञ्च अनुरूपं विश्वव्यापारसंस्थायाः नियमानाम् अनुपालनेन चीनीयजागृतसंस्थायाः कानूनानुसारं कनाडादेशात् रेपसीड्-आयातस्य विषये डम्पिंगविरोधी अन्वेषणं आरभ्यत इति निर्णयः कृतः

वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् डम्पिंगविरोधी अन्वेषणं वैधव्यापारपरिपाटनं भवति ये घरेलुउद्योगानाम् रक्षणार्थं विश्वव्यापारसंस्थायाः नियमानाम् अनुपालनं कुर्वन्ति, कनाडादेशात् रेपसीड् आयातस्य विषये चीनस्य डम्पिंगविरोधी अन्वेषणं कनाडादेशस्य भेदभावपूर्णपरिपाटनात् भिन्नम् अस्ति यत् विश्वव्यापारसंस्थायाः नियमानाम् उल्लङ्घनं करोति।

कानूनानुसारं स्वतन्त्रानुसन्धानं आरभ्यताम्

"चीनगणराज्यस्य डम्पिंगविरोधी नियमानाम्" अनुच्छेदः १८ निर्धारयति यत् "विशेषपरिस्थितौ यदि वाणिज्यमन्त्रालयेन डम्पिंगविरोधी अन्वेषणार्थं लिखितं आवेदनं न प्राप्तम्, परन्तु अस्ति इति विश्वासयितुं पर्याप्तं प्रमाणं अस्ति dumping and damage and there is a causal relationship between the two, it may अन्वेषणार्थं प्रकरणं उद्घाटयितुं निर्णयः कृतः।”

वाणिज्यमन्त्रालयेन प्राप्ताः प्रारम्भिकाः प्रमाणाः सूचनाः च दर्शयन्ति यत् कनाडादेशात् उत्पन्नं आयातितं रेपसीड् सामान्यमूल्यात् न्यूनमूल्येन चीनदेशं प्रति निर्यातितम्, यत् डम्पिंगव्यवहारस्य सूचकं भवति तस्मिन् एव काले चीनस्य विपण्यां प्रवेशस्य अस्य उत्पादस्य परिमाणं महतीं वृद्धिं प्राप्तवती, मूल्यं च निरन्तरं न्यूनीभवति, येन चीनस्य घरेलु-उद्योगे समान-उत्पादानाम् मूल्यं न्यूनीकृत्य दमितम् अस्ति, तत्रैव पर्याप्तं क्षतिः अभवत् कनाडादेशात् आयातितानां उत्पादानाम् डम्पिंग् तथा घरेलु-उद्योगस्य पर्याप्तक्षतिः इति कारणात्मकः कडिः अस्ति ।